Bhagavata Purana

Adhyaya - 8

Krishna Sports - Display of Vishwarupa

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीशुक उवाच । ( अनुष्टुप् )
गर्गः पुरोहितो राजन् यदूनां सुमहातपाः । व्रजं जगाम नन्दस्य वसुदेव प्रचोदितः ॥ १ ॥
gargaḥ purohito rājan yadūnāṃ sumahātapāḥ | vrajaṃ jagāma nandasya vasudeva pracoditaḥ || 1 ||

Adhyaya:    8

Shloka :    1

तं दृष्ट्वा परमप्रीतः प्रत्युत्थाय कृताञ्जलिः । आनर्चाधोक्षजधिया प्रणिपातपुरःसरम् ॥ २ ॥
taṃ dṛṣṭvā paramaprītaḥ pratyutthāya kṛtāñjaliḥ | ānarcādhokṣajadhiyā praṇipātapuraḥsaram || 2 ||

Adhyaya:    8

Shloka :    2

सूपविष्टं कृतातिथ्यं गिरा सूनृतया मुनिम् । नन्दयित्वाब्रवीद् ब्रह्मन् पूर्णस्य करवाम किम् ॥ ३ ॥
sūpaviṣṭaṃ kṛtātithyaṃ girā sūnṛtayā munim | nandayitvābravīd brahman pūrṇasya karavāma kim || 3 ||

Adhyaya:    8

Shloka :    3

महद्विचलनं नॄणां गृहिणां दीनचेतसाम् । निःश्रेयसाय भगवन् कल्पते नान्यथा क्वचित् ॥ ४ ॥
mahadvicalanaṃ nṝṇāṃ gṛhiṇāṃ dīnacetasām | niḥśreyasāya bhagavan kalpate nānyathā kvacit || 4 ||

Adhyaya:    8

Shloka :    4

ज्योतिषामयनं साक्षाद् यत्तज्ज्ञानं अतीन्द्रियम् । प्रणीतं भवता येन पुमान्वेद परावरम् ॥ ५ ॥
jyotiṣāmayanaṃ sākṣād yattajjñānaṃ atīndriyam | praṇītaṃ bhavatā yena pumānveda parāvaram || 5 ||

Adhyaya:    8

Shloka :    5

त्वं हि ब्रह्मविदां श्रेष्ठः संस्कारान् कर्तुमर्हसि । बालयोरनयोर्नॄणां जन्मना ब्राह्मणो गुरुः ॥ ६ ॥
tvaṃ hi brahmavidāṃ śreṣṭhaḥ saṃskārān kartumarhasi | bālayoranayornṝṇāṃ janmanā brāhmaṇo guruḥ || 6 ||

Adhyaya:    8

Shloka :    6

श्रीगर्ग उवाच ।
यदूनां अहमाचार्यः ख्यातश्च भुवि सर्वतः । सुतं मया संस्कृतं ते मन्यते देवकीसुतम् ॥ ७ ॥
yadūnāṃ ahamācāryaḥ khyātaśca bhuvi sarvataḥ | sutaṃ mayā saṃskṛtaṃ te manyate devakīsutam || 7 ||

Adhyaya:    8

Shloka :    7

कंसः पापमतिः सख्यं तव चानकदुन्दुभेः । देवक्या अष्टमो गर्भो न स्त्री भवितुमर्हति ॥ ८ ॥
kaṃsaḥ pāpamatiḥ sakhyaṃ tava cānakadundubheḥ | devakyā aṣṭamo garbho na strī bhavitumarhati || 8 ||

Adhyaya:    8

Shloka :    8

इति सञ्चिन्तयन् श्रुत्वा देवक्या दारिकावचः । अपि हन्ता आगताशङ्‌कः तर्हि तन्नोऽनयो भवेत् ॥ ९ ॥
iti sañcintayan śrutvā devakyā dārikāvacaḥ | api hantā āgatāśaṅ‌kaḥ tarhi tanno'nayo bhavet || 9 ||

Adhyaya:    8

Shloka :    9

श्रीनन्द उवाच ।
अलक्षितोऽस्मिन् रहसि मामकैरपि गोव्रजे । कुरु द्विजातिसंस्कारं स्वस्तिवाचनपूर्वकम् ॥ १० ॥
alakṣito'smin rahasi māmakairapi govraje | kuru dvijātisaṃskāraṃ svastivācanapūrvakam || 10 ||

Adhyaya:    8

Shloka :    10

श्रीशुक उवाच ।
एवं संप्रार्थितो विप्रः स्वचिकीर्षितमेव तत् । चकार नामकरणं गूढो रहसि बालयोः ॥ ११ ॥
evaṃ saṃprārthito vipraḥ svacikīrṣitameva tat | cakāra nāmakaraṇaṃ gūḍho rahasi bālayoḥ || 11 ||

Adhyaya:    8

Shloka :    11

श्रीगर्ग उवाच ।
अयं हि रोहिणीपुत्रो रमयन् सुहृदो गुणैः । आख्यास्यते राम इति बलाधिक्याद् बलं विदुः । यदूनामपृथग्भावात् सङ्‌कर्षणमुशन्त्युत ॥ १२ ॥
ayaṃ hi rohiṇīputro ramayan suhṛdo guṇaiḥ | ākhyāsyate rāma iti balādhikyād balaṃ viduḥ | yadūnāmapṛthagbhāvāt saṅ‌karṣaṇamuśantyuta || 12 ||

Adhyaya:    8

Shloka :    12

आसन् वर्णास्त्रयो ह्यस्य गृह्णतोऽनुयुगं तनूः । शुक्लो रक्तस्तथा पीत इदानीं कृष्णतां गतः ॥ १३ ॥
āsan varṇāstrayo hyasya gṛhṇato'nuyugaṃ tanūḥ | śuklo raktastathā pīta idānīṃ kṛṣṇatāṃ gataḥ || 13 ||

Adhyaya:    8

Shloka :    13

प्रागयं वसुदेवस्य क्वचित् जातस्तवात्मजः । वासुदेव इति श्रीमान् अभिज्ञाः संप्रचक्षते ॥ १४ ॥
prāgayaṃ vasudevasya kvacit jātastavātmajaḥ | vāsudeva iti śrīmān abhijñāḥ saṃpracakṣate || 14 ||

Adhyaya:    8

Shloka :    14

बहूनि सन्ति नामानि रूपाणि च सुतस्य ते । गुणकर्मानुरूपाणि तान्यहं वेद नो जनाः ॥ १५ ॥
bahūni santi nāmāni rūpāṇi ca sutasya te | guṇakarmānurūpāṇi tānyahaṃ veda no janāḥ || 15 ||

Adhyaya:    8

Shloka :    15

एष वः श्रेय आधास्यद् गोपगोकुल-नन्दनः । अनेन सर्वदुर्गाणि यूयं अञ्जस्तरिष्यथ ॥ १६ ॥
eṣa vaḥ śreya ādhāsyad gopagokula-nandanaḥ | anena sarvadurgāṇi yūyaṃ añjastariṣyatha || 16 ||

Adhyaya:    8

Shloka :    16

पुरानेन व्रजपते साधवो दस्युपीडिताः । अराजके रक्ष्यमाणा जिग्युर्दस्यून् समेधिताः ॥ १७ ॥
purānena vrajapate sādhavo dasyupīḍitāḥ | arājake rakṣyamāṇā jigyurdasyūn samedhitāḥ || 17 ||

Adhyaya:    8

Shloka :    17

य एतस्मिन् महाभागाः प्रीतिं कुर्वन्ति मानवाः । नारयोऽभिभवन्त्येतान् विष्णुपक्षानिवासुराः ॥ १८ ॥
ya etasmin mahābhāgāḥ prītiṃ kurvanti mānavāḥ | nārayo'bhibhavantyetān viṣṇupakṣānivāsurāḥ || 18 ||

Adhyaya:    8

Shloka :    18

तस्मात् नन्दात्मजोऽयं ते नारायणसमो गुणैः । श्रिया कीर्त्यानुभावेन गोपायस्व समाहितः ॥ १९ ॥
tasmāt nandātmajo'yaṃ te nārāyaṇasamo guṇaiḥ | śriyā kīrtyānubhāvena gopāyasva samāhitaḥ || 19 ||

Adhyaya:    8

Shloka :    19

श्रीशुक उवाच ।
इत्यात्मानं समादिश्य गर्गे च स्वगृहं गते । नन्दः प्रमुदितो मेने आत्मानं पूर्णमाशिषाम् ॥ २० ॥
ityātmānaṃ samādiśya garge ca svagṛhaṃ gate | nandaḥ pramudito mene ātmānaṃ pūrṇamāśiṣām || 20 ||

Adhyaya:    8

Shloka :    20

कालेन व्रजताल्पेन गोकुले रामकेशवौ । जानुभ्यां सह पाणिभ्यां रिङ्‌गमाणौ विजह्रतुः ॥ २१ ॥
kālena vrajatālpena gokule rāmakeśavau | jānubhyāṃ saha pāṇibhyāṃ riṅ‌gamāṇau vijahratuḥ || 21 ||

Adhyaya:    8

Shloka :    21

( वसंततिलका )
तावङ्‌घ्रियुग्ममनुकृष्य सरीसृपन्तौ घोषप्रघोषरुचिरं व्रजकर्दमेषु । तन्नादहृष्टमनसावनुसृत्य लोकं मुग्धप्रभीतवदुपेयतुरन्ति मात्रोः ॥ २२ ॥
tāvaṅ‌ghriyugmamanukṛṣya sarīsṛpantau ghoṣapraghoṣaruciraṃ vrajakardameṣu | tannādahṛṣṭamanasāvanusṛtya lokaṃ mugdhaprabhītavadupeyaturanti mātroḥ || 22 ||

Adhyaya:    8

Shloka :    22

तन्मातरौ निजसुतौ घृणया स्नुवन्त्यौ पङ्‌काङ्‌गरागरुचिरौ उपगृह्य दोर्भ्याम् । दत्त्वा स्तनं प्रपिबतोः स्म मुखं निरीक्ष्य मुग्धस्मिताल्पदशनं ययतुः प्रमोदम् ॥ २३ ॥
tanmātarau nijasutau ghṛṇayā snuvantyau paṅ‌kāṅ‌garāgarucirau upagṛhya dorbhyām | dattvā stanaṃ prapibatoḥ sma mukhaṃ nirīkṣya mugdhasmitālpadaśanaṃ yayatuḥ pramodam || 23 ||

Adhyaya:    8

Shloka :    23

यर्ह्यङ्‌गनादर्शनीय-कुमारलीलौ । अन्तर्व्रजे तदबलाः प्रगृहीतपुच्छैः । वत्सैरितस्तत उभावनुकृष्यमाणौ प्रेक्षन्त्य उज्झितगृहा जहृषुर्हसन्त्यः ॥ २४ ॥
yarhyaṅ‌ganādarśanīya-kumāralīlau | antarvraje tadabalāḥ pragṛhītapucchaiḥ | vatsairitastata ubhāvanukṛṣyamāṇau prekṣantya ujjhitagṛhā jahṛṣurhasantyaḥ || 24 ||

Adhyaya:    8

Shloka :    24

शृङ्‌ग्यग्निदंष्ट्र्यसिजल द्विजकण्टकेभ्यः क्रीडापरावतिचलौ स्वसुतौ निषेद्धुम् । गृह्याणि कर्तुमपि यत्र न तज्जनन्यौ शेकात आपतुरलं मनसोऽनवस्थाम् ॥ २५ ॥
śṛṅ‌gyagnidaṃṣṭryasijala dvijakaṇṭakebhyaḥ krīḍāparāvaticalau svasutau niṣeddhum | gṛhyāṇi kartumapi yatra na tajjananyau śekāta āpaturalaṃ manaso'navasthām || 25 ||

Adhyaya:    8

Shloka :    25

( अनुष्टुप् )
कालेनाल्पेन राजर्षे रामः कृष्णश्च गोकुले । अघृष्टजानुभिः पद्‌भिः विचक्रमतुरञ्जसा ॥ २६ ॥
kālenālpena rājarṣe rāmaḥ kṛṣṇaśca gokule | aghṛṣṭajānubhiḥ pad‌bhiḥ vicakramaturañjasā || 26 ||

Adhyaya:    8

Shloka :    26

ततस्तु भगवान् कृष्णो वयस्यैर्व्रजबालकैः । सहरामो व्रजस्त्रीणां चिक्रीडे जनयन् मुदम् ॥ २७ ॥
tatastu bhagavān kṛṣṇo vayasyairvrajabālakaiḥ | saharāmo vrajastrīṇāṃ cikrīḍe janayan mudam || 27 ||

Adhyaya:    8

Shloka :    27

कृष्णस्य गोप्यो रुचिरं वीक्ष्य कौमारचापलम् । श्रृण्वन्त्याः किल तन्मातुः इति होचुः समागताः ॥ २८ ॥
kṛṣṇasya gopyo ruciraṃ vīkṣya kaumāracāpalam | śrṛṇvantyāḥ kila tanmātuḥ iti hocuḥ samāgatāḥ || 28 ||

Adhyaya:    8

Shloka :    28

( मंदाक्रांता )
वत्सान् मुञ्चन् क्वचिदसमये क्रोशसञ्जातहासः स्तेयं स्वाद्वत्त्यथ दधिपयः कल्पितैः स्तेययोगैः । मर्कान् भोक्ष्यन् विभजति स चेन्नात्ति भाण्डं भिन्नत्ति द्रव्यालाभे सगृहकुपितो यात्युपक्रोश्य तोकान् ॥ २९ ॥
vatsān muñcan kvacidasamaye krośasañjātahāsaḥ steyaṃ svādvattyatha dadhipayaḥ kalpitaiḥ steyayogaiḥ | markān bhokṣyan vibhajati sa cennātti bhāṇḍaṃ bhinnatti dravyālābhe sagṛhakupito yātyupakrośya tokān || 29 ||

Adhyaya:    8

Shloka :    29

( इंद्रवंशा )
हस्ताग्राह्ये रचयति विधिं पीठकोलूखलाद्यैः छिद्रं ह्यन्तर्निहितवयुनः शिक्यभाण्डेषु तद्वित् । ध्वान्तागारे धृतमणिगणं स्वाङ्‌गमर्थप्रदीपं काले गोप्यो यर्हि गृहकृत्येषु सुव्यग्रचित्ताः ॥ ३० ॥
hastāgrāhye racayati vidhiṃ pīṭhakolūkhalādyaiḥ chidraṃ hyantarnihitavayunaḥ śikyabhāṇḍeṣu tadvit | dhvāntāgāre dhṛtamaṇigaṇaṃ svāṅ‌gamarthapradīpaṃ kāle gopyo yarhi gṛhakṛtyeṣu suvyagracittāḥ || 30 ||

Adhyaya:    8

Shloka :    30

( मिश्र )
एवं धार्ष्ट्यान्युशति कुरुते मेहनादीनि वास्तौ स्तेयोपायैर्विरचितकृतिः सुप्रतीको यथास्ते । इत्थं स्त्रीभिः सभयनयन श्रीमुखालोकिनीभिः व्याख्यातार्था प्रहसितमुखी न ह्युपालब्धुमैच्छत् ॥ ३१ ॥
evaṃ dhārṣṭyānyuśati kurute mehanādīni vāstau steyopāyairviracitakṛtiḥ supratīko yathāste | itthaṃ strībhiḥ sabhayanayana śrīmukhālokinībhiḥ vyākhyātārthā prahasitamukhī na hyupālabdhumaicchat || 31 ||

Adhyaya:    8

Shloka :    31

( अनुष्टुप् )
एकदा क्रीडमानास्ते रामाद्या गोपदारकाः । कृष्णो मृदं भक्षितवान् इति मात्रे न्यवेदयन् ॥ ३२ ॥
ekadā krīḍamānāste rāmādyā gopadārakāḥ | kṛṣṇo mṛdaṃ bhakṣitavān iti mātre nyavedayan || 32 ||

Adhyaya:    8

Shloka :    32

सा गृहीत्वा करे कृष्णं उपालभ्य हितैषिणी । यशोदा भयसंभ्रान्त प्रेक्षणाक्षमभाषत ॥ ३३ ॥
sā gṛhītvā kare kṛṣṇaṃ upālabhya hitaiṣiṇī | yaśodā bhayasaṃbhrānta prekṣaṇākṣamabhāṣata || 33 ||

Adhyaya:    8

Shloka :    33

कस्मान् मृदमदान्तात्मन् भवान् भक्षितवान् रहः । वदन्ति तावका ह्येते कुमारास्तेऽग्रजोऽप्ययम् ॥ ३४ ॥
kasmān mṛdamadāntātman bhavān bhakṣitavān rahaḥ | vadanti tāvakā hyete kumārāste'grajo'pyayam || 34 ||

Adhyaya:    8

Shloka :    34

नाहं भक्षितवान् अंब सर्वे मिथ्याभिशंसिनः । यदि सत्यगिरस्तर्हि समक्षं पश्य मे मुखम् ॥ ३५ ॥
nāhaṃ bhakṣitavān aṃba sarve mithyābhiśaṃsinaḥ | yadi satyagirastarhi samakṣaṃ paśya me mukham || 35 ||

Adhyaya:    8

Shloka :    35

यद्येवं तर्हि व्यादेही इत्युक्तः स भगवान् हरिः । व्यादत्ताव्याहतैश्वर्यः क्रीडामनुजबालकः ॥ ३६ ॥
yadyevaṃ tarhi vyādehī ityuktaḥ sa bhagavān hariḥ | vyādattāvyāhataiśvaryaḥ krīḍāmanujabālakaḥ || 36 ||

Adhyaya:    8

Shloka :    36

सा तत्र ददृशे विश्वं जगत् स्थास्नु च खं दिशः । साद्रि-द्वीपाब्धि-भूगोलं सवाय्वग्नीन्दुतारकम् ॥ ३७ ॥
sā tatra dadṛśe viśvaṃ jagat sthāsnu ca khaṃ diśaḥ | sādri-dvīpābdhi-bhūgolaṃ savāyvagnīndutārakam || 37 ||

Adhyaya:    8

Shloka :    37

ज्योतिश्चक्रं जलं तेजो नभस्वान् वियदेव च । वैकारिकाणीन्द्रियाणि मनो मात्रा गुणास्त्रयः ॥ ३८ ॥
jyotiścakraṃ jalaṃ tejo nabhasvān viyadeva ca | vaikārikāṇīndriyāṇi mano mātrā guṇāstrayaḥ || 38 ||

Adhyaya:    8

Shloka :    38

( मिश्र - ११ अक्षरी)
एतद्विचित्रं सहजीवकाल स्वभावकर्माशयलिङ्‌गभेदम् । सूनोस्तनौ वीक्ष्य विदारितास्ये व्रजं सहात्मानमवाप शङ्‌काम् ॥ ३९ ॥
etadvicitraṃ sahajīvakāla svabhāvakarmāśayaliṅ‌gabhedam | sūnostanau vīkṣya vidāritāsye vrajaṃ sahātmānamavāpa śaṅ‌kām || 39 ||

Adhyaya:    8

Shloka :    39

किं स्वप्न एतदुत देवमाया किं वा मदीयो बत बुद्धिमोहः । अथो अमुष्यैव ममार्भकस्य यः कश्चनौत्पत्तिक आत्मयोगः ॥ ४० ॥
kiṃ svapna etaduta devamāyā kiṃ vā madīyo bata buddhimohaḥ | atho amuṣyaiva mamārbhakasya yaḥ kaścanautpattika ātmayogaḥ || 40 ||

Adhyaya:    8

Shloka :    40

( मिश्र - १२ अक्षरी)
अथो यथावन्न वितर्कगोचरं चेतोमनःकर्मवचोभिरञ्जसा । यदाश्रयं येन यतः प्रतीयते सुदुर्विभाव्यं प्रणतास्मि तत्पदम् ॥ ४१ ॥
atho yathāvanna vitarkagocaraṃ cetomanaḥkarmavacobhirañjasā | yadāśrayaṃ yena yataḥ pratīyate sudurvibhāvyaṃ praṇatāsmi tatpadam || 41 ||

Adhyaya:    8

Shloka :    41

अहं ममासौ पतिरेष मे सुतो व्रजेश्वरस्याखिलवित्तपा सती । गोप्यश्च गोपाः सहगोधनाश्च मे यन्माययेत्थं कुमतिः स मे गतिः ॥ ४२ ॥
ahaṃ mamāsau patireṣa me suto vrajeśvarasyākhilavittapā satī | gopyaśca gopāḥ sahagodhanāśca me yanmāyayetthaṃ kumatiḥ sa me gatiḥ || 42 ||

Adhyaya:    8

Shloka :    42

( अनुष्टुप् )
इत्थं विदित तत्त्वायां गोपिकायां स ईश्वरः । वैष्णवीं व्यतनोन्मायां पुत्रस्नेहमयीं विभुः ॥ ४३ ॥
itthaṃ vidita tattvāyāṃ gopikāyāṃ sa īśvaraḥ | vaiṣṇavīṃ vyatanonmāyāṃ putrasnehamayīṃ vibhuḥ || 43 ||

Adhyaya:    8

Shloka :    43

सद्यो नष्टस्मृतिर्गोपी साऽऽरोप्यारोहमात्मजम् । प्रवृद्धस्नेहकलिल हृदयासीद् यथा पुरा ॥ ४४ ॥
sadyo naṣṭasmṛtirgopī sā''ropyārohamātmajam | pravṛddhasnehakalila hṛdayāsīd yathā purā || 44 ||

Adhyaya:    8

Shloka :    44

त्रय्या चोपनिषद्‌भिश्च साङ्‌ख्ययोगैश्च सात्वतैः । उपगीयमान माहात्म्यं हरिं सामन्यतात्मजम् ॥ ४५ ॥
trayyā copaniṣad‌bhiśca sāṅ‌khyayogaiśca sātvataiḥ | upagīyamāna māhātmyaṃ hariṃ sāmanyatātmajam || 45 ||

Adhyaya:    8

Shloka :    45

श्रीराजोवाच ।
नन्दः किमकरोद् ब्रह्मन् श्रेय एवं महोदयम् । यशोदा च महाभागा पपौ यस्याः स्तनं हरिः ॥ ४६ ॥
nandaḥ kimakarod brahman śreya evaṃ mahodayam | yaśodā ca mahābhāgā papau yasyāḥ stanaṃ hariḥ || 46 ||

Adhyaya:    8

Shloka :    46

पितरौ नान्वविन्देतां कृष्णोदारार्भकेहितम् । गायन्त्यद्यापि कवयो यल्लोकशमलापहम् ॥ ४७ ॥
pitarau nānvavindetāṃ kṛṣṇodārārbhakehitam | gāyantyadyāpi kavayo yallokaśamalāpaham || 47 ||

Adhyaya:    8

Shloka :    47

श्रीशुक उवाच ।
द्रोणो वसूनां प्रवरो धरया भार्यया सह । करिष्यमाण आदेशान् ब्रह्मणस्तमुवाच ह ॥ ४८ ॥
droṇo vasūnāṃ pravaro dharayā bhāryayā saha | kariṣyamāṇa ādeśān brahmaṇastamuvāca ha || 48 ||

Adhyaya:    8

Shloka :    48

जातयोर्नौ महादेवे भुवि विश्वेश्वरे हरौ । भक्तिः स्यात्परमा लोके ययाञ्जो दुर्गतिं तरेत् ॥ ४९ ॥
jātayornau mahādeve bhuvi viśveśvare harau | bhaktiḥ syātparamā loke yayāñjo durgatiṃ taret || 49 ||

Adhyaya:    8

Shloka :    49

अस्त्वित्युक्तः स भगवान् व्रजे द्रोणो महायशाः । जज्ञे नन्द इति ख्यातो यशोदा सा धराभवत् ॥ ५० ॥
astvityuktaḥ sa bhagavān vraje droṇo mahāyaśāḥ | jajñe nanda iti khyāto yaśodā sā dharābhavat || 50 ||

Adhyaya:    8

Shloka :    50

ततो भक्तिर्भगवति पुत्रीभूते जनार्दने । दम्पत्योर्नितरामासीत् गोपगोपीषु भारत ॥ ५१ ॥
tato bhaktirbhagavati putrībhūte janārdane | dampatyornitarāmāsīt gopagopīṣu bhārata || 51 ||

Adhyaya:    8

Shloka :    51

कृष्णो ब्रह्मण आदेशं सत्यं कर्तुं व्रजे विभुः । सहरामो वसंश्चक्रे तेषां प्रीतिं स्वलीलया ॥ ५२ ॥
kṛṣṇo brahmaṇa ādeśaṃ satyaṃ kartuṃ vraje vibhuḥ | saharāmo vasaṃścakre teṣāṃ prītiṃ svalīlayā || 52 ||

Adhyaya:    8

Shloka :    52

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे अष्टमोऽध्यायः ॥ ८ ॥
iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ daśamaskandhe pūrvārdhe aṣṭamo'dhyāyaḥ || 8 ||

Adhyaya:    8

Shloka :    53

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu ||

Adhyaya:    8

Shloka :    54

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In