| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच ।
एवमेतन्निगदितं पृष्टवान् यद् भवान् मम । नृणां यन्म्रियमाणानां मनुष्येषु मनीषिणाम् ॥ १ ॥
evametannigaditaṃ pṛṣṭavān yad bhavān mama . nṛṇāṃ yanmriyamāṇānāṃ manuṣyeṣu manīṣiṇām .. 1 ..
ब्रह्मवर्चसकामस्तु यजेत ब्रह्मणस्पतिम् । इन्द्रं इन्द्रियकामस्तु प्रजाकामः प्रजापतीन् ॥ २ ॥
brahmavarcasakāmastu yajeta brahmaṇaspatim . indraṃ indriyakāmastu prajākāmaḥ prajāpatīn .. 2 ..
देवीं मायां तु श्रीकामः तेजस्कामो विभावसुम् । वसुकामो वसून् रुद्रान् वीर्यकामोऽथ वीर्यवान् ॥ ३ ॥
devīṃ māyāṃ tu śrīkāmaḥ tejaskāmo vibhāvasum . vasukāmo vasūn rudrān vīryakāmo'tha vīryavān .. 3 ..
अन्नाद्यकामस्तु अदितिं स्वर्गकामोऽदितेः सुतान् । विश्वान् देवान् राज्यकामः साध्यान् संसाधको विशाम् ॥ ४ ॥
annādyakāmastu aditiṃ svargakāmo'diteḥ sutān . viśvān devān rājyakāmaḥ sādhyān saṃsādhako viśām .. 4 ..
आयुष्कामोऽश्विनौ देवौ पुष्टिकाम इलां यजेत् । प्रतिष्ठाकामः पुरुषो रोदसी लोकमातरौ ॥ ५ ॥
āyuṣkāmo'śvinau devau puṣṭikāma ilāṃ yajet . pratiṣṭhākāmaḥ puruṣo rodasī lokamātarau .. 5 ..
रूपाभिकामो गन्धर्वान् स्त्रीकामोऽप्सर उर्वशीम् । आधिपत्यकामः सर्वेषां यजेत परमेष्ठिनम् ॥ ६ ॥
rūpābhikāmo gandharvān strīkāmo'psara urvaśīm . ādhipatyakāmaḥ sarveṣāṃ yajeta parameṣṭhinam .. 6 ..
यज्ञं यजेत् यशस्कामः कोशकामः प्रचेतसम् । विद्याकामस्तु गिरिशं दाम्पत्यार्थ उमां सतीम् ॥ ७ ॥
yajñaṃ yajet yaśaskāmaḥ kośakāmaḥ pracetasam . vidyākāmastu giriśaṃ dāmpatyārtha umāṃ satīm .. 7 ..
धर्मार्थ उत्तमश्लोकं तन्तुं तन्वन् पितॄन् यजेत् । रक्षाकामः पुण्यजनान् ओजस्कामो मरुद्गणान् ॥ ८ ॥
dharmārtha uttamaślokaṃ tantuṃ tanvan pitṝn yajet . rakṣākāmaḥ puṇyajanān ojaskāmo marudgaṇān .. 8 ..
राज्यकामो मनून् देवान् निर्ऋतिं त्वभिचरन् यजेत् । कामकामो यजेत्सोमं अकामः पुरुषं परम् ॥ ९ ॥
rājyakāmo manūn devān nirṛtiṃ tvabhicaran yajet . kāmakāmo yajetsomaṃ akāmaḥ puruṣaṃ param .. 9 ..
अकामः सर्वकामो वा मोक्षकाम उदारधीः । तीव्रेण भक्तियोगेन यजेत पुरुषं परम् ॥ १० ॥
akāmaḥ sarvakāmo vā mokṣakāma udāradhīḥ . tīvreṇa bhaktiyogena yajeta puruṣaṃ param .. 10 ..
एतावानेव यजतां इह निःश्रेयसोदयः । भगवत्यचलो भावो यद्भागवतसङ्गतः ॥ ११ ॥
etāvāneva yajatāṃ iha niḥśreyasodayaḥ . bhagavatyacalo bhāvo yadbhāgavatasaṅgataḥ .. 11 ..
ज्ञानं यदाप्रतिनिवृत्तगुणोर्मिचक्रम् । आत्मप्रसाद उत यत्र गुणेष्वसङ्गः । कैवल्यसम्मतपथस्त्वथ भक्तियोगः । को निर्वृतो हरिकथासु रतिं न कुर्यात् ॥ १२ ॥
jñānaṃ yadāpratinivṛttaguṇormicakram . ātmaprasāda uta yatra guṇeṣvasaṅgaḥ . kaivalyasammatapathastvatha bhaktiyogaḥ . ko nirvṛto harikathāsu ratiṃ na kuryāt .. 12 ..
शौनक उवाच ।
इत्यभिव्याहृतं राजा निशम्य भरतर्षभः । किमन्यत् पृष्टवान् भूयो वैयासकिं ऋषिं कविम् ॥ १३ ॥
ityabhivyāhṛtaṃ rājā niśamya bharatarṣabhaḥ . kimanyat pṛṣṭavān bhūyo vaiyāsakiṃ ṛṣiṃ kavim .. 13 ..
एतद् शुश्रूषतां विद्वन् सूत नोऽर्हसि भाषितुम् । कथा हरिकथोदर्काः सतां स्युः सदसि ध्रुवम् ॥ १४ ॥
etad śuśrūṣatāṃ vidvan sūta no'rhasi bhāṣitum . kathā harikathodarkāḥ satāṃ syuḥ sadasi dhruvam .. 14 ..
स वै भागवतो राजा पाण्डवेयो महारथः । बालक्रीडनकैः क्रीडन् कृष्णक्रीडां य आददे ॥ १५ ॥
sa vai bhāgavato rājā pāṇḍaveyo mahārathaḥ . bālakrīḍanakaiḥ krīḍan kṛṣṇakrīḍāṃ ya ādade .. 15 ..
वैयासकिश्च भगवान् वासुदेवपरायणः । उरुगायगुणोदाराः सतां स्युर्हि समागमे ॥ १६ ॥
vaiyāsakiśca bhagavān vāsudevaparāyaṇaḥ . urugāyaguṇodārāḥ satāṃ syurhi samāgame .. 16 ..
आयुर्हरति वै पुंसां उद्यन्नस्तं च यन्नसौ । तस्यर्ते यत्क्षणो नीत उत्तमश्लोकवार्तया ॥ १७ ॥
āyurharati vai puṃsāṃ udyannastaṃ ca yannasau . tasyarte yatkṣaṇo nīta uttamaślokavārtayā .. 17 ..
तरवः किं न जीवन्ति भस्त्राः किं न श्वसन्त्युत । न खादन्ति न मेहन्ति किं ग्रामपशवोऽपरे ॥ १८ ॥
taravaḥ kiṃ na jīvanti bhastrāḥ kiṃ na śvasantyuta . na khādanti na mehanti kiṃ grāmapaśavo'pare .. 18 ..
श्वविड्वराहोष्ट्रखरैः संस्तुतः पुरुषः पशुः । न यत्कर्णपथोपेतो जातु नाम गदाग्रजः ॥ १९ ॥
śvaviḍvarāhoṣṭrakharaiḥ saṃstutaḥ puruṣaḥ paśuḥ . na yatkarṇapathopeto jātu nāma gadāgrajaḥ .. 19 ..
बिले बतोरुक्रमविक्रमान् ये न शृण्वतः कर्णपुटे नरस्य । जिह्वासती दार्दुरिकेव सूत न चोपगायत्युरुगायगाथाः ॥ २० ॥
bile batorukramavikramān ye na śṛṇvataḥ karṇapuṭe narasya . jihvāsatī dārdurikeva sūta na copagāyatyurugāyagāthāḥ .. 20 ..
भारः परं पट्टकिरीटजुष्टं अप्युत्तमाङ्गं न नमेन् मुकुंदम् । शावौ करौ नो कुरुते सपर्यां हरेर्लसत्काञ्चनकङ्कणौ वा ॥ २१ ॥
bhāraḥ paraṃ paṭṭakirīṭajuṣṭaṃ apyuttamāṅgaṃ na namen mukuṃdam . śāvau karau no kurute saparyāṃ harerlasatkāñcanakaṅkaṇau vā .. 21 ..
बर्हायिते ते नयने नराणां लिङ्गानि विष्णोर्न निरीक्षतो ये । पादौ नृणां तौ द्रुमजन्मभाजौ क्षेत्राणि नानुव्रजतो हरेर्यौ ॥ २२ ॥
barhāyite te nayane narāṇāṃ liṅgāni viṣṇorna nirīkṣato ye . pādau nṛṇāṃ tau drumajanmabhājau kṣetrāṇi nānuvrajato hareryau .. 22 ..
जीवन् शवो भागवताङ्घ्रिरेणुं न जातु मर्त्योऽभिलभेत यस्तु । श्रीविष्णुपद्या मनुजस्तुलस्याः श्वसन् शवो यस्तु न वेद गन्धम् ॥ २३ ॥
jīvan śavo bhāgavatāṅghrireṇuṃ na jātu martyo'bhilabheta yastu . śrīviṣṇupadyā manujastulasyāḥ śvasan śavo yastu na veda gandham .. 23 ..
तदश्मसारं हृदयं बतेदं यद्गृह्यमाणैर्हरिनामधेयैः । न विक्रियेताथ यदा विकारो नेत्रे जलं गात्ररुहेषु हर्षः ॥ २४ ॥
tadaśmasāraṃ hṛdayaṃ batedaṃ yadgṛhyamāṇairharināmadheyaiḥ . na vikriyetātha yadā vikāro netre jalaṃ gātraruheṣu harṣaḥ .. 24 ..
अथाभिधेह्यङ्ग मनोऽनुकूलं प्रभाषसे भागवतप्रधानः । यदाह वैयासकिरात्मविद्या विशारदो नृपतिं साधु पृष्टः ॥ २५ ॥
athābhidhehyaṅga mano'nukūlaṃ prabhāṣase bhāgavatapradhānaḥ . yadāha vaiyāsakirātmavidyā viśārado nṛpatiṃ sādhu pṛṣṭaḥ .. 25 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वितीयस्कंधे तृतीयोऽध्यायः ॥ ३ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ dvitīyaskaṃdhe tṛtīyo'dhyāyaḥ .. 3 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In