तां तीक्ष्णचित्तामतिवामचेष्टितां वीक्ष्यान्तरा कोषपरिच्छदासिवत् । वरस्त्रियं तत्प्रभया च धर्षिते निरीक्ष्यमाणे जननी ह्यतिष्ठताम् ॥ ९ ॥
PADACHEDA
ताम् तीक्ष्ण-चित्ताम् अति वाम-चेष्टिताम् वीक्ष्य अन्तरा कोष-परिच्छद-असि-वत् । वर-स्त्रियम् तद्-प्रभया च धर्षिते निरीक्ष्यमाणे जननी हि अतिष्ठताम् ॥ ९ ॥
TRANSLITERATION
tām tīkṣṇa-cittām ati vāma-ceṣṭitām vīkṣya antarā koṣa-paricchada-asi-vat . vara-striyam tad-prabhayā ca dharṣite nirīkṣyamāṇe jananī hi atiṣṭhatām .. 9 ..
तस्याः स्वनेन अति गभीर-रंहसा स अद्रिः मही द्यौः च चचाल स ग्रहा । रसाः दिशः च प्रतिनेदिरे जनाः पेतुः क्षितौ वज्र-निपात-शङ्कया ॥ १२ ॥
TRANSLITERATION
tasyāḥ svanena ati gabhīra-raṃhasā sa adriḥ mahī dyauḥ ca cacāla sa grahā . rasāḥ diśaḥ ca pratinedire janāḥ petuḥ kṣitau vajra-nipāta-śaṅkayā .. 12 ..