Bhagavata Purana

Adhyaya - 7

Descrtuction of the Cart and Trsnavarta

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीराजोवाच
येन येनावतारेण भगवान्हरिरीश्वरः । करोति कर्णरम्याणि मनोज्ञानि च नः प्रभो १
yena yenāvatāreṇa bhagavānharirīśvaraḥ | karoti karṇaramyāṇi manojñāni ca naḥ prabho 1

Adhyaya:    7

Shloka :    1

यच्छृण्वतोऽपैत्यरतिर्वितृष्णा सत्त्वं च शुद्ध्यत्यचिरेण पुंसः । भक्तिर्हरौ तत्पुरुषे च सख्यं तदेव हारं वद मन्यसे चेत् २
yacchṛṇvato'paityaratirvitṛṣṇā sattvaṃ ca śuddhyatyacireṇa puṃsaḥ | bhaktirharau tatpuruṣe ca sakhyaṃ tadeva hāraṃ vada manyase cet 2

Adhyaya:    7

Shloka :    2

अथान्यदपि कृष्णस्य तोकाचरितमद्भुतम् । मानुषं लोकमासाद्य तज्जातिमनुरुन्धतः ३
athānyadapi kṛṣṇasya tokācaritamadbhutam | mānuṣaṃ lokamāsādya tajjātimanurundhataḥ 3

Adhyaya:    7

Shloka :    3

श्रीशुक उवाच
कदाचिदौत्थानिककौतुकाप्लवे जन्मर्क्षयोगे समवेतयोषिताम् । वादित्रगीतद्विजमन्त्रवाचकैश्चकार सूनोरभिषेचनं सती ४
kadācidautthānikakautukāplave janmarkṣayoge samavetayoṣitām | vāditragītadvijamantravācakaiścakāra sūnorabhiṣecanaṃ satī 4

Adhyaya:    7

Shloka :    4

नन्दस्य पत्नी कृतमज्जनादिकं विप्रैः कृतस्वस्त्ययनं सुपूजितैः । अन्नाद्यवासःस्रगभीष्टधेनुभिः सञ्जातनिद्रा क्षमशीशयच्छनैः ५
nandasya patnī kṛtamajjanādikaṃ vipraiḥ kṛtasvastyayanaṃ supūjitaiḥ | annādyavāsaḥsragabhīṣṭadhenubhiḥ sañjātanidrā kṣamaśīśayacchanaiḥ 5

Adhyaya:    7

Shloka :    5

औत्थानिकौत्सुक्यमना मनस्विनी समागतान्पूजयती व्रजौकसः । नैवाशृणोद्वै रुदितं सुतस्य सा रुदन्स्तनार्थी चरणावुदक्षिपत् ६
autthānikautsukyamanā manasvinī samāgatānpūjayatī vrajaukasaḥ | naivāśṛṇodvai ruditaṃ sutasya sā rudanstanārthī caraṇāvudakṣipat 6

Adhyaya:    7

Shloka :    6

अधःशयानस्य शिशोरनोऽल्पक प्रवालमृद्वङ्घ्रिहतं व्यवर्तत । विध्वस्तनानारसकुप्यभाजनं व्यत्यस्तचक्राक्षविभिन्नकूबरम् ७
adhaḥśayānasya śiśorano'lpaka pravālamṛdvaṅghrihataṃ vyavartata | vidhvastanānārasakupyabhājanaṃ vyatyastacakrākṣavibhinnakūbaram 7

Adhyaya:    7

Shloka :    7

दृष्ट्वा यशोदाप्रमुखा व्रजस्त्रिय औत्थानिके कर्मणि याः समागताः । नन्दादयश्चाद्भुतदर्शनाकुलाः कथं स्वयं वै शकटं विपर्यगात् ८
dṛṣṭvā yaśodāpramukhā vrajastriya autthānike karmaṇi yāḥ samāgatāḥ | nandādayaścādbhutadarśanākulāḥ kathaṃ svayaṃ vai śakaṭaṃ viparyagāt 8

Adhyaya:    7

Shloka :    8

ऊचुरव्यवसितमतीन्गोपान्गोपीश्च बालकाः । रुदतानेन पादेन क्षिप्तमेतन्न संशयः ९
ūcuravyavasitamatīngopāngopīśca bālakāḥ | rudatānena pādena kṣiptametanna saṃśayaḥ 9

Adhyaya:    7

Shloka :    9

न ते श्रद्दधिरे गोपा बालभाषितमित्युत । अप्रमेयं बलं तस्य बालकस्य न ते विदुः १०
na te śraddadhire gopā bālabhāṣitamityuta | aprameyaṃ balaṃ tasya bālakasya na te viduḥ 10

Adhyaya:    7

Shloka :    10

रुदन्तं सुतमादाय यशोदा ग्रहशङ्किता । कृतस्वस्त्ययनं विप्रैः सूक्तैः स्तनमपाययत् ११
rudantaṃ sutamādāya yaśodā grahaśaṅkitā | kṛtasvastyayanaṃ vipraiḥ sūktaiḥ stanamapāyayat 11

Adhyaya:    7

Shloka :    11

पूर्ववत्स्थापितं गोपैर्बलिभिः सपरिच्छदम् । विप्रा हुत्वार्चयां चक्रुर्दध्यक्षतकुशाम्बुभिः १२
pūrvavatsthāpitaṃ gopairbalibhiḥ saparicchadam | viprā hutvārcayāṃ cakrurdadhyakṣatakuśāmbubhiḥ 12

Adhyaya:    7

Shloka :    12

येऽसूयानृतदम्भेर्षा हिंसामानविवर्जिताः । न तेषां सत्यशीलानामाशिषो विफलाः कृताः १३
ye'sūyānṛtadambherṣā hiṃsāmānavivarjitāḥ | na teṣāṃ satyaśīlānāmāśiṣo viphalāḥ kṛtāḥ 13

Adhyaya:    7

Shloka :    13

इति बालकमादाय सामर्ग्यजुरुपाकृतैः । जलैः पवित्रौषधिभिरभिषिच्य द्विजोत्तमैः १४
iti bālakamādāya sāmargyajurupākṛtaiḥ | jalaiḥ pavitrauṣadhibhirabhiṣicya dvijottamaiḥ 14

Adhyaya:    7

Shloka :    14

वाचयित्वा स्वस्त्ययनं नन्दगोपः समाहितः । हुत्वा चाग्निं द्विजातिभ्यः प्रादादन्नं महागुणम् १५
vācayitvā svastyayanaṃ nandagopaḥ samāhitaḥ | hutvā cāgniṃ dvijātibhyaḥ prādādannaṃ mahāguṇam 15

Adhyaya:    7

Shloka :    15

गावः सर्वगुणोपेता वासःस्रग्रुक्ममालिनीः । आत्मजाभ्युदयार्थाय प्रादात्ते चान्वयुञ्जत १६
gāvaḥ sarvaguṇopetā vāsaḥsragrukmamālinīḥ | ātmajābhyudayārthāya prādātte cānvayuñjata 16

Adhyaya:    7

Shloka :    16

विप्रा मन्त्रविदो युक्तास्तैर्याः प्रोक्तास्तथाशिषः । ता निष्फला भविष्यन्ति न कदाचिदपि स्फुटम् १७
viprā mantravido yuktāstairyāḥ proktāstathāśiṣaḥ | tā niṣphalā bhaviṣyanti na kadācidapi sphuṭam 17

Adhyaya:    7

Shloka :    17

एकदारोहमारूढं लालयन्ती सुतं सती । गरिमाणं शिशोर्वोढुं न सेहे गिरिकूटवत् १८
ekadārohamārūḍhaṃ lālayantī sutaṃ satī | garimāṇaṃ śiśorvoḍhuṃ na sehe girikūṭavat 18

Adhyaya:    7

Shloka :    18

भूमौ निधाय तं गोपी विस्मिता भारपीडिता । महापुरुषमादध्यौ जगतामास कर्मसु १९
bhūmau nidhāya taṃ gopī vismitā bhārapīḍitā | mahāpuruṣamādadhyau jagatāmāsa karmasu 19

Adhyaya:    7

Shloka :    19

दैत्यो नाम्ना तृणावर्तः कंसभृत्यः प्रणोदितः । चक्रवातस्वरूपेण जहारासीनमर्भकम् २०
daityo nāmnā tṛṇāvartaḥ kaṃsabhṛtyaḥ praṇoditaḥ | cakravātasvarūpeṇa jahārāsīnamarbhakam 20

Adhyaya:    7

Shloka :    20

गोकुलं सर्वमावृण्वन्मुष्णंश्चक्षूंषि रेणुभिः । ईरयन्सुमहाघोर शब्देन प्रदिशो दिशः २१
gokulaṃ sarvamāvṛṇvanmuṣṇaṃścakṣūṃṣi reṇubhiḥ | īrayansumahāghora śabdena pradiśo diśaḥ 21

Adhyaya:    7

Shloka :    21

मुहूर्तमभवद्गोष्ठं रजसा तमसावृतम् । सुतं यशोदा नापश्यत्तस्मिन्न्यस्तवती यतः २२
muhūrtamabhavadgoṣṭhaṃ rajasā tamasāvṛtam | sutaṃ yaśodā nāpaśyattasminnyastavatī yataḥ 22

Adhyaya:    7

Shloka :    22

नापश्यत्कश्चनात्मानं परं चापि विमोहितः । तृणावर्तनिसृष्टाभिः शर्कराभिरुपद्रुतः २३
nāpaśyatkaścanātmānaṃ paraṃ cāpi vimohitaḥ | tṛṇāvartanisṛṣṭābhiḥ śarkarābhirupadrutaḥ 23

Adhyaya:    7

Shloka :    23

इति खरपवनचक्रपांशुवर्षे सुतपदवीमबलाविलक्ष्य माता । अतिकरुमनुस्मरन्त्यशोचद्भुवि पतिता मृतवत्सका यथा गौः २४
iti kharapavanacakrapāṃśuvarṣe sutapadavīmabalāvilakṣya mātā | atikarumanusmarantyaśocadbhuvi patitā mṛtavatsakā yathā gauḥ 24

Adhyaya:    7

Shloka :    24

रुदितमनुनिशम्य तत्र गोप्यो भृशमनुतप्तधियोऽश्रुपूर्णमुख्यः । रुरुदुरनुपलभ्य नन्दसूनुं पवन उपारतपांशुवर्षवेगे २५
ruditamanuniśamya tatra gopyo bhṛśamanutaptadhiyo'śrupūrṇamukhyaḥ | ruruduranupalabhya nandasūnuṃ pavana upāratapāṃśuvarṣavege 25

Adhyaya:    7

Shloka :    25

तृणावर्तः शान्तरयो वात्यारूपधरो हरन् । कृष्णं नभोगतो गन्तुं नाशक्नोद्भूरिभारभृत् २६
tṛṇāvartaḥ śāntarayo vātyārūpadharo haran | kṛṣṇaṃ nabhogato gantuṃ nāśaknodbhūribhārabhṛt 26

Adhyaya:    7

Shloka :    26

तमश्मानं मन्यमान आत्मनो गुरुमत्तया । गले गृहीत उत्स्रष्टुं नाशक्नोदद्भुतार्भकम् २७
tamaśmānaṃ manyamāna ātmano gurumattayā | gale gṛhīta utsraṣṭuṃ nāśaknodadbhutārbhakam 27

Adhyaya:    7

Shloka :    27

गलग्रहणनिश्चेष्टो दैत्यो निर्गतलोचनः । अव्यक्तरावो न्यपतत्सहबालो व्यसुर्व्रजे २८
galagrahaṇaniśceṣṭo daityo nirgatalocanaḥ | avyaktarāvo nyapatatsahabālo vyasurvraje 28

Adhyaya:    7

Shloka :    28

तमन्तरिक्षात्पतितं शिलायां विशीर्णसर्वावयवं करालम् । पुरं यथा रुद्र शरेण विद्धं स्त्रियो रुदत्यो ददृशुः समेताः २९
tamantarikṣātpatitaṃ śilāyāṃ viśīrṇasarvāvayavaṃ karālam | puraṃ yathā rudra śareṇa viddhaṃ striyo rudatyo dadṛśuḥ sametāḥ 29

Adhyaya:    7

Shloka :    29

प्रादाय मात्रे प्रतिहृत्य विस्मिताः कृष्णं च तस्योरसि लम्बमानम् । तं स्वस्तिमन्तं पुरुषादनीतं विहायसा मृत्युमुखात्प्रमुक्तम् । गोप्यश्च गोपाः किल नन्दमुख्या लब्ध्वा पुनः प्रापुरतीव मोदम् ३०
prādāya mātre pratihṛtya vismitāḥ kṛṣṇaṃ ca tasyorasi lambamānam | taṃ svastimantaṃ puruṣādanītaṃ vihāyasā mṛtyumukhātpramuktam | gopyaśca gopāḥ kila nandamukhyā labdhvā punaḥ prāpuratīva modam 30

Adhyaya:    7

Shloka :    30

अहो बतात्यद्भुतमेष रक्षसा बालो निवृत्तिं गमितोऽभ्यगात्पुनः । हिंस्रः स्वपापेन विहिंसितः खलः साधुः समत्वेन भयाद्विमुच्यते ३१
aho batātyadbhutameṣa rakṣasā bālo nivṛttiṃ gamito'bhyagātpunaḥ | hiṃsraḥ svapāpena vihiṃsitaḥ khalaḥ sādhuḥ samatvena bhayādvimucyate 31

Adhyaya:    7

Shloka :    31

किं नस्तपश्चीर्णमधोक्षजार्चनं पूर्तेष्टदत्तमुत भूतसौहृदम् । यत्सम्परेतः पुनरेव बालको दिष्ट्या स्वबन्धून्प्रणयन्नुपस्थितः ३२
kiṃ nastapaścīrṇamadhokṣajārcanaṃ pūrteṣṭadattamuta bhūtasauhṛdam | yatsamparetaḥ punareva bālako diṣṭyā svabandhūnpraṇayannupasthitaḥ 32

Adhyaya:    7

Shloka :    32

दृष्ट्वाद्भुतानि बहुशो नन्दगोपो बृहद्वने । वसुदेववचो भूयो मानयामास विस्मितः ३३
dṛṣṭvādbhutāni bahuśo nandagopo bṛhadvane | vasudevavaco bhūyo mānayāmāsa vismitaḥ 33

Adhyaya:    7

Shloka :    33

एकदार्भकमादाय स्वाङ्कमारोप्य भामिनी । प्रस्नुतं पाययामास स्तनं स्नेहपरिप्लुता ३४
ekadārbhakamādāya svāṅkamāropya bhāminī | prasnutaṃ pāyayāmāsa stanaṃ snehapariplutā 34

Adhyaya:    7

Shloka :    34

पीतप्रायस्य जननी सुतस्य रुचिरस्मितम् । मुखं लालयती राजञ्जृम्भतो ददृशे इदम् ३५
pītaprāyasya jananī sutasya rucirasmitam | mukhaṃ lālayatī rājañjṛmbhato dadṛśe idam 35

Adhyaya:    7

Shloka :    35

खं रोदसी ज्योतिरनीकमाशाः सूर्येन्दुवह्निश्वसनाम्बुधींश्च । द्वीपान्नगांस्तद्दुहितॄर्वनानि भूतानि यानि स्थिरजङ्गमानि ३६
khaṃ rodasī jyotiranīkamāśāḥ sūryenduvahniśvasanāmbudhīṃśca | dvīpānnagāṃstadduhitṝrvanāni bhūtāni yāni sthirajaṅgamāni 36

Adhyaya:    7

Shloka :    36

सा वीक्ष्य विश्वं सहसा राजन्सञ्जातवेपथुः । सम्मील्य मृगशावाक्षी नेत्रे आसीत्सुविस्मिता ३७
sā vīkṣya viśvaṃ sahasā rājansañjātavepathuḥ | sammīlya mṛgaśāvākṣī netre āsītsuvismitā 37

Adhyaya:    7

Shloka :    37

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे तृणावर्तमोक्षो नाम सप्तमोऽध्यायः
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ daśamaskandhe pūrvārdhe tṛṇāvartamokṣo nāma saptamo'dhyāyaḥ

Adhyaya:    7

Shloka :    38

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In