श्रीशुक उवाच । ( अनुष्टुप् )
नन्दः पथि वचः शौरेः न मृषेति विचिन्तयन् । हरिं जगाम शरणं उत्पातागमशङ्कितः ॥ १ ॥
nandaḥ pathi vacaḥ śaureḥ na mṛṣeti vicintayan | hariṃ jagāma śaraṇaṃ utpātāgamaśaṅkitaḥ || 1 ||
कंसेन प्रहिता घोरा पूतना बालघातिनी । शिशूंश्चचार निघ्नन्ती पुरग्रामव्रजादिषु ॥ २ ॥
kaṃsena prahitā ghorā pūtanā bālaghātinī | śiśūṃścacāra nighnantī puragrāmavrajādiṣu || 2 ||
न यत्र श्रवणादीनि रक्षोघ्नानि स्वकर्मसु । कुर्वन्ति सात्वतां भर्तुः यातुधान्यश्च तत्र हि ॥ ३ ॥
na yatra śravaṇādīni rakṣoghnāni svakarmasu | kurvanti sātvatāṃ bhartuḥ yātudhānyaśca tatra hi || 3 ||
सा खेचर्येकदोत्पत्य पूतना नन्दगोकुलम् । योषित्वा माययाऽऽत्मानं प्राविशत् कामचारिणी ॥ ४ ॥
sā khecaryekadotpatya pūtanā nandagokulam | yoṣitvā māyayā''tmānaṃ prāviśat kāmacāriṇī || 4 ||
( मिश्र )
बृहन्नितंब स्तनकृच्छ्रमध्यमाम् । सुवाससं कल्पितकर्णभूषण त्विषोल्लसत् कुन्तलमण्डिताननाम् ॥ ५ ॥
bṛhannitaṃba stanakṛcchramadhyamām | suvāsasaṃ kalpitakarṇabhūṣaṇa tviṣollasat kuntalamaṇḍitānanām || 5 ||
वल्गुस्मितापाङ्ग विसर्गवीक्षितैः मनो हरन्तीं वनितां व्रजौकसाम् । अमंसताम्भोजकरेण रूपिणीं गोप्यः श्रियं द्रष्टुमिवागतां पतिम् ॥ ६ ॥
valgusmitāpāṅga visargavīkṣitaiḥ mano harantīṃ vanitāṃ vrajaukasām | amaṃsatāmbhojakareṇa rūpiṇīṃ gopyaḥ śriyaṃ draṣṭumivāgatāṃ patim || 6 ||
बालग्रहस्तत्र विचिन्वती शिशून् यदृच्छया नन्दगृहेऽसदन्तकम् । बालं प्रतिच्छन्ननिजोरुतेजसं ददर्श तल्पेऽग्निमिवाहितं भसि ॥ ७ ॥
bālagrahastatra vicinvatī śiśūn yadṛcchayā nandagṛhe'sadantakam | bālaṃ praticchannanijorutejasaṃ dadarśa talpe'gnimivāhitaṃ bhasi || 7 ||
विबुध्य तां बालक मारिकाग्रहं चराचरात्मा स निमीलितेक्षणः । अनन्तमारोपयदङ्कमन्तकं यथोरगं सुप्तमबुद्धिरज्जुधीः ॥ ८ ॥
vibudhya tāṃ bālaka mārikāgrahaṃ carācarātmā sa nimīlitekṣaṇaḥ | anantamāropayadaṅkamantakaṃ yathoragaṃ suptamabuddhirajjudhīḥ || 8 ||
तां तीक्ष्णचित्तामतिवामचेष्टितां वीक्ष्यान्तरा कोषपरिच्छदासिवत् । वरस्त्रियं तत्प्रभया च धर्षिते निरीक्ष्यमाणे जननी ह्यतिष्ठताम् ॥ ९ ॥
tāṃ tīkṣṇacittāmativāmaceṣṭitāṃ vīkṣyāntarā koṣaparicchadāsivat | varastriyaṃ tatprabhayā ca dharṣite nirīkṣyamāṇe jananī hyatiṣṭhatām || 9 ||
तस्मिन् स्तनं दुर्जरवीर्यमुल्बणं । घोराङ्कमादाय शिशोर्ददावथ । गाढं कराभ्यां भगवान् प्रपीड्य तत् प्राणैः समं रोषसमन्वितोऽपिबत् ॥ १० ॥
tasmin stanaṃ durjaravīryamulbaṇaṃ | ghorāṅkamādāya śiśordadāvatha | gāḍhaṃ karābhyāṃ bhagavān prapīḍya tat prāṇaiḥ samaṃ roṣasamanvito'pibat || 10 ||
सा मुञ्च मुञ्चालमिति प्रभाषिणी निष्पीड्य मानाखिलजीवमर्मणि । विवृत्य नेत्रे चरणौ भुजौ मुहुः प्रस्विन्नगात्रा क्षिपती रुरोद ह ॥ ११ ॥
sā muñca muñcālamiti prabhāṣiṇī niṣpīḍya mānākhilajīvamarmaṇi | vivṛtya netre caraṇau bhujau muhuḥ prasvinnagātrā kṣipatī ruroda ha || 11 ||
तस्याः स्वनेनातिगभीररंहसा साद्रिर्मही द्यौश्च चचाल सग्रहा । रसा दिशश्च प्रतिनेदिरे जनाः पेतुः क्षितौ वज्रनिपात शङ्कया ॥ १२ ॥
tasyāḥ svanenātigabhīraraṃhasā sādrirmahī dyauśca cacāla sagrahā | rasā diśaśca pratinedire janāḥ petuḥ kṣitau vajranipāta śaṅkayā || 12 ||
निशाचरीत्थं व्यथितस्तना व्यसुः व्यादाय केशांश्चरणौ भुजावपि । प्रसार्य गोष्ठे निजरूपमास्थिता वज्राहतो वृत्र इवापतन्नृप ॥ १३ ॥
niśācarītthaṃ vyathitastanā vyasuḥ vyādāya keśāṃścaraṇau bhujāvapi | prasārya goṣṭhe nijarūpamāsthitā vajrāhato vṛtra ivāpatannṛpa || 13 ||
( अनुष्टुप् )
पतमानोऽपि तद्देह त्रिगव्यूत्यन्तरद्रुमान् । चूर्णयामास राजेन्द्र महदासीत् तदद्भुतम् ॥ १४ ॥
patamāno'pi taddeha trigavyūtyantaradrumān | cūrṇayāmāsa rājendra mahadāsīt tadadbhutam || 14 ||
ईषामात्रोग्रदंष्ट्रास्यं गिरिकन्दर नासिकम् । गण्डशैलस्तनं रौद्रं प्रकीर्णारुणमूर्धजम् ॥ १५ ॥
īṣāmātrogradaṃṣṭrāsyaṃ girikandara nāsikam | gaṇḍaśailastanaṃ raudraṃ prakīrṇāruṇamūrdhajam || 15 ||
अन्धकूपगभीराक्षं पुलिनारोह भीषणम् । बद्धसेतुभुजोर्वङ्घ्रि शून्यतोय ह्रदोदरम् ॥ १६ ॥
andhakūpagabhīrākṣaṃ pulināroha bhīṣaṇam | baddhasetubhujorvaṅghri śūnyatoya hradodaram || 16 ||
सन्तत्रसुः स्म तद्वीक्ष्य गोपा गोप्यः कलेवरम् । पूर्वं तु तन्निःस्वनित भिन्नहृत्कर्ण मस्तकाः ॥ १७ ॥
santatrasuḥ sma tadvīkṣya gopā gopyaḥ kalevaram | pūrvaṃ tu tanniḥsvanita bhinnahṛtkarṇa mastakāḥ || 17 ||
बालं च तस्या उरसि क्रीडन्तं अकुतोभयम् । गोप्यस्तूर्णं समभ्येत्य जगृहुर्जातसंभ्रमाः ॥ १८ ॥
bālaṃ ca tasyā urasi krīḍantaṃ akutobhayam | gopyastūrṇaṃ samabhyetya jagṛhurjātasaṃbhramāḥ || 18 ||
यशोदा रोहिणीभ्यां ताः समं बालस्य सर्वतः । रक्षां विदधिरे सम्यक् गोपुच्छभ्रमणादिभिः ॥ १९ ॥
yaśodā rohiṇībhyāṃ tāḥ samaṃ bālasya sarvataḥ | rakṣāṃ vidadhire samyak gopucchabhramaṇādibhiḥ || 19 ||
गोमूत्रेण स्नापयित्वा पुनर्गोरजसार्भकम् । रक्षां चक्रुश्च शकृता द्वादशाङ्गेषु नामभिः ॥ २० ॥
gomūtreṇa snāpayitvā punargorajasārbhakam | rakṣāṃ cakruśca śakṛtā dvādaśāṅgeṣu nāmabhiḥ || 20 ||
गोप्यः संस्पृष्टसलिला अङ्गेषु करयोः पृथक् । न्यस्यात्मन्यथ बालस्य बीजन्यासमकुर्वत ॥ २१ ॥
gopyaḥ saṃspṛṣṭasalilā aṅgeṣu karayoḥ pṛthak | nyasyātmanyatha bālasya bījanyāsamakurvata || 21 ||
( वसंततिलका )
अव्यादजोऽङ्घ्रि मणिमांस्तव जान्वथोरू यज्ञोऽच्युतः कटितटं जठरं हयास्यः । हृत्केशवस्त्वदुर ईश इनस्तु कण्ठं विष्णुर्भुजं मुखमुरुक्रम ईश्वरः कम् ॥ २२ ॥
avyādajo'ṅghri maṇimāṃstava jānvathorū yajño'cyutaḥ kaṭitaṭaṃ jaṭharaṃ hayāsyaḥ | hṛtkeśavastvadura īśa inastu kaṇṭhaṃ viṣṇurbhujaṃ mukhamurukrama īśvaraḥ kam || 22 ||
चक्र्यग्रतः सहगदो हरिरस्तु पश्चात् । त्वत्पार्श्वयोर्धनुरसी मधुहाजनश्च । कोणेषु शङ्ख उरुगाय उपर्युपेन्द्रः तार्क्ष्यः क्षितौ हलधरः पुरुषः समन्तात् ॥ २३ ॥
cakryagrataḥ sahagado harirastu paścāt | tvatpārśvayordhanurasī madhuhājanaśca | koṇeṣu śaṅkha urugāya uparyupendraḥ tārkṣyaḥ kṣitau haladharaḥ puruṣaḥ samantāt || 23 ||
( अनुष्टुप् )
इन्द्रियाणि हृषीकेशः प्राणान्नारायणोऽवतु । श्वेतद्वीपपतिश्चित्तं मनो योगेश्वरोऽवतु ॥ २४ ॥
indriyāṇi hṛṣīkeśaḥ prāṇānnārāyaṇo'vatu | śvetadvīpapatiścittaṃ mano yogeśvaro'vatu || 24 ||
पृश्निगर्भस्तु ते बुद्धिं आत्मानं भगवान्परः । क्रीडन्तं पातु गोविन्दः शयानं पातु माधवः ॥ २५ ॥
pṛśnigarbhastu te buddhiṃ ātmānaṃ bhagavānparaḥ | krīḍantaṃ pātu govindaḥ śayānaṃ pātu mādhavaḥ || 25 ||
व्रजन्तमव्याद् वैकुण्ठ आसीनं त्वां श्रियः पतिः । भुञ्जानं यज्ञभुक् पातु सर्वग्रहभयङ्करः ॥ २६ ॥
vrajantamavyād vaikuṇṭha āsīnaṃ tvāṃ śriyaḥ patiḥ | bhuñjānaṃ yajñabhuk pātu sarvagrahabhayaṅkaraḥ || 26 ||
डाकिन्यो यातुधान्यश्च कुष्माण्डा येऽर्भकग्रहाः । भूतप्रेत पिशाचाश्च यक्षरक्षो विनायकाः ॥ २७ ॥
ḍākinyo yātudhānyaśca kuṣmāṇḍā ye'rbhakagrahāḥ | bhūtapreta piśācāśca yakṣarakṣo vināyakāḥ || 27 ||
कोटरा रेवती ज्येष्ठा पूतना मातृकादयः । उन्मादा ये ह्यपस्मारा देह प्राणेन्द्रियद्रुहः ॥ २८ ॥
koṭarā revatī jyeṣṭhā pūtanā mātṛkādayaḥ | unmādā ye hyapasmārā deha prāṇendriyadruhaḥ || 28 ||
स्वप्नदृष्टा महोत्पाता वृद्धा बालग्रहाश्च ये । सर्वे नश्यन्तु ते विष्णोः नामग्रहणभीरवः ॥ २९ ॥
svapnadṛṣṭā mahotpātā vṛddhā bālagrahāśca ye | sarve naśyantu te viṣṇoḥ nāmagrahaṇabhīravaḥ || 29 ||
इति प्रणयबद्धाभिः गोपीभिः कृतरक्षणम् । पाययित्वा स्तनं माता संन्यवेशयदात्मजम् ॥ ३० ॥
iti praṇayabaddhābhiḥ gopībhiḥ kṛtarakṣaṇam | pāyayitvā stanaṃ mātā saṃnyaveśayadātmajam || 30 ||
तावन्नन्दादयो गोपा मथुराया व्रजं गताः । विलोक्य पूतनादेहं बभूवुः अतिविस्मिताः ॥ ३१ ॥
tāvannandādayo gopā mathurāyā vrajaṃ gatāḥ | vilokya pūtanādehaṃ babhūvuḥ ativismitāḥ || 31 ||
नूनं बतर्षिः सञ्जातो योगेशो वा समास सः । स एव दृष्टो ह्युत्पातो यद् आहानकदुन्दुभिः ॥ ३२ ॥
nūnaṃ batarṣiḥ sañjāto yogeśo vā samāsa saḥ | sa eva dṛṣṭo hyutpāto yad āhānakadundubhiḥ || 32 ||
कलेवरं परशुभिः छित्त्वा तत्ते व्रजौकसः । दूरे क्षिप्त्वावयवशो न्यदहन् काष्ठवेष्टितम् ॥ ३३ ॥
kalevaraṃ paraśubhiḥ chittvā tatte vrajaukasaḥ | dūre kṣiptvāvayavaśo nyadahan kāṣṭhaveṣṭitam || 33 ||
दह्यमानस्य देहस्य धूमश्चागुरुसौरभः । उत्थितः कृष्णनिर्भुक्त सपद्याहतपाप्मनः ॥ ३४ ॥
dahyamānasya dehasya dhūmaścāgurusaurabhaḥ | utthitaḥ kṛṣṇanirbhukta sapadyāhatapāpmanaḥ || 34 ||
पूतना लोकबालघ्नी राक्षसी रुधिराशना । जिघांसयापि हरये स्तनं दत्त्वाप सद्गतिम् ॥ ३५ ॥
pūtanā lokabālaghnī rākṣasī rudhirāśanā | jighāṃsayāpi haraye stanaṃ dattvāpa sadgatim || 35 ||
किं पुनः श्रद्धया भक्त्या कृष्णाय परमात्मने । यच्छन्प्रियतमं किं नु रक्तास्तन्मातरो यथा ॥ ३६ ॥
kiṃ punaḥ śraddhayā bhaktyā kṛṣṇāya paramātmane | yacchanpriyatamaṃ kiṃ nu raktāstanmātaro yathā || 36 ||
पद्भ्यां भक्तहृदिस्थाभ्यां वन्द्याभ्यां लोकवन्दितैः । अङ्गं यस्याः समाक्रम्य भगवान् अपिबत् स्तनम् ॥ ३७ ॥
padbhyāṃ bhaktahṛdisthābhyāṃ vandyābhyāṃ lokavanditaiḥ | aṅgaṃ yasyāḥ samākramya bhagavān apibat stanam || 37 ||
यातुधान्यपि सा स्वर्गं अवाप जननीगतिम् । कृष्णभुक्तस्तनक्षीराः किमु गावोऽनुमातरः ॥ ३८ ॥
yātudhānyapi sā svargaṃ avāpa jananīgatim | kṛṣṇabhuktastanakṣīrāḥ kimu gāvo'numātaraḥ || 38 ||
पयांसि यासामपिबत् पुत्रस्नेहस्नुतान्यलम् । भगवान् देवकीपुत्रः कैवल्याद्यखिलप्रदः ॥ ३९ ॥
payāṃsi yāsāmapibat putrasnehasnutānyalam | bhagavān devakīputraḥ kaivalyādyakhilapradaḥ || 39 ||
तासामविरतं कृष्णे कुर्वतीनां सुतेक्षणम् । न पुनः कल्पते राजन् संसारोऽज्ञानसंभवः ॥ ४० ॥
tāsāmavirataṃ kṛṣṇe kurvatīnāṃ sutekṣaṇam | na punaḥ kalpate rājan saṃsāro'jñānasaṃbhavaḥ || 40 ||
कटधूमस्य सौरभ्यं अवघ्राय व्रजौकसः । किमिदं कुत एवेति वदन्तो व्रजमाययुः ॥ ४१ ॥
kaṭadhūmasya saurabhyaṃ avaghrāya vrajaukasaḥ | kimidaṃ kuta eveti vadanto vrajamāyayuḥ || 41 ||
ते तत्र वर्णितं गोपैः पूतना गमनादिकम् । श्रुत्वा तन्निधनं स्वस्ति शिशोश्चासन् सुविस्मिताः ॥ ४२ ॥
te tatra varṇitaṃ gopaiḥ pūtanā gamanādikam | śrutvā tannidhanaṃ svasti śiśoścāsan suvismitāḥ || 42 ||
नन्दः स्वपुत्रमादाय प्रेत्यागतमुदारधीः । मूर्ध्न्युपाघ्राय परमां मुदं लेभे कुरूद्वह ॥ ४३ ॥
nandaḥ svaputramādāya pretyāgatamudāradhīḥ | mūrdhnyupāghrāya paramāṃ mudaṃ lebhe kurūdvaha || 43 ||
य एतत्पूतनामोक्षं कृष्णस्यार्भकमद्भुतम् । श्रृणुयात् श्रद्धया मर्त्यो गोविन्दे लभते रतिम् ॥ ४४ ॥
ya etatpūtanāmokṣaṃ kṛṣṇasyārbhakamadbhutam | śrṛṇuyāt śraddhayā martyo govinde labhate ratim || 44 ||
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे षष्ठोऽध्यायः ॥ ६ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ daśamaskandhe pūrvārdhe ṣaṣṭho'dhyāyaḥ || 6 ||
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu ||
ॐ श्री परमात्मने नमः