| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीराजोवाच
येन येनावतारेण भगवान्हरिरीश्वरः । करोति कर्णरम्याणि मनोज्ञानि च नः प्रभो १
yena yenāvatāreṇa bhagavānharirīśvaraḥ . karoti karṇaramyāṇi manojñāni ca naḥ prabho 1
यच्छृण्वतोऽपैत्यरतिर्वितृष्णा सत्त्वं च शुद्ध्यत्यचिरेण पुंसः । भक्तिर्हरौ तत्पुरुषे च सख्यं तदेव हारं वद मन्यसे चेत् २
yacchṛṇvato'paityaratirvitṛṣṇā sattvaṃ ca śuddhyatyacireṇa puṃsaḥ . bhaktirharau tatpuruṣe ca sakhyaṃ tadeva hāraṃ vada manyase cet 2
अथान्यदपि कृष्णस्य तोकाचरितमद्भुतम् । मानुषं लोकमासाद्य तज्जातिमनुरुन्धतः ३
athānyadapi kṛṣṇasya tokācaritamadbhutam . mānuṣaṃ lokamāsādya tajjātimanurundhataḥ 3
श्रीशुक उवाच
कदाचिदौत्थानिककौतुकाप्लवे जन्मर्क्षयोगे समवेतयोषिताम् । वादित्रगीतद्विजमन्त्रवाचकैश्चकार सूनोरभिषेचनं सती ४
kadācidautthānikakautukāplave janmarkṣayoge samavetayoṣitām . vāditragītadvijamantravācakaiścakāra sūnorabhiṣecanaṃ satī 4
नन्दस्य पत्नी कृतमज्जनादिकं विप्रैः कृतस्वस्त्ययनं सुपूजितैः । अन्नाद्यवासःस्रगभीष्टधेनुभिः सञ्जातनिद्रा क्षमशीशयच्छनैः ५
nandasya patnī kṛtamajjanādikaṃ vipraiḥ kṛtasvastyayanaṃ supūjitaiḥ . annādyavāsaḥsragabhīṣṭadhenubhiḥ sañjātanidrā kṣamaśīśayacchanaiḥ 5
औत्थानिकौत्सुक्यमना मनस्विनी समागतान्पूजयती व्रजौकसः । नैवाशृणोद्वै रुदितं सुतस्य सा रुदन्स्तनार्थी चरणावुदक्षिपत् ६
autthānikautsukyamanā manasvinī samāgatānpūjayatī vrajaukasaḥ . naivāśṛṇodvai ruditaṃ sutasya sā rudanstanārthī caraṇāvudakṣipat 6
अधःशयानस्य शिशोरनोऽल्पक प्रवालमृद्वङ्घ्रिहतं व्यवर्तत । विध्वस्तनानारसकुप्यभाजनं व्यत्यस्तचक्राक्षविभिन्नकूबरम् ७
adhaḥśayānasya śiśorano'lpaka pravālamṛdvaṅghrihataṃ vyavartata . vidhvastanānārasakupyabhājanaṃ vyatyastacakrākṣavibhinnakūbaram 7
दृष्ट्वा यशोदाप्रमुखा व्रजस्त्रिय औत्थानिके कर्मणि याः समागताः । नन्दादयश्चाद्भुतदर्शनाकुलाः कथं स्वयं वै शकटं विपर्यगात् ८
dṛṣṭvā yaśodāpramukhā vrajastriya autthānike karmaṇi yāḥ samāgatāḥ . nandādayaścādbhutadarśanākulāḥ kathaṃ svayaṃ vai śakaṭaṃ viparyagāt 8
ऊचुरव्यवसितमतीन्गोपान्गोपीश्च बालकाः । रुदतानेन पादेन क्षिप्तमेतन्न संशयः ९
ūcuravyavasitamatīngopāngopīśca bālakāḥ . rudatānena pādena kṣiptametanna saṃśayaḥ 9
न ते श्रद्दधिरे गोपा बालभाषितमित्युत । अप्रमेयं बलं तस्य बालकस्य न ते विदुः १०
na te śraddadhire gopā bālabhāṣitamityuta . aprameyaṃ balaṃ tasya bālakasya na te viduḥ 10
रुदन्तं सुतमादाय यशोदा ग्रहशङ्किता । कृतस्वस्त्ययनं विप्रैः सूक्तैः स्तनमपाययत् ११
rudantaṃ sutamādāya yaśodā grahaśaṅkitā . kṛtasvastyayanaṃ vipraiḥ sūktaiḥ stanamapāyayat 11
पूर्ववत्स्थापितं गोपैर्बलिभिः सपरिच्छदम् । विप्रा हुत्वार्चयां चक्रुर्दध्यक्षतकुशाम्बुभिः १२
pūrvavatsthāpitaṃ gopairbalibhiḥ saparicchadam . viprā hutvārcayāṃ cakrurdadhyakṣatakuśāmbubhiḥ 12
येऽसूयानृतदम्भेर्षा हिंसामानविवर्जिताः । न तेषां सत्यशीलानामाशिषो विफलाः कृताः १३
ye'sūyānṛtadambherṣā hiṃsāmānavivarjitāḥ . na teṣāṃ satyaśīlānāmāśiṣo viphalāḥ kṛtāḥ 13
इति बालकमादाय सामर्ग्यजुरुपाकृतैः । जलैः पवित्रौषधिभिरभिषिच्य द्विजोत्तमैः १४
iti bālakamādāya sāmargyajurupākṛtaiḥ . jalaiḥ pavitrauṣadhibhirabhiṣicya dvijottamaiḥ 14
वाचयित्वा स्वस्त्ययनं नन्दगोपः समाहितः । हुत्वा चाग्निं द्विजातिभ्यः प्रादादन्नं महागुणम् १५
vācayitvā svastyayanaṃ nandagopaḥ samāhitaḥ . hutvā cāgniṃ dvijātibhyaḥ prādādannaṃ mahāguṇam 15
गावः सर्वगुणोपेता वासःस्रग्रुक्ममालिनीः । आत्मजाभ्युदयार्थाय प्रादात्ते चान्वयुञ्जत १६
gāvaḥ sarvaguṇopetā vāsaḥsragrukmamālinīḥ . ātmajābhyudayārthāya prādātte cānvayuñjata 16
विप्रा मन्त्रविदो युक्तास्तैर्याः प्रोक्तास्तथाशिषः । ता निष्फला भविष्यन्ति न कदाचिदपि स्फुटम् १७
viprā mantravido yuktāstairyāḥ proktāstathāśiṣaḥ . tā niṣphalā bhaviṣyanti na kadācidapi sphuṭam 17
एकदारोहमारूढं लालयन्ती सुतं सती । गरिमाणं शिशोर्वोढुं न सेहे गिरिकूटवत् १८
ekadārohamārūḍhaṃ lālayantī sutaṃ satī . garimāṇaṃ śiśorvoḍhuṃ na sehe girikūṭavat 18
भूमौ निधाय तं गोपी विस्मिता भारपीडिता । महापुरुषमादध्यौ जगतामास कर्मसु १९
bhūmau nidhāya taṃ gopī vismitā bhārapīḍitā . mahāpuruṣamādadhyau jagatāmāsa karmasu 19
दैत्यो नाम्ना तृणावर्तः कंसभृत्यः प्रणोदितः । चक्रवातस्वरूपेण जहारासीनमर्भकम् २०
daityo nāmnā tṛṇāvartaḥ kaṃsabhṛtyaḥ praṇoditaḥ . cakravātasvarūpeṇa jahārāsīnamarbhakam 20
गोकुलं सर्वमावृण्वन्मुष्णंश्चक्षूंषि रेणुभिः । ईरयन्सुमहाघोर शब्देन प्रदिशो दिशः २१
gokulaṃ sarvamāvṛṇvanmuṣṇaṃścakṣūṃṣi reṇubhiḥ . īrayansumahāghora śabdena pradiśo diśaḥ 21
मुहूर्तमभवद्गोष्ठं रजसा तमसावृतम् । सुतं यशोदा नापश्यत्तस्मिन्न्यस्तवती यतः २२
muhūrtamabhavadgoṣṭhaṃ rajasā tamasāvṛtam . sutaṃ yaśodā nāpaśyattasminnyastavatī yataḥ 22
नापश्यत्कश्चनात्मानं परं चापि विमोहितः । तृणावर्तनिसृष्टाभिः शर्कराभिरुपद्रुतः २३
nāpaśyatkaścanātmānaṃ paraṃ cāpi vimohitaḥ . tṛṇāvartanisṛṣṭābhiḥ śarkarābhirupadrutaḥ 23
इति खरपवनचक्रपांशुवर्षे सुतपदवीमबलाविलक्ष्य माता । अतिकरुमनुस्मरन्त्यशोचद्भुवि पतिता मृतवत्सका यथा गौः २४
iti kharapavanacakrapāṃśuvarṣe sutapadavīmabalāvilakṣya mātā . atikarumanusmarantyaśocadbhuvi patitā mṛtavatsakā yathā gauḥ 24
रुदितमनुनिशम्य तत्र गोप्यो भृशमनुतप्तधियोऽश्रुपूर्णमुख्यः । रुरुदुरनुपलभ्य नन्दसूनुं पवन उपारतपांशुवर्षवेगे २५
ruditamanuniśamya tatra gopyo bhṛśamanutaptadhiyo'śrupūrṇamukhyaḥ . ruruduranupalabhya nandasūnuṃ pavana upāratapāṃśuvarṣavege 25
तृणावर्तः शान्तरयो वात्यारूपधरो हरन् । कृष्णं नभोगतो गन्तुं नाशक्नोद्भूरिभारभृत् २६
tṛṇāvartaḥ śāntarayo vātyārūpadharo haran . kṛṣṇaṃ nabhogato gantuṃ nāśaknodbhūribhārabhṛt 26
तमश्मानं मन्यमान आत्मनो गुरुमत्तया । गले गृहीत उत्स्रष्टुं नाशक्नोदद्भुतार्भकम् २७
tamaśmānaṃ manyamāna ātmano gurumattayā . gale gṛhīta utsraṣṭuṃ nāśaknodadbhutārbhakam 27
गलग्रहणनिश्चेष्टो दैत्यो निर्गतलोचनः । अव्यक्तरावो न्यपतत्सहबालो व्यसुर्व्रजे २८
galagrahaṇaniśceṣṭo daityo nirgatalocanaḥ . avyaktarāvo nyapatatsahabālo vyasurvraje 28
तमन्तरिक्षात्पतितं शिलायां विशीर्णसर्वावयवं करालम् । पुरं यथा रुद्र शरेण विद्धं स्त्रियो रुदत्यो ददृशुः समेताः २९
tamantarikṣātpatitaṃ śilāyāṃ viśīrṇasarvāvayavaṃ karālam . puraṃ yathā rudra śareṇa viddhaṃ striyo rudatyo dadṛśuḥ sametāḥ 29
प्रादाय मात्रे प्रतिहृत्य विस्मिताः कृष्णं च तस्योरसि लम्बमानम् । तं स्वस्तिमन्तं पुरुषादनीतं विहायसा मृत्युमुखात्प्रमुक्तम् । गोप्यश्च गोपाः किल नन्दमुख्या लब्ध्वा पुनः प्रापुरतीव मोदम् ३०
prādāya mātre pratihṛtya vismitāḥ kṛṣṇaṃ ca tasyorasi lambamānam . taṃ svastimantaṃ puruṣādanītaṃ vihāyasā mṛtyumukhātpramuktam . gopyaśca gopāḥ kila nandamukhyā labdhvā punaḥ prāpuratīva modam 30
अहो बतात्यद्भुतमेष रक्षसा बालो निवृत्तिं गमितोऽभ्यगात्पुनः । हिंस्रः स्वपापेन विहिंसितः खलः साधुः समत्वेन भयाद्विमुच्यते ३१
aho batātyadbhutameṣa rakṣasā bālo nivṛttiṃ gamito'bhyagātpunaḥ . hiṃsraḥ svapāpena vihiṃsitaḥ khalaḥ sādhuḥ samatvena bhayādvimucyate 31
किं नस्तपश्चीर्णमधोक्षजार्चनं पूर्तेष्टदत्तमुत भूतसौहृदम् । यत्सम्परेतः पुनरेव बालको दिष्ट्या स्वबन्धून्प्रणयन्नुपस्थितः ३२
kiṃ nastapaścīrṇamadhokṣajārcanaṃ pūrteṣṭadattamuta bhūtasauhṛdam . yatsamparetaḥ punareva bālako diṣṭyā svabandhūnpraṇayannupasthitaḥ 32
दृष्ट्वाद्भुतानि बहुशो नन्दगोपो बृहद्वने । वसुदेववचो भूयो मानयामास विस्मितः ३३
dṛṣṭvādbhutāni bahuśo nandagopo bṛhadvane . vasudevavaco bhūyo mānayāmāsa vismitaḥ 33
एकदार्भकमादाय स्वाङ्कमारोप्य भामिनी । प्रस्नुतं पाययामास स्तनं स्नेहपरिप्लुता ३४
ekadārbhakamādāya svāṅkamāropya bhāminī . prasnutaṃ pāyayāmāsa stanaṃ snehapariplutā 34
पीतप्रायस्य जननी सुतस्य रुचिरस्मितम् । मुखं लालयती राजञ्जृम्भतो ददृशे इदम् ३५
pītaprāyasya jananī sutasya rucirasmitam . mukhaṃ lālayatī rājañjṛmbhato dadṛśe idam 35
खं रोदसी ज्योतिरनीकमाशाः सूर्येन्दुवह्निश्वसनाम्बुधींश्च । द्वीपान्नगांस्तद्दुहितॄर्वनानि भूतानि यानि स्थिरजङ्गमानि ३६
khaṃ rodasī jyotiranīkamāśāḥ sūryenduvahniśvasanāmbudhīṃśca . dvīpānnagāṃstadduhitṝrvanāni bhūtāni yāni sthirajaṅgamāni 36
सा वीक्ष्य विश्वं सहसा राजन्सञ्जातवेपथुः । सम्मील्य मृगशावाक्षी नेत्रे आसीत्सुविस्मिता ३७
sā vīkṣya viśvaṃ sahasā rājansañjātavepathuḥ . sammīlya mṛgaśāvākṣī netre āsītsuvismitā 37
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे तृणावर्तमोक्षो नाम सप्तमोऽध्यायः
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ daśamaskandhe pūrvārdhe tṛṇāvartamokṣo nāma saptamo'dhyāyaḥ

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In