उत्तार्य गोपी सुशृतं पयः पुनः प्रविश्य संदृश्य च दध्यमत्रकम् । भग्नं विलोक्य स्वसुतस्य कर्म तज्जहास तं चापि न तत्र पश्यती ॥ ७ ॥
PADACHEDA
उत्तार्य गोपी सु शृतम् पयः पुनर् प्रविश्य संदृश्य च दधि-अमत्रकम् । भग्नम् विलोक्य स्व-सुतस्य कर्म तत् जहास तम् च अपि न तत्र पश्यती ॥ ७ ॥
TRANSLITERATION
uttārya gopī su śṛtam payaḥ punar praviśya saṃdṛśya ca dadhi-amatrakam . bhagnam vilokya sva-sutasya karma tat jahāsa tam ca api na tatra paśyatī .. 7 ..
Learn the complete Diwali Puja Vidhi with mantras, meanings, and rituals dedicated to Shri Ganapati, Maa Lakshmi, and Kuber Deva — invoking prosperity, wisdom, and auspiciousness.