| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच ।
वरीयान् एष ते प्रश्नः कृतो लोकहितं नृप । आत्मवित् सम्मतः पुंसां श्रोतव्यादिषु यः परः ॥ १ ॥
varīyān eṣa te praśnaḥ kṛto lokahitaṃ nṛpa . ātmavit sammataḥ puṃsāṃ śrotavyādiṣu yaḥ paraḥ .. 1 ..
श्रोतव्यादीनि राजेन्द्र नृणां सन्ति सहस्रशः । अपश्यतां आत्मतत्त्वं गृहेषु गृहमेधिनाम् ॥ २ ॥
śrotavyādīni rājendra nṛṇāṃ santi sahasraśaḥ . apaśyatāṃ ātmatattvaṃ gṛheṣu gṛhamedhinām .. 2 ..
निद्रया ह्रियते नक्तं व्यवायेन च वा वयः । दिवा चार्थेहया राजन् कुटुंबभरणेन वा ॥ ३ ॥
nidrayā hriyate naktaṃ vyavāyena ca vā vayaḥ . divā cārthehayā rājan kuṭuṃbabharaṇena vā .. 3 ..
देहापत्यकलत्रादिषु आत्मसैन्येष्वसत्स्वपि । तेषां प्रमत्तो निधनं पश्यन्नपि न पश्यति ॥ ४ ॥
dehāpatyakalatrādiṣu ātmasainyeṣvasatsvapi . teṣāṃ pramatto nidhanaṃ paśyannapi na paśyati .. 4 ..
तस्माद्भारत सर्वात्मा भगवान् ईश्वरो हरिः । श्रोतव्यः कीर्तितव्यश्च स्मर्तव्यश्चेच्छताभयम् ॥ ५ ॥
tasmādbhārata sarvātmā bhagavān īśvaro hariḥ . śrotavyaḥ kīrtitavyaśca smartavyaścecchatābhayam .. 5 ..
एतावान् सांख्ययोगाभ्यां स्वधर्मपरिनिष्ठया । जन्मलाभः परः पुंसां अंते नारायणस्मृतिः ॥ ६ ॥
etāvān sāṃkhyayogābhyāṃ svadharmapariniṣṭhayā . janmalābhaḥ paraḥ puṃsāṃ aṃte nārāyaṇasmṛtiḥ .. 6 ..
प्रायेण मुनयो राजन् निवृत्ता विधिषेधतः । नैर्गुण्यस्था रमंते स्म गुणानुकथने हरेः ॥ ७ ॥
prāyeṇa munayo rājan nivṛttā vidhiṣedhataḥ . nairguṇyasthā ramaṃte sma guṇānukathane hareḥ .. 7 ..
इदं भागवतं नाम पुराणं ब्रह्मसम्मितम् । अधीतवान् द्वापरादौ पितुर्द्वैपायनादहम् ॥ ८ ॥
idaṃ bhāgavataṃ nāma purāṇaṃ brahmasammitam . adhītavān dvāparādau piturdvaipāyanādaham .. 8 ..
परिनिष्ठितोऽपि नैर्गुण्य उत्तमश्लोकलीलया । गृहीतचेता राजर्षे आख्यानं यत् अधीतवान् ॥ ९ ॥
pariniṣṭhito'pi nairguṇya uttamaślokalīlayā . gṛhītacetā rājarṣe ākhyānaṃ yat adhītavān .. 9 ..
तदहं तेऽभिधास्यामि महापौरुषिको भवान् । यस्य श्रद्दधतामाशु स्यान् मुकुंदे मतिः सती ॥ १० ॥
tadahaṃ te'bhidhāsyāmi mahāpauruṣiko bhavān . yasya śraddadhatāmāśu syān mukuṃde matiḥ satī .. 10 ..
एतन्निर्विद्यमानानां इच्छतां अकुतोभयम् । योगिनां नृप निर्णीतं हरेर्नामानुकीर्तनम् ॥ ११ ॥
etannirvidyamānānāṃ icchatāṃ akutobhayam . yogināṃ nṛpa nirṇītaṃ harernāmānukīrtanam .. 11 ..
किं प्रमत्तस्य बहुभिः परोक्षैर्हायनैरिह । वरं मुहूर्तं विदितं घटते श्रेयसे यतः ॥ १२ ॥
kiṃ pramattasya bahubhiḥ parokṣairhāyanairiha . varaṃ muhūrtaṃ viditaṃ ghaṭate śreyase yataḥ .. 12 ..
खट्वाङ्गो नाम राजर्षिः ज्ञात्वेयत्तामिहायुषः । मुहूर्तात् सर्वं उत्सृज्य गतवान् अभयं हरिम् ॥ १३ ॥
khaṭvāṅgo nāma rājarṣiḥ jñātveyattāmihāyuṣaḥ . muhūrtāt sarvaṃ utsṛjya gatavān abhayaṃ harim .. 13 ..
तवाप्येतर्हि कौरव्य सप्ताहं जीवितावधिः । उपकल्पय तत्सर्वं तावद् यद् सांपरायिकम् ॥ १४ ॥
tavāpyetarhi kauravya saptāhaṃ jīvitāvadhiḥ . upakalpaya tatsarvaṃ tāvad yad sāṃparāyikam .. 14 ..
अंतकाले तु पुरुष आगते गतसाध्वसः । छिन्द्याद् असङ्गशस्त्रेण स्पृहां देहेऽनु ये च तम् ॥ १५ ॥
aṃtakāle tu puruṣa āgate gatasādhvasaḥ . chindyād asaṅgaśastreṇa spṛhāṃ dehe'nu ye ca tam .. 15 ..
गृहात् प्रव्रजितो धीरः पुण्यतीर्थजलाप्लुतः । शुचौ विविक्त आसीनो विधिवत् कल्पितासने ॥ १६ ॥
gṛhāt pravrajito dhīraḥ puṇyatīrthajalāplutaḥ . śucau vivikta āsīno vidhivat kalpitāsane .. 16 ..
अभ्यसेन् मनसा शुद्धं त्रिवृद् ब्रह्माक्षरं परम् । मनो यच्छेज्जितश्वासो ब्रह्मबीजं अविस्मरन् ॥ १७ ॥
abhyasen manasā śuddhaṃ trivṛd brahmākṣaraṃ param . mano yacchejjitaśvāso brahmabījaṃ avismaran .. 17 ..
नियच्छेद् विषयेभ्योऽक्षान् मनसा बुद्धिसारथिः । मनः कर्मभिराक्षिप्तं शुभार्थे धारयेत् धिया ॥ १८ ॥
niyacched viṣayebhyo'kṣān manasā buddhisārathiḥ . manaḥ karmabhirākṣiptaṃ śubhārthe dhārayet dhiyā .. 18 ..
तत्रैकावयवं ध्यायेत् अव्युच्छिन्नेन चेतसा । मनो निर्विषयं युक्त्वा ततः किञ्चन न स्मरेत् । पदं तत्परमं विष्णोः मनो यत्र प्रसीदति ॥ १९ ॥
tatraikāvayavaṃ dhyāyet avyucchinnena cetasā . mano nirviṣayaṃ yuktvā tataḥ kiñcana na smaret . padaṃ tatparamaṃ viṣṇoḥ mano yatra prasīdati .. 19 ..
रजस्तमोभ्यां आक्षिप्तं विमूढं मन आत्मनः । यच्छेद्धारणया धीरो हंति या तत्कृतं मलम् ॥ २० ॥
rajastamobhyāṃ ākṣiptaṃ vimūḍhaṃ mana ātmanaḥ . yaccheddhāraṇayā dhīro haṃti yā tatkṛtaṃ malam .. 20 ..
यस्यां सन्धार्यमाणायां योगिनो भक्तिलक्षणः । आशु संपद्यते योग आश्रयं भद्रमीक्षतः ॥ २१ ॥
yasyāṃ sandhāryamāṇāyāṃ yogino bhaktilakṣaṇaḥ . āśu saṃpadyate yoga āśrayaṃ bhadramīkṣataḥ .. 21 ..
राजोवाच ॥
यथा सन्धार्यते ब्रह्मन् धारणा यत्र सम्मता । यादृशी वा हरेदाशु पुरुषस्य मनोमलम् ॥ २२ ॥
yathā sandhāryate brahman dhāraṇā yatra sammatā . yādṛśī vā haredāśu puruṣasya manomalam .. 22 ..
श्रीशुक उवाच ।
जितासनो जितश्वासो जितसङ्गो जितेंद्रियः । स्थूले भगवतो रूपे मनः सन्धारयेद् धिया ॥ २३ ॥
jitāsano jitaśvāso jitasaṅgo jiteṃdriyaḥ . sthūle bhagavato rūpe manaḥ sandhārayed dhiyā .. 23 ..
विशेषस्तस्य देहोऽयं स्थविष्ठश्च स्थवीयसाम् । यत्रेदं दृश्यते विश्वं भूतं भव्यं भवच्च सत् ॥ २४ ॥
viśeṣastasya deho'yaṃ sthaviṣṭhaśca sthavīyasām . yatredaṃ dṛśyate viśvaṃ bhūtaṃ bhavyaṃ bhavacca sat .. 24 ..
अण्डकोशे शरीरेऽस्मिन् सप्तावरणसंयुते । वैराजः पुरुषो योऽसौ भगवान् धारणाश्रयः ॥ २५ ॥
aṇḍakośe śarīre'smin saptāvaraṇasaṃyute . vairājaḥ puruṣo yo'sau bhagavān dhāraṇāśrayaḥ .. 25 ..
पातालमेतस्य हि पादमूलं पठंति पार्ष्णिप्रपदे रसातलम् । महातलं विश्वसृजोऽथ गुल्फौ तलातलं वै पुरुषस्य जङ्घे ॥ २६ ॥
pātālametasya hi pādamūlaṃ paṭhaṃti pārṣṇiprapade rasātalam . mahātalaṃ viśvasṛjo'tha gulphau talātalaṃ vai puruṣasya jaṅghe .. 26 ..
द्वे जानुनी सुतलं विश्वमूर्तेः ऊरुद्वयं वितलं चातलं च । महीतलं तज्जघनं महीपते नभस्तलं नाभिसरो गृणन्ति ॥ २७ ॥
dve jānunī sutalaṃ viśvamūrteḥ ūrudvayaṃ vitalaṃ cātalaṃ ca . mahītalaṃ tajjaghanaṃ mahīpate nabhastalaṃ nābhisaro gṛṇanti .. 27 ..
उरःस्थलं ज्योतिरनीकमस्य ग्रीवा महर्वदनं वै जनोऽस्य । तपो रराटीं विदुरादिपुंसः सत्यं तु शीर्षाणि सहस्रशीर्ष्णः ॥ २८ ॥
uraḥsthalaṃ jyotiranīkamasya grīvā maharvadanaṃ vai jano'sya . tapo rarāṭīṃ vidurādipuṃsaḥ satyaṃ tu śīrṣāṇi sahasraśīrṣṇaḥ .. 28 ..
इन्द्रादयो बाहव आहुरुस्राः कर्णौ दिशः श्रोत्रममुष्य शब्दः । नासत्यदस्रौ परमस्य नासे घ्राणोऽस्य गंधो मुखमग्निरिद्धः ॥ २९ ॥
indrādayo bāhava āhurusrāḥ karṇau diśaḥ śrotramamuṣya śabdaḥ . nāsatyadasrau paramasya nāse ghrāṇo'sya gaṃdho mukhamagniriddhaḥ .. 29 ..
द्यौरक्षिणी चक्षुरभूत्पतङ्गः पक्ष्माणि विष्णोरहनी उभे च । तद्भ्रूविजृम्भः परमेष्ठिधिष्ण्यं आपोऽस्य तालू रस एव जिह्वा ॥ ३० ॥
dyaurakṣiṇī cakṣurabhūtpataṅgaḥ pakṣmāṇi viṣṇorahanī ubhe ca . tadbhrūvijṛmbhaḥ parameṣṭhidhiṣṇyaṃ āpo'sya tālū rasa eva jihvā .. 30 ..
छन्दांस्यनन्तस्य शिरो गृणंति दंष्ट्रा यमः स्नेहकला द्विजानि । हासो जनोन्मादकरी च माया दुरन्तसर्गो यदपाङ्गमोक्षः ॥ ३१ ॥
chandāṃsyanantasya śiro gṛṇaṃti daṃṣṭrā yamaḥ snehakalā dvijāni . hāso janonmādakarī ca māyā durantasargo yadapāṅgamokṣaḥ .. 31 ..
व्रीडोत्तरौष्ठोऽधर एव लोभो धर्मः स्तनोऽधर्मपथोऽस्य पृष्ठम् । कस्तस्य मेढ्रं वृषणौ च मित्रौ कुक्षिः समुद्रा गिरयोऽस्थिसङ्घाः ॥ ३२ ॥
vrīḍottarauṣṭho'dhara eva lobho dharmaḥ stano'dharmapatho'sya pṛṣṭham . kastasya meḍhraṃ vṛṣaṇau ca mitrau kukṣiḥ samudrā girayo'sthisaṅghāḥ .. 32 ..
नद्योऽस्य नाड्योऽथ तनूरुहाणि महीरुहा विश्वतनोर्नृपेन्द्र । अनन्तवीर्यः श्वसितं मातरिश्वा गतिर्वयः कर्म गुणप्रवाहः ॥ ३३ ॥
nadyo'sya nāḍyo'tha tanūruhāṇi mahīruhā viśvatanornṛpendra . anantavīryaḥ śvasitaṃ mātariśvā gatirvayaḥ karma guṇapravāhaḥ .. 33 ..
ईशस्य केशान् विदुरम्बुवाहान् वासस्तु सन्ध्यां कुरुवर्य भूम्नः । अव्यक्तमाहुः हृदयं मनश्च स चन्द्रमाः सर्वविकारकोशः ॥ ३४ ॥
īśasya keśān vidurambuvāhān vāsastu sandhyāṃ kuruvarya bhūmnaḥ . avyaktamāhuḥ hṛdayaṃ manaśca sa candramāḥ sarvavikārakośaḥ .. 34 ..
विज्ञानशक्तिं महिमामनन्ति सर्वात्मनोऽन्तःकरणं गिरित्रम् । अश्वाश्वतर्युष्ट्रगजा नखानि सर्वे मृगाः पशवः श्रोणिदेशे ॥ ३५ ॥
vijñānaśaktiṃ mahimāmananti sarvātmano'ntaḥkaraṇaṃ giritram . aśvāśvataryuṣṭragajā nakhāni sarve mṛgāḥ paśavaḥ śroṇideśe .. 35 ..
वयांसि तद् व्याकरणं विचित्रं मनुर्मनीषा मनुजो निवासः । गंधर्वविद्याधरचारणाप्सरः स्वरस्मृतीः असुरानीकवीर्यः ॥ ३६ ॥
vayāṃsi tad vyākaraṇaṃ vicitraṃ manurmanīṣā manujo nivāsaḥ . gaṃdharvavidyādharacāraṇāpsaraḥ svarasmṛtīḥ asurānīkavīryaḥ .. 36 ..
ब्रह्माननं क्षत्रभुजो महात्मा विडूरुरङ्घ्रिश्रितकृष्णवर्णः । नानाभिधाभीज्यगणोपपन्नो द्रव्यात्मकः कर्म वितानयोगः ॥ ३७ ॥
brahmānanaṃ kṣatrabhujo mahātmā viḍūruraṅghriśritakṛṣṇavarṇaḥ . nānābhidhābhījyagaṇopapanno dravyātmakaḥ karma vitānayogaḥ .. 37 ..
इयान् असौ ईश्वरविग्रहस्य यः सन्निवेशः कथितो मया ते । सन्धार्यतेऽस्मिन् वपुषि स्थविष्ठे मनः स्वबुद्ध्या न यतोऽस्ति किञ्चित् ॥ ३८ ॥
iyān asau īśvaravigrahasya yaḥ sanniveśaḥ kathito mayā te . sandhāryate'smin vapuṣi sthaviṣṭhe manaḥ svabuddhyā na yato'sti kiñcit .. 38 ..
स सर्वधीवृत्त्यनुभूतसर्व आत्मा यथा स्वप्नजनेक्षितैकः । तं सत्यमानंदनिधिं भजेत नान्यत्र सज्जेद्यत आत्मपातः ॥ ३९ ॥
sa sarvadhīvṛttyanubhūtasarva ātmā yathā svapnajanekṣitaikaḥ . taṃ satyamānaṃdanidhiṃ bhajeta nānyatra sajjedyata ātmapātaḥ .. 39 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वितीयस्कंधे प्रथमोऽध्यायः ॥ १ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ dvitīyaskaṃdhe prathamo'dhyāyaḥ .. 1 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In