Bhagavata Purana

Adhyaya - 10

Ten Characteristics of the Bhagavada Purana

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीशुक उवाच ।
अत्र सर्गो विसर्गश्च स्थानं पोषणमूतयः । मन्वन्तरेशानुकथा निरोधो मुक्तिराश्रयः ॥ १ ॥
atra sargo visargaśca sthānaṃ poṣaṇamūtayaḥ | manvantareśānukathā nirodho muktirāśrayaḥ || 1 ||

Adhyaya:    10

Shloka :    1

(अनुष्टुप्)
दशमस्य विशुद्ध्यर्थं नवानामिह लक्षणम् । वर्णयन्ति महात्मानः श्रुतेनार्थेन चाञ्जसा ॥ २ ॥
daśamasya viśuddhyarthaṃ navānāmiha lakṣaṇam | varṇayanti mahātmānaḥ śrutenārthena cāñjasā || 2 ||

Adhyaya:    10

Shloka :    2

भूतमात्रेन्द्रियधियां जन्म सर्ग उदाहृतः । ब्रह्मणो गुणवैषम्यात् विसर्गः पौरुषः स्मृतः ॥ ३ ॥
bhūtamātrendriyadhiyāṃ janma sarga udāhṛtaḥ | brahmaṇo guṇavaiṣamyāt visargaḥ pauruṣaḥ smṛtaḥ || 3 ||

Adhyaya:    10

Shloka :    3

स्थितिर्वैकुण्ठविजयः पोषणं तदनुग्रहः । मन्वन्तराणि सद्धर्म ऊतयः कर्मवासनाः ॥ ४ ॥
sthitirvaikuṇṭhavijayaḥ poṣaṇaṃ tadanugrahaḥ | manvantarāṇi saddharma ūtayaḥ karmavāsanāḥ || 4 ||

Adhyaya:    10

Shloka :    4

अवतारानुचरितं हरेश्चास्यानुवर्तिनाम् । पुंसां ईशकथाः प्रोक्ता नानाख्यान उपबृंहिताः ॥ ५ ॥
avatārānucaritaṃ hareścāsyānuvartinām | puṃsāṃ īśakathāḥ proktā nānākhyāna upabṛṃhitāḥ || 5 ||

Adhyaya:    10

Shloka :    5

निरोधोऽस्यानुशयनं आत्मनः सह शक्तिभिः । मुक्तिः हित्वान्यथा रूपं स्वरूपेण व्यवस्थितिः ॥ ॥ ६ ॥
nirodho'syānuśayanaṃ ātmanaḥ saha śaktibhiḥ | muktiḥ hitvānyathā rūpaṃ svarūpeṇa vyavasthitiḥ || || 6 ||

Adhyaya:    10

Shloka :    6

आभासश्च निरोधश्च यतश्चाध्यवसीयते । स आश्रयः परं ब्रह्म परमात्मेति शब्द्यते ॥ ७ ॥
ābhāsaśca nirodhaśca yataścādhyavasīyate | sa āśrayaḥ paraṃ brahma paramātmeti śabdyate || 7 ||

Adhyaya:    10

Shloka :    7

योऽध्यात्मिकोऽयं पुरुषः सोऽसौ एवाधिदैविकः । यः तत्र उभय विच्छेदः स स्मृतोह्याधिभौतिकः ॥ ८ ॥
yo'dhyātmiko'yaṃ puruṣaḥ so'sau evādhidaivikaḥ | yaḥ tatra ubhaya vicchedaḥ sa smṛtohyādhibhautikaḥ || 8 ||

Adhyaya:    10

Shloka :    8

एकं एकतराभावे यदा न उपलभामहे । त्रितयं तत्र यो वेद स आत्मा स्वाश्रयाश्रयः ॥ ९ ॥
ekaṃ ekatarābhāve yadā na upalabhāmahe | tritayaṃ tatra yo veda sa ātmā svāśrayāśrayaḥ || 9 ||

Adhyaya:    10

Shloka :    9

पुरुषोऽण्डं विनिर्भिद्य यदाऽसौ स विनिर्गतः । आत्मनोऽयनमन्विच्छन् अपः अस्राक्षीच्छुचिः शुचीः ॥ १० ॥
puruṣo'ṇḍaṃ vinirbhidya yadā'sau sa vinirgataḥ | ātmano'yanamanvicchan apaḥ asrākṣīcchuciḥ śucīḥ || 10 ||

Adhyaya:    10

Shloka :    10

तास्ववात्सीत् स्वसृष्टासु सहस्रं परिवत्सरान् । तेन नारायणो नाम यदापः पुरुषोद्‍भवाः ॥ ११ ॥
tāsvavātsīt svasṛṣṭāsu sahasraṃ parivatsarān | tena nārāyaṇo nāma yadāpaḥ puruṣod‍bhavāḥ || 11 ||

Adhyaya:    10

Shloka :    11

द्रव्यं कर्म च कालश्च स्वभावो जीव एव च । यदनुग्रहतः सन्ति न सन्ति यद् उपेक्षया ॥ १२ ॥
dravyaṃ karma ca kālaśca svabhāvo jīva eva ca | yadanugrahataḥ santi na santi yad upekṣayā || 12 ||

Adhyaya:    10

Shloka :    12

एको नानात्वमन्विच्छन् योगतल्पात् समुत्थितः । वीर्यं हिरण्मयं देवो मायया व्यसृजत् त्रिधा ॥ १३ ॥
eko nānātvamanvicchan yogatalpāt samutthitaḥ | vīryaṃ hiraṇmayaṃ devo māyayā vyasṛjat tridhā || 13 ||

Adhyaya:    10

Shloka :    13

अधिदैवं अथ अध्यात्मं अधिभूतमिति प्रभुः । अथैकं पौरुषं वीर्यं त्रिधा भिद्यत तच्छृणु ॥ १४ ॥
adhidaivaṃ atha adhyātmaṃ adhibhūtamiti prabhuḥ | athaikaṃ pauruṣaṃ vīryaṃ tridhā bhidyata tacchṛṇu || 14 ||

Adhyaya:    10

Shloka :    14

अन्तः शरीर आकाशात् पुरुषस्य विचेष्टतः । ओजः सहो बलं जज्ञे ततः प्राणो महान् असुः ॥ १५ ॥
antaḥ śarīra ākāśāt puruṣasya viceṣṭataḥ | ojaḥ saho balaṃ jajñe tataḥ prāṇo mahān asuḥ || 15 ||

Adhyaya:    10

Shloka :    15

अनुप्राणन्ति यं प्राणाः प्राणन्तं सर्वजन्तुषु । अपानंतं अपानन्ति नरदेवं इवानुगाः ॥ १६ ॥
anuprāṇanti yaṃ prāṇāḥ prāṇantaṃ sarvajantuṣu | apānaṃtaṃ apānanti naradevaṃ ivānugāḥ || 16 ||

Adhyaya:    10

Shloka :    16

प्राणेन आक्षिपता क्षुत् तृड् अन्तरा जायते विभोः । पिपासतो जक्षतश्च प्राङ् मुखं निरभिद्यत ॥ १७ ॥
prāṇena ākṣipatā kṣut tṛḍ antarā jāyate vibhoḥ | pipāsato jakṣataśca prāṅ mukhaṃ nirabhidyata || 17 ||

Adhyaya:    10

Shloka :    17

मुखतः तालु निर्भिन्नं जिह्वा तत्र उपजायते । ततो नानारसो जज्ञे जिह्वया योऽधिगम्यते ॥ १८ ॥
mukhataḥ tālu nirbhinnaṃ jihvā tatra upajāyate | tato nānāraso jajñe jihvayā yo'dhigamyate || 18 ||

Adhyaya:    10

Shloka :    18

विवक्षोर्मुखतो भूम्नो वह्निर्वाग् व्याहृतं तयोः । जले वै तस्य सुचिरं निरोधः समजायत ॥ १९ ॥
vivakṣormukhato bhūmno vahnirvāg vyāhṛtaṃ tayoḥ | jale vai tasya suciraṃ nirodhaḥ samajāyata || 19 ||

Adhyaya:    10

Shloka :    19

नासिके निरभिद्येतां दोधूयति नभस्वति । तत्र वायुः गन्धवहो घ्राणो नसि जिघृक्षतः ॥ २० ॥
nāsike nirabhidyetāṃ dodhūyati nabhasvati | tatra vāyuḥ gandhavaho ghrāṇo nasi jighṛkṣataḥ || 20 ||

Adhyaya:    10

Shloka :    20

यदाऽऽत्मनि निरालोकं आत्मानं च दिदृक्षतः । निर्भिन्ने ह्यक्षिणी तस्य ज्योतिः चक्षुः गुणग्रहः ॥ २१ ॥
yadā''tmani nirālokaṃ ātmānaṃ ca didṛkṣataḥ | nirbhinne hyakṣiṇī tasya jyotiḥ cakṣuḥ guṇagrahaḥ || 21 ||

Adhyaya:    10

Shloka :    21

बोध्यमानस्य ऋषिभिः आत्मनः तत् जिघृक्षतः । कर्णौ च निरभिद्येतां दिशः श्रोत्रं गुणग्रहः ॥ २२ ॥
bodhyamānasya ṛṣibhiḥ ātmanaḥ tat jighṛkṣataḥ | karṇau ca nirabhidyetāṃ diśaḥ śrotraṃ guṇagrahaḥ || 22 ||

Adhyaya:    10

Shloka :    22

वस्तुनो मृदुकाठिन्य लघुगुर्वोष्ण शीतताम् । जिघृक्षतः त्वङ् निर्भिन्ना तस्यां रोम महीरुहाः । तत्र चान्तर्बहिर्वातः त्वचा लब्धगुणो वृतः ॥ २३ ॥
vastuno mṛdukāṭhinya laghugurvoṣṇa śītatām | jighṛkṣataḥ tvaṅ nirbhinnā tasyāṃ roma mahīruhāḥ | tatra cāntarbahirvātaḥ tvacā labdhaguṇo vṛtaḥ || 23 ||

Adhyaya:    10

Shloka :    23

हस्तौ रुरुहतुः तस्य नाना कर्म चिकीर्षया । तयोस्तु बलमिन्द्रश्च आदानं उभयाश्रयम् ॥ २४ ॥
hastau ruruhatuḥ tasya nānā karma cikīrṣayā | tayostu balamindraśca ādānaṃ ubhayāśrayam || 24 ||

Adhyaya:    10

Shloka :    24

गतिं जिगीषतः पादौ रुरुहातेऽभिकामिकाम् । पद्‍भ्यां यज्ञः स्वयं हव्यं कर्मभिः क्रियते नृभिः ॥ २५ ॥
gatiṃ jigīṣataḥ pādau ruruhāte'bhikāmikām | pad‍bhyāṃ yajñaḥ svayaṃ havyaṃ karmabhiḥ kriyate nṛbhiḥ || 25 ||

Adhyaya:    10

Shloka :    25

निरभिद्यत शिश्नो वै प्रजानन्द अमृतार्थिनः । उपस्थ आसीत् कामानां प्रियं तद् उभयाश्रयम् ॥ २६ ॥
nirabhidyata śiśno vai prajānanda amṛtārthinaḥ | upastha āsīt kāmānāṃ priyaṃ tad ubhayāśrayam || 26 ||

Adhyaya:    10

Shloka :    26

उत्सिसृक्षोः धातुमलं निरभिद्यत वै गुदम् । ततः पायुस्ततो मित्र उत्सर्ग उभयाश्रयः ॥ २७ ॥
utsisṛkṣoḥ dhātumalaṃ nirabhidyata vai gudam | tataḥ pāyustato mitra utsarga ubhayāśrayaḥ || 27 ||

Adhyaya:    10

Shloka :    27

आसिसृप्सोः पुरः पुर्या नाभिद्वारं अपानतः । तत्र अपानः ततो मृत्युः पृथक्त्वं उभयाश्रयम् ॥ २८ ॥
āsisṛpsoḥ puraḥ puryā nābhidvāraṃ apānataḥ | tatra apānaḥ tato mṛtyuḥ pṛthaktvaṃ ubhayāśrayam || 28 ||

Adhyaya:    10

Shloka :    28

आदित्सोः अन्नपानानां आसन् कुक्ष्यन्न नाडयः । नद्यः समुद्राश्च तयोः तुष्टिः पुष्टिः तदाश्रये ॥ २९ ॥
āditsoḥ annapānānāṃ āsan kukṣyanna nāḍayaḥ | nadyaḥ samudrāśca tayoḥ tuṣṭiḥ puṣṭiḥ tadāśraye || 29 ||

Adhyaya:    10

Shloka :    29

निदिध्यासोः आत्ममायां हृदयं निरभिद्यत । ततो मनः ततश्चंद्रः सङ्कल्पः काम एव च ॥ ३० ॥
nididhyāsoḥ ātmamāyāṃ hṛdayaṃ nirabhidyata | tato manaḥ tataścaṃdraḥ saṅkalpaḥ kāma eva ca || 30 ||

Adhyaya:    10

Shloka :    30

त्वक् चर्म मांस रुधिर मेदो मज्जास्थि धातवः । भूम्यप्तेजोमयाः सप्त प्राणो व्योमाम्बु वायुभिः ॥ ३१ ॥
tvak carma māṃsa rudhira medo majjāsthi dhātavaḥ | bhūmyaptejomayāḥ sapta prāṇo vyomāmbu vāyubhiḥ || 31 ||

Adhyaya:    10

Shloka :    31

गुणात्मकान् इंद्रियाणि भूतादि प्रभवा गुणाः । मनः सर्व विकारात्मा बुद्धिर्विज्ञानरूपिणी ॥ ३२ ॥
guṇātmakān iṃdriyāṇi bhūtādi prabhavā guṇāḥ | manaḥ sarva vikārātmā buddhirvijñānarūpiṇī || 32 ||

Adhyaya:    10

Shloka :    32

एतद् भगवतो रूपं स्थूलं ते व्याहृतं मया । मह्यादिभिश्च आवरणैः अष्टभिः बहिरावृतम् ॥ ३३ ॥
etad bhagavato rūpaṃ sthūlaṃ te vyāhṛtaṃ mayā | mahyādibhiśca āvaraṇaiḥ aṣṭabhiḥ bahirāvṛtam || 33 ||

Adhyaya:    10

Shloka :    33

अतः परं सूक्ष्मतमं अव्यक्तं निर्विशेषणम् । अनादिमध्यनिधनं नित्यं वाङ् मनसः परम् ॥ ३४ ॥
ataḥ paraṃ sūkṣmatamaṃ avyaktaṃ nirviśeṣaṇam | anādimadhyanidhanaṃ nityaṃ vāṅ manasaḥ param || 34 ||

Adhyaya:    10

Shloka :    34

अमुनी भगवद् रूपे मया ते ह्यनुवर्णिते । उभे अपि न गृह्णन्ति मायासृष्टे विपश्चितः ॥ ३५ ॥
amunī bhagavad rūpe mayā te hyanuvarṇite | ubhe api na gṛhṇanti māyāsṛṣṭe vipaścitaḥ || 35 ||

Adhyaya:    10

Shloka :    35

स वाच्य वाचकतया भगवान् ब्रह्मरूपधृक् । नामरूपक्रिया धत्ते सकर्माकर्मकः परः ॥ ३६ ॥
sa vācya vācakatayā bhagavān brahmarūpadhṛk | nāmarūpakriyā dhatte sakarmākarmakaḥ paraḥ || 36 ||

Adhyaya:    10

Shloka :    36

प्रजापतीन् मनून् देवान् ऋषीन् पितृगणान् पृथक् । सिद्धचारणगन्धर्वान् विद्याध्रासुर गुह्यकान् ॥ ३७ ॥
prajāpatīn manūn devān ṛṣīn pitṛgaṇān pṛthak | siddhacāraṇagandharvān vidyādhrāsura guhyakān || 37 ||

Adhyaya:    10

Shloka :    37

किन्नराप्सरसो नागान् सर्पान् किम्पुरुषोरगान् । मातृरक्षःपिशाचांश्च प्रेतभूतविनायकान् ॥ ३८ ॥
kinnarāpsaraso nāgān sarpān kimpuruṣoragān | mātṛrakṣaḥpiśācāṃśca pretabhūtavināyakān || 38 ||

Adhyaya:    10

Shloka :    38

कूष्माण्दोन्माद वेतालान् यातुधानान् ग्रहानपि । खगान् मृगान् पशून् वृक्षान् गिरीन् नृप सरीसृपान् ॥ ३९ ॥
kūṣmāṇdonmāda vetālān yātudhānān grahānapi | khagān mṛgān paśūn vṛkṣān girīn nṛpa sarīsṛpān || 39 ||

Adhyaya:    10

Shloka :    39

द्विविधाश्चतुर्विधा येऽन्ये जल स्थल वनौकसः । कुशला-अकुशला मिश्राः कर्मणां गतयस्त्विमाः ॥ ४० ॥
dvividhāścaturvidhā ye'nye jala sthala vanaukasaḥ | kuśalā-akuśalā miśrāḥ karmaṇāṃ gatayastvimāḥ || 40 ||

Adhyaya:    10

Shloka :    40

सत्त्वं रजस्तम इति तिस्रः सुर-नृ-नारकाः । तत्राप्येकैकशो राजन् भिद्यन्ते गतयस्त्रिधा । यद् एकैकतरोऽन्याभ्यां स्वभाव उपहन्यते ॥ ४१ ॥
sattvaṃ rajastama iti tisraḥ sura-nṛ-nārakāḥ | tatrāpyekaikaśo rājan bhidyante gatayastridhā | yad ekaikataro'nyābhyāṃ svabhāva upahanyate || 41 ||

Adhyaya:    10

Shloka :    41

स एवेदं जगद्धाता भगवान् धर्मरूपधृक् । पुष्णाति स्थापयन् विश्वं तिर्यङ्नरसुरादिभिः ॥ ४२ ॥
sa evedaṃ jagaddhātā bhagavān dharmarūpadhṛk | puṣṇāti sthāpayan viśvaṃ tiryaṅnarasurādibhiḥ || 42 ||

Adhyaya:    10

Shloka :    42

ततः कालाग्निरुद्रात्मा यत्सृष्टं इदमात्मनः । सं नियच्छति तत्काले घनानीकं इवानिलः ॥ ४३ ॥
tataḥ kālāgnirudrātmā yatsṛṣṭaṃ idamātmanaḥ | saṃ niyacchati tatkāle ghanānīkaṃ ivānilaḥ || 43 ||

Adhyaya:    10

Shloka :    43

इत्थं भावेन कथितो भगवान् भगवत्तमः । न इत्थं भावेन हि परं द्रष्टुं अर्हन्ति सूरयः ॥ ४४ ॥
itthaṃ bhāvena kathito bhagavān bhagavattamaḥ | na itthaṃ bhāvena hi paraṃ draṣṭuṃ arhanti sūrayaḥ || 44 ||

Adhyaya:    10

Shloka :    44

नास्य कर्मणि जन्मादौ परस्य अनुविधीयते । कर्तृत्वप्रतिषेधार्थं माययारोपितं हि तत् ॥ ४५ ॥
nāsya karmaṇi janmādau parasya anuvidhīyate | kartṛtvapratiṣedhārthaṃ māyayāropitaṃ hi tat || 45 ||

Adhyaya:    10

Shloka :    45

अयं तु ब्रह्मणः कल्पः सविकल्प उदाहृतः । विधिः साधारणो यत्र सर्गाः प्राकृतवैकृताः ॥ ४६ ॥
ayaṃ tu brahmaṇaḥ kalpaḥ savikalpa udāhṛtaḥ | vidhiḥ sādhāraṇo yatra sargāḥ prākṛtavaikṛtāḥ || 46 ||

Adhyaya:    10

Shloka :    46

परिमाणं च कालस्य कल्पलक्षण विग्रहम् । यथा पुरस्ताद् व्याख्यास्ये पाद्मं कल्पमथो श्रृणु ॥ ४७ ॥
parimāṇaṃ ca kālasya kalpalakṣaṇa vigraham | yathā purastād vyākhyāsye pādmaṃ kalpamatho śrṛṇu || 47 ||

Adhyaya:    10

Shloka :    47

शौनक उवाच ।
यदाह नो भवान् सूत क्षत्ता भागवतोत्तमः । चचार तीर्थानि भुवः त्यक्त्वा बंधून् सु-दुस्त्यजान् ॥ ४८ ॥
yadāha no bhavān sūta kṣattā bhāgavatottamaḥ | cacāra tīrthāni bhuvaḥ tyaktvā baṃdhūn su-dustyajān || 48 ||

Adhyaya:    10

Shloka :    48

क्षत्तुः कौशारवेः तस्य संवादोऽध्यात्मसंश्रितः । यद्वा स भगवान् तस्मै पृष्टः तत्त्वं उवाच ह ॥ ४९ ॥
kṣattuḥ kauśāraveḥ tasya saṃvādo'dhyātmasaṃśritaḥ | yadvā sa bhagavān tasmai pṛṣṭaḥ tattvaṃ uvāca ha || 49 ||

Adhyaya:    10

Shloka :    49

ब्रूहि नः तद् इदं सौम्य विदुरस्य विचेष्टितम् । बन्धुत्याग निमित्तं च यथैव आगतवान् पुनः ॥ ५० ॥
brūhi naḥ tad idaṃ saumya vidurasya viceṣṭitam | bandhutyāga nimittaṃ ca yathaiva āgatavān punaḥ || 50 ||

Adhyaya:    10

Shloka :    50

सूत उवाच ।
राज्ञा परीक्षिता पृष्टो यद् अवोचत् महामुनिः । तद्वोऽभिधास्ये श्रृणुत राज्ञः प्रश्नानुसारतः ॥ ५१ ॥
rājñā parīkṣitā pṛṣṭo yad avocat mahāmuniḥ | tadvo'bhidhāsye śrṛṇuta rājñaḥ praśnānusārataḥ || 51 ||

Adhyaya:    10

Shloka :    51

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां द्वितीयस्कंधे दशमोऽध्यायः ॥ १० ॥
iti śrīmad‌bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ dvitīyaskaṃdhe daśamo'dhyāyaḥ || 10 ||

Adhyaya:    10

Shloka :    52

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In