Bhagavata Purana

Adhyaya - 50

Settlement at the Fort of Dwarka

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीशुक उवाच ।
अस्तिः प्राप्तिश्च कंसस्य महिष्यौ भरतर्षभ । मृते भर्तरि दुःखार्ते ईयतुः स्म पितुर्गृहान् १ ।
astiḥ prāptiśca kaṃsasya mahiṣyau bharatarṣabha | mṛte bhartari duḥkhārte īyatuḥ sma piturgṛhān 1 |

Adhyaya:    50

Shloka :    1

पित्रे मगधराजाय जरासन्धाय दुःखिते । वेदयां चक्रतुः सर्वमात्मवैधव्यकारणम् २ ।
pitre magadharājāya jarāsandhāya duḥkhite | vedayāṃ cakratuḥ sarvamātmavaidhavyakāraṇam 2 |

Adhyaya:    50

Shloka :    2

स तदप्रियमाकर्ण्य शोकामर्षयुतो नृप । अयादवीं महीं कर्तुं चक्रे परममुद्यमम् ३ ।
sa tadapriyamākarṇya śokāmarṣayuto nṛpa | ayādavīṃ mahīṃ kartuṃ cakre paramamudyamam 3 |

Adhyaya:    50

Shloka :    3

अक्षौहिणीभिर्विंशत्या तिसृभिश्चापि संवृतः । यदुराजधानीं मथुरां न्यरुधत्सर्वतो दिशम् ४ ।
akṣauhiṇībhirviṃśatyā tisṛbhiścāpi saṃvṛtaḥ | yadurājadhānīṃ mathurāṃ nyarudhatsarvato diśam 4 |

Adhyaya:    50

Shloka :    4

निरीक्ष्य तद्बलं कृष्ण उद्वेलमिव सागरम् । स्वपुरं तेन संरुद्धं स्वजनं च भयाकुलम् ५ ।
nirīkṣya tadbalaṃ kṛṣṇa udvelamiva sāgaram | svapuraṃ tena saṃruddhaṃ svajanaṃ ca bhayākulam 5 |

Adhyaya:    50

Shloka :    5

चिन्तयामास भगवान्हरिः कारणमानुषः । तद्देशकालानुगुणं स्वावतारप्रयोजनम् ६ ।
cintayāmāsa bhagavānhariḥ kāraṇamānuṣaḥ | taddeśakālānuguṇaṃ svāvatāraprayojanam 6 |

Adhyaya:    50

Shloka :    6

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In