| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच ।
अत्र सर्गो विसर्गश्च स्थानं पोषणमूतयः । मन्वन्तरेशानुकथा निरोधो मुक्तिराश्रयः ॥ १ ॥
atra sargo visargaśca sthānaṃ poṣaṇamūtayaḥ . manvantareśānukathā nirodho muktirāśrayaḥ .. 1 ..
(अनुष्टुप्)
दशमस्य विशुद्ध्यर्थं नवानामिह लक्षणम् । वर्णयन्ति महात्मानः श्रुतेनार्थेन चाञ्जसा ॥ २ ॥
daśamasya viśuddhyarthaṃ navānāmiha lakṣaṇam . varṇayanti mahātmānaḥ śrutenārthena cāñjasā .. 2 ..
भूतमात्रेन्द्रियधियां जन्म सर्ग उदाहृतः । ब्रह्मणो गुणवैषम्यात् विसर्गः पौरुषः स्मृतः ॥ ३ ॥
bhūtamātrendriyadhiyāṃ janma sarga udāhṛtaḥ . brahmaṇo guṇavaiṣamyāt visargaḥ pauruṣaḥ smṛtaḥ .. 3 ..
स्थितिर्वैकुण्ठविजयः पोषणं तदनुग्रहः । मन्वन्तराणि सद्धर्म ऊतयः कर्मवासनाः ॥ ४ ॥
sthitirvaikuṇṭhavijayaḥ poṣaṇaṃ tadanugrahaḥ . manvantarāṇi saddharma ūtayaḥ karmavāsanāḥ .. 4 ..
अवतारानुचरितं हरेश्चास्यानुवर्तिनाम् । पुंसां ईशकथाः प्रोक्ता नानाख्यान उपबृंहिताः ॥ ५ ॥
avatārānucaritaṃ hareścāsyānuvartinām . puṃsāṃ īśakathāḥ proktā nānākhyāna upabṛṃhitāḥ .. 5 ..
निरोधोऽस्यानुशयनं आत्मनः सह शक्तिभिः । मुक्तिः हित्वान्यथा रूपं स्वरूपेण व्यवस्थितिः ॥ ॥ ६ ॥
nirodho'syānuśayanaṃ ātmanaḥ saha śaktibhiḥ . muktiḥ hitvānyathā rūpaṃ svarūpeṇa vyavasthitiḥ .. .. 6 ..
आभासश्च निरोधश्च यतश्चाध्यवसीयते । स आश्रयः परं ब्रह्म परमात्मेति शब्द्यते ॥ ७ ॥
ābhāsaśca nirodhaśca yataścādhyavasīyate . sa āśrayaḥ paraṃ brahma paramātmeti śabdyate .. 7 ..
योऽध्यात्मिकोऽयं पुरुषः सोऽसौ एवाधिदैविकः । यः तत्र उभय विच्छेदः स स्मृतोह्याधिभौतिकः ॥ ८ ॥
yo'dhyātmiko'yaṃ puruṣaḥ so'sau evādhidaivikaḥ . yaḥ tatra ubhaya vicchedaḥ sa smṛtohyādhibhautikaḥ .. 8 ..
एकं एकतराभावे यदा न उपलभामहे । त्रितयं तत्र यो वेद स आत्मा स्वाश्रयाश्रयः ॥ ९ ॥
ekaṃ ekatarābhāve yadā na upalabhāmahe . tritayaṃ tatra yo veda sa ātmā svāśrayāśrayaḥ .. 9 ..
पुरुषोऽण्डं विनिर्भिद्य यदाऽसौ स विनिर्गतः । आत्मनोऽयनमन्विच्छन् अपः अस्राक्षीच्छुचिः शुचीः ॥ १० ॥
puruṣo'ṇḍaṃ vinirbhidya yadā'sau sa vinirgataḥ . ātmano'yanamanvicchan apaḥ asrākṣīcchuciḥ śucīḥ .. 10 ..
तास्ववात्सीत् स्वसृष्टासु सहस्रं परिवत्सरान् । तेन नारायणो नाम यदापः पुरुषोद्भवाः ॥ ११ ॥
tāsvavātsīt svasṛṣṭāsu sahasraṃ parivatsarān . tena nārāyaṇo nāma yadāpaḥ puruṣodbhavāḥ .. 11 ..
द्रव्यं कर्म च कालश्च स्वभावो जीव एव च । यदनुग्रहतः सन्ति न सन्ति यद् उपेक्षया ॥ १२ ॥
dravyaṃ karma ca kālaśca svabhāvo jīva eva ca . yadanugrahataḥ santi na santi yad upekṣayā .. 12 ..
एको नानात्वमन्विच्छन् योगतल्पात् समुत्थितः । वीर्यं हिरण्मयं देवो मायया व्यसृजत् त्रिधा ॥ १३ ॥
eko nānātvamanvicchan yogatalpāt samutthitaḥ . vīryaṃ hiraṇmayaṃ devo māyayā vyasṛjat tridhā .. 13 ..
अधिदैवं अथ अध्यात्मं अधिभूतमिति प्रभुः । अथैकं पौरुषं वीर्यं त्रिधा भिद्यत तच्छृणु ॥ १४ ॥
adhidaivaṃ atha adhyātmaṃ adhibhūtamiti prabhuḥ . athaikaṃ pauruṣaṃ vīryaṃ tridhā bhidyata tacchṛṇu .. 14 ..
अन्तः शरीर आकाशात् पुरुषस्य विचेष्टतः । ओजः सहो बलं जज्ञे ततः प्राणो महान् असुः ॥ १५ ॥
antaḥ śarīra ākāśāt puruṣasya viceṣṭataḥ . ojaḥ saho balaṃ jajñe tataḥ prāṇo mahān asuḥ .. 15 ..
अनुप्राणन्ति यं प्राणाः प्राणन्तं सर्वजन्तुषु । अपानंतं अपानन्ति नरदेवं इवानुगाः ॥ १६ ॥
anuprāṇanti yaṃ prāṇāḥ prāṇantaṃ sarvajantuṣu . apānaṃtaṃ apānanti naradevaṃ ivānugāḥ .. 16 ..
प्राणेन आक्षिपता क्षुत् तृड् अन्तरा जायते विभोः । पिपासतो जक्षतश्च प्राङ् मुखं निरभिद्यत ॥ १७ ॥
prāṇena ākṣipatā kṣut tṛḍ antarā jāyate vibhoḥ . pipāsato jakṣataśca prāṅ mukhaṃ nirabhidyata .. 17 ..
मुखतः तालु निर्भिन्नं जिह्वा तत्र उपजायते । ततो नानारसो जज्ञे जिह्वया योऽधिगम्यते ॥ १८ ॥
mukhataḥ tālu nirbhinnaṃ jihvā tatra upajāyate . tato nānāraso jajñe jihvayā yo'dhigamyate .. 18 ..
विवक्षोर्मुखतो भूम्नो वह्निर्वाग् व्याहृतं तयोः । जले वै तस्य सुचिरं निरोधः समजायत ॥ १९ ॥
vivakṣormukhato bhūmno vahnirvāg vyāhṛtaṃ tayoḥ . jale vai tasya suciraṃ nirodhaḥ samajāyata .. 19 ..
नासिके निरभिद्येतां दोधूयति नभस्वति । तत्र वायुः गन्धवहो घ्राणो नसि जिघृक्षतः ॥ २० ॥
nāsike nirabhidyetāṃ dodhūyati nabhasvati . tatra vāyuḥ gandhavaho ghrāṇo nasi jighṛkṣataḥ .. 20 ..
यदाऽऽत्मनि निरालोकं आत्मानं च दिदृक्षतः । निर्भिन्ने ह्यक्षिणी तस्य ज्योतिः चक्षुः गुणग्रहः ॥ २१ ॥
yadā''tmani nirālokaṃ ātmānaṃ ca didṛkṣataḥ . nirbhinne hyakṣiṇī tasya jyotiḥ cakṣuḥ guṇagrahaḥ .. 21 ..
बोध्यमानस्य ऋषिभिः आत्मनः तत् जिघृक्षतः । कर्णौ च निरभिद्येतां दिशः श्रोत्रं गुणग्रहः ॥ २२ ॥
bodhyamānasya ṛṣibhiḥ ātmanaḥ tat jighṛkṣataḥ . karṇau ca nirabhidyetāṃ diśaḥ śrotraṃ guṇagrahaḥ .. 22 ..
वस्तुनो मृदुकाठिन्य लघुगुर्वोष्ण शीतताम् । जिघृक्षतः त्वङ् निर्भिन्ना तस्यां रोम महीरुहाः । तत्र चान्तर्बहिर्वातः त्वचा लब्धगुणो वृतः ॥ २३ ॥
vastuno mṛdukāṭhinya laghugurvoṣṇa śītatām . jighṛkṣataḥ tvaṅ nirbhinnā tasyāṃ roma mahīruhāḥ . tatra cāntarbahirvātaḥ tvacā labdhaguṇo vṛtaḥ .. 23 ..
हस्तौ रुरुहतुः तस्य नाना कर्म चिकीर्षया । तयोस्तु बलमिन्द्रश्च आदानं उभयाश्रयम् ॥ २४ ॥
hastau ruruhatuḥ tasya nānā karma cikīrṣayā . tayostu balamindraśca ādānaṃ ubhayāśrayam .. 24 ..
गतिं जिगीषतः पादौ रुरुहातेऽभिकामिकाम् । पद्भ्यां यज्ञः स्वयं हव्यं कर्मभिः क्रियते नृभिः ॥ २५ ॥
gatiṃ jigīṣataḥ pādau ruruhāte'bhikāmikām . padbhyāṃ yajñaḥ svayaṃ havyaṃ karmabhiḥ kriyate nṛbhiḥ .. 25 ..
निरभिद्यत शिश्नो वै प्रजानन्द अमृतार्थिनः । उपस्थ आसीत् कामानां प्रियं तद् उभयाश्रयम् ॥ २६ ॥
nirabhidyata śiśno vai prajānanda amṛtārthinaḥ . upastha āsīt kāmānāṃ priyaṃ tad ubhayāśrayam .. 26 ..
उत्सिसृक्षोः धातुमलं निरभिद्यत वै गुदम् । ततः पायुस्ततो मित्र उत्सर्ग उभयाश्रयः ॥ २७ ॥
utsisṛkṣoḥ dhātumalaṃ nirabhidyata vai gudam . tataḥ pāyustato mitra utsarga ubhayāśrayaḥ .. 27 ..
आसिसृप्सोः पुरः पुर्या नाभिद्वारं अपानतः । तत्र अपानः ततो मृत्युः पृथक्त्वं उभयाश्रयम् ॥ २८ ॥
āsisṛpsoḥ puraḥ puryā nābhidvāraṃ apānataḥ . tatra apānaḥ tato mṛtyuḥ pṛthaktvaṃ ubhayāśrayam .. 28 ..
आदित्सोः अन्नपानानां आसन् कुक्ष्यन्न नाडयः । नद्यः समुद्राश्च तयोः तुष्टिः पुष्टिः तदाश्रये ॥ २९ ॥
āditsoḥ annapānānāṃ āsan kukṣyanna nāḍayaḥ . nadyaḥ samudrāśca tayoḥ tuṣṭiḥ puṣṭiḥ tadāśraye .. 29 ..
निदिध्यासोः आत्ममायां हृदयं निरभिद्यत । ततो मनः ततश्चंद्रः सङ्कल्पः काम एव च ॥ ३० ॥
nididhyāsoḥ ātmamāyāṃ hṛdayaṃ nirabhidyata . tato manaḥ tataścaṃdraḥ saṅkalpaḥ kāma eva ca .. 30 ..
त्वक् चर्म मांस रुधिर मेदो मज्जास्थि धातवः । भूम्यप्तेजोमयाः सप्त प्राणो व्योमाम्बु वायुभिः ॥ ३१ ॥
tvak carma māṃsa rudhira medo majjāsthi dhātavaḥ . bhūmyaptejomayāḥ sapta prāṇo vyomāmbu vāyubhiḥ .. 31 ..
गुणात्मकान् इंद्रियाणि भूतादि प्रभवा गुणाः । मनः सर्व विकारात्मा बुद्धिर्विज्ञानरूपिणी ॥ ३२ ॥
guṇātmakān iṃdriyāṇi bhūtādi prabhavā guṇāḥ . manaḥ sarva vikārātmā buddhirvijñānarūpiṇī .. 32 ..
एतद् भगवतो रूपं स्थूलं ते व्याहृतं मया । मह्यादिभिश्च आवरणैः अष्टभिः बहिरावृतम् ॥ ३३ ॥
etad bhagavato rūpaṃ sthūlaṃ te vyāhṛtaṃ mayā . mahyādibhiśca āvaraṇaiḥ aṣṭabhiḥ bahirāvṛtam .. 33 ..
अतः परं सूक्ष्मतमं अव्यक्तं निर्विशेषणम् । अनादिमध्यनिधनं नित्यं वाङ् मनसः परम् ॥ ३४ ॥
ataḥ paraṃ sūkṣmatamaṃ avyaktaṃ nirviśeṣaṇam . anādimadhyanidhanaṃ nityaṃ vāṅ manasaḥ param .. 34 ..
अमुनी भगवद् रूपे मया ते ह्यनुवर्णिते । उभे अपि न गृह्णन्ति मायासृष्टे विपश्चितः ॥ ३५ ॥
amunī bhagavad rūpe mayā te hyanuvarṇite . ubhe api na gṛhṇanti māyāsṛṣṭe vipaścitaḥ .. 35 ..
स वाच्य वाचकतया भगवान् ब्रह्मरूपधृक् । नामरूपक्रिया धत्ते सकर्माकर्मकः परः ॥ ३६ ॥
sa vācya vācakatayā bhagavān brahmarūpadhṛk . nāmarūpakriyā dhatte sakarmākarmakaḥ paraḥ .. 36 ..
प्रजापतीन् मनून् देवान् ऋषीन् पितृगणान् पृथक् । सिद्धचारणगन्धर्वान् विद्याध्रासुर गुह्यकान् ॥ ३७ ॥
prajāpatīn manūn devān ṛṣīn pitṛgaṇān pṛthak . siddhacāraṇagandharvān vidyādhrāsura guhyakān .. 37 ..
किन्नराप्सरसो नागान् सर्पान् किम्पुरुषोरगान् । मातृरक्षःपिशाचांश्च प्रेतभूतविनायकान् ॥ ३८ ॥
kinnarāpsaraso nāgān sarpān kimpuruṣoragān . mātṛrakṣaḥpiśācāṃśca pretabhūtavināyakān .. 38 ..
कूष्माण्दोन्माद वेतालान् यातुधानान् ग्रहानपि । खगान् मृगान् पशून् वृक्षान् गिरीन् नृप सरीसृपान् ॥ ३९ ॥
kūṣmāṇdonmāda vetālān yātudhānān grahānapi . khagān mṛgān paśūn vṛkṣān girīn nṛpa sarīsṛpān .. 39 ..
द्विविधाश्चतुर्विधा येऽन्ये जल स्थल वनौकसः । कुशला-अकुशला मिश्राः कर्मणां गतयस्त्विमाः ॥ ४० ॥
dvividhāścaturvidhā ye'nye jala sthala vanaukasaḥ . kuśalā-akuśalā miśrāḥ karmaṇāṃ gatayastvimāḥ .. 40 ..
सत्त्वं रजस्तम इति तिस्रः सुर-नृ-नारकाः । तत्राप्येकैकशो राजन् भिद्यन्ते गतयस्त्रिधा । यद् एकैकतरोऽन्याभ्यां स्वभाव उपहन्यते ॥ ४१ ॥
sattvaṃ rajastama iti tisraḥ sura-nṛ-nārakāḥ . tatrāpyekaikaśo rājan bhidyante gatayastridhā . yad ekaikataro'nyābhyāṃ svabhāva upahanyate .. 41 ..
स एवेदं जगद्धाता भगवान् धर्मरूपधृक् । पुष्णाति स्थापयन् विश्वं तिर्यङ्नरसुरादिभिः ॥ ४२ ॥
sa evedaṃ jagaddhātā bhagavān dharmarūpadhṛk . puṣṇāti sthāpayan viśvaṃ tiryaṅnarasurādibhiḥ .. 42 ..
ततः कालाग्निरुद्रात्मा यत्सृष्टं इदमात्मनः । सं नियच्छति तत्काले घनानीकं इवानिलः ॥ ४३ ॥
tataḥ kālāgnirudrātmā yatsṛṣṭaṃ idamātmanaḥ . saṃ niyacchati tatkāle ghanānīkaṃ ivānilaḥ .. 43 ..
इत्थं भावेन कथितो भगवान् भगवत्तमः । न इत्थं भावेन हि परं द्रष्टुं अर्हन्ति सूरयः ॥ ४४ ॥
itthaṃ bhāvena kathito bhagavān bhagavattamaḥ . na itthaṃ bhāvena hi paraṃ draṣṭuṃ arhanti sūrayaḥ .. 44 ..
नास्य कर्मणि जन्मादौ परस्य अनुविधीयते । कर्तृत्वप्रतिषेधार्थं माययारोपितं हि तत् ॥ ४५ ॥
nāsya karmaṇi janmādau parasya anuvidhīyate . kartṛtvapratiṣedhārthaṃ māyayāropitaṃ hi tat .. 45 ..
अयं तु ब्रह्मणः कल्पः सविकल्प उदाहृतः । विधिः साधारणो यत्र सर्गाः प्राकृतवैकृताः ॥ ४६ ॥
ayaṃ tu brahmaṇaḥ kalpaḥ savikalpa udāhṛtaḥ . vidhiḥ sādhāraṇo yatra sargāḥ prākṛtavaikṛtāḥ .. 46 ..
परिमाणं च कालस्य कल्पलक्षण विग्रहम् । यथा पुरस्ताद् व्याख्यास्ये पाद्मं कल्पमथो श्रृणु ॥ ४७ ॥
parimāṇaṃ ca kālasya kalpalakṣaṇa vigraham . yathā purastād vyākhyāsye pādmaṃ kalpamatho śrṛṇu .. 47 ..
शौनक उवाच ।
यदाह नो भवान् सूत क्षत्ता भागवतोत्तमः । चचार तीर्थानि भुवः त्यक्त्वा बंधून् सु-दुस्त्यजान् ॥ ४८ ॥
yadāha no bhavān sūta kṣattā bhāgavatottamaḥ . cacāra tīrthāni bhuvaḥ tyaktvā baṃdhūn su-dustyajān .. 48 ..
क्षत्तुः कौशारवेः तस्य संवादोऽध्यात्मसंश्रितः । यद्वा स भगवान् तस्मै पृष्टः तत्त्वं उवाच ह ॥ ४९ ॥
kṣattuḥ kauśāraveḥ tasya saṃvādo'dhyātmasaṃśritaḥ . yadvā sa bhagavān tasmai pṛṣṭaḥ tattvaṃ uvāca ha .. 49 ..
ब्रूहि नः तद् इदं सौम्य विदुरस्य विचेष्टितम् । बन्धुत्याग निमित्तं च यथैव आगतवान् पुनः ॥ ५० ॥
brūhi naḥ tad idaṃ saumya vidurasya viceṣṭitam . bandhutyāga nimittaṃ ca yathaiva āgatavān punaḥ .. 50 ..
सूत उवाच ।
राज्ञा परीक्षिता पृष्टो यद् अवोचत् महामुनिः । तद्वोऽभिधास्ये श्रृणुत राज्ञः प्रश्नानुसारतः ॥ ५१ ॥
rājñā parīkṣitā pṛṣṭo yad avocat mahāmuniḥ . tadvo'bhidhāsye śrṛṇuta rājñaḥ praśnānusārataḥ .. 51 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वितीयस्कंधे दशमोऽध्यायः ॥ १० ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ dvitīyaskaṃdhe daśamo'dhyāyaḥ .. 10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In