Bhagavata Purana

Adhyaya - 4

Creation of the Universe - Prayer to Hari

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
सूत उवाच ।
वैयासकेरिति वचः तत्त्वनिश्चयमात्मनः । उपधार्य मतिं कृष्णे औत्तरेयः सतीं व्यधात् ॥ १ ॥
vaiyāsakeriti vacaḥ tattvaniścayamātmanaḥ | upadhārya matiṃ kṛṣṇe auttareyaḥ satīṃ vyadhāt || 1 ||

Adhyaya:    4

Shloka :    1

आत्मजायासुतागार पशुद्रविणबन्धुषु । राज्ये चाविकले नित्यं विरूढां ममतां जहौ ॥ २ ॥
ātmajāyāsutāgāra paśudraviṇabandhuṣu | rājye cāvikale nityaṃ virūḍhāṃ mamatāṃ jahau || 2 ||

Adhyaya:    4

Shloka :    2

पप्रच्छ चेममेवार्थं यन्मां पृच्छथ सत्तमाः । कृष्णानुभावश्रवणे श्रद्दधानो महामनाः ॥ ३ ॥
papraccha cemamevārthaṃ yanmāṃ pṛcchatha sattamāḥ | kṛṣṇānubhāvaśravaṇe śraddadhāno mahāmanāḥ || 3 ||

Adhyaya:    4

Shloka :    3

संस्थां विज्ञाय सन्न्यस्य कर्म त्रैवर्गिकं च यत् । वासुदेवे भगवति आत्मभावं दृढं गतः ॥ ४ ॥
saṃsthāṃ vijñāya sannyasya karma traivargikaṃ ca yat | vāsudeve bhagavati ātmabhāvaṃ dṛḍhaṃ gataḥ || 4 ||

Adhyaya:    4

Shloka :    4

राजोवाच ॥
समीचीनं वचो ब्रह्मन् सर्वज्ञस्य तवानघ । तमो विशीर्यते मह्यं हरेः कथयतः कथाम् ॥ ५ ॥
samīcīnaṃ vaco brahman sarvajñasya tavānagha | tamo viśīryate mahyaṃ hareḥ kathayataḥ kathām || 5 ||

Adhyaya:    4

Shloka :    5

भूय एव विवित्सामि भगवान् आत्ममायया । यथेदं सृजते विश्वं दुर्विभाव्यमधीश्वरैः ॥ ६ ॥
bhūya eva vivitsāmi bhagavān ātmamāyayā | yathedaṃ sṛjate viśvaṃ durvibhāvyamadhīśvaraiḥ || 6 ||

Adhyaya:    4

Shloka :    6

यथा गोपायति विभुः यथा संयच्छते पुनः । यां यां शक्तिमुपाश्रित्य पुरुशक्तिः परः पुमान् । आत्मानं क्रीडयन्क्रीडन् करोति विकरोति च ॥ ७ ॥
yathā gopāyati vibhuḥ yathā saṃyacchate punaḥ | yāṃ yāṃ śaktimupāśritya puruśaktiḥ paraḥ pumān | ātmānaṃ krīḍayankrīḍan karoti vikaroti ca || 7 ||

Adhyaya:    4

Shloka :    7

नूनं भगवतो ब्रह्मन् हरेरद्‍भुतकर्मणः । दुर्विभाव्यमिवाभाति कविभिश्चापि चेष्टितम् ॥ ८ ॥
nūnaṃ bhagavato brahman harerad‍bhutakarmaṇaḥ | durvibhāvyamivābhāti kavibhiścāpi ceṣṭitam || 8 ||

Adhyaya:    4

Shloka :    8

यथा गुणांस्तु प्रकृतेः युगपत् क्रमशोऽपि वा । बिभर्ति भूरिशस्त्वेकः कुर्वन् कर्माणि जन्मभिः ॥ ९ ॥
yathā guṇāṃstu prakṛteḥ yugapat kramaśo'pi vā | bibharti bhūriśastvekaḥ kurvan karmāṇi janmabhiḥ || 9 ||

Adhyaya:    4

Shloka :    9

विचिकित्सितमेतन्मे ब्रवीतु भगवान् यथा । शाब्दे ब्रह्मणि निष्णातः परस्मिंश्च भवान्खलु ॥ १० ॥
vicikitsitametanme bravītu bhagavān yathā | śābde brahmaṇi niṣṇātaḥ parasmiṃśca bhavānkhalu || 10 ||

Adhyaya:    4

Shloka :    10

सूत उवाच ।
इत्युपामंत्रितो राज्ञा गुणानुकथने हरेः । हृषीकेशं अनुस्मृत्य प्रतिवक्तुं प्रचक्रमे ॥ ११ ॥
ityupāmaṃtrito rājñā guṇānukathane hareḥ | hṛṣīkeśaṃ anusmṛtya prativaktuṃ pracakrame || 11 ||

Adhyaya:    4

Shloka :    11

श्रीशुक उवाच ।
नमः परस्मै पुरुषाय भूयसे सदुद्‍भवस्थाननिरोधलीलया । गृहीतशक्तित्रितयाय देहिनां अंतर्भवायानुपलक्ष्यवर्त्मने ॥ १२ ॥
namaḥ parasmai puruṣāya bhūyase sadud‍bhavasthānanirodhalīlayā | gṛhītaśaktitritayāya dehināṃ aṃtarbhavāyānupalakṣyavartmane || 12 ||

Adhyaya:    4

Shloka :    12

भूयो नमः सद्‌वृजिनच्छिदेऽसतां असंभवायाखिलसत्त्वमूर्तये । पुंसां पुनः पारमहंस्य आश्रमे व्यवस्थितानामनुमृग्यदाशुषे ॥ १३ ॥
bhūyo namaḥ sad‌vṛjinacchide'satāṃ asaṃbhavāyākhilasattvamūrtaye | puṃsāṃ punaḥ pāramahaṃsya āśrame vyavasthitānāmanumṛgyadāśuṣe || 13 ||

Adhyaya:    4

Shloka :    13

नमो नमस्तेऽस्त्वृषभाय सात्वतां विदूरकाष्ठाय मुहुः कुयोगिनाम् । निरस्तसाम्यातिशयेन राधसा स्वधामनि ब्रह्मणि रंस्यते नमः ॥ १४ ॥
namo namaste'stvṛṣabhāya sātvatāṃ vidūrakāṣṭhāya muhuḥ kuyoginām | nirastasāmyātiśayena rādhasā svadhāmani brahmaṇi raṃsyate namaḥ || 14 ||

Adhyaya:    4

Shloka :    14

यत्कीर्तनं यत्स्मरणं यदीक्षणं यद् वंदनं यच्छ्रवणं यदर्हणम् । लोकस्य सद्यो विधुनोति कल्मषं तस्मै सुभद्रश्रवसे नमो नमः ॥ १५ ॥
yatkīrtanaṃ yatsmaraṇaṃ yadīkṣaṇaṃ yad vaṃdanaṃ yacchravaṇaṃ yadarhaṇam | lokasya sadyo vidhunoti kalmaṣaṃ tasmai subhadraśravase namo namaḥ || 15 ||

Adhyaya:    4

Shloka :    15

विचक्षणा यच्चरणोपसादनात् सङ्गं व्युदस्योभयतोऽन्तरात्मनः । विन्दन्ति हि ब्रह्मगतिं गतक्लमाः तस्मै सुभद्रश्रवसे नमो नमः ॥ १६ ॥
vicakṣaṇā yaccaraṇopasādanāt saṅgaṃ vyudasyobhayato'ntarātmanaḥ | vindanti hi brahmagatiṃ gataklamāḥ tasmai subhadraśravase namo namaḥ || 16 ||

Adhyaya:    4

Shloka :    16

तपस्विनो दानपरा यशस्विनो मनस्विनो मंत्रविदः सुमङ्गलाः । क्षेमं न विन्दन्ति विना यदर्पणं तस्मै सुभद्रश्रवसे नमो नमः ॥ १७ ॥
tapasvino dānaparā yaśasvino manasvino maṃtravidaḥ sumaṅgalāḥ | kṣemaṃ na vindanti vinā yadarpaṇaṃ tasmai subhadraśravase namo namaḥ || 17 ||

Adhyaya:    4

Shloka :    17

किरातहूणान्ध्रपुलिन्दपुल्कशा आभीरकङ्का यवनाः खसादयः । येऽन्ये च पापा यदपाश्रयाश्रयाः शुध्यन्ति तस्मै प्रभविष्णवे नमः ॥ १८ ॥
kirātahūṇāndhrapulindapulkaśā ābhīrakaṅkā yavanāḥ khasādayaḥ | ye'nye ca pāpā yadapāśrayāśrayāḥ śudhyanti tasmai prabhaviṣṇave namaḥ || 18 ||

Adhyaya:    4

Shloka :    18

स एष आत्मात्मवतामधीश्वरः त्रयीमयो धर्ममयस्तपोमयः । गतव्यलीकैरजशङ्करादिभिः वितर्क्यलिङ्गो भगवान्प्रसीदताम् ॥ १९ ॥
sa eṣa ātmātmavatāmadhīśvaraḥ trayīmayo dharmamayastapomayaḥ | gatavyalīkairajaśaṅkarādibhiḥ vitarkyaliṅgo bhagavānprasīdatām || 19 ||

Adhyaya:    4

Shloka :    19

श्रियः पतिर्यज्ञपतिः प्रजापतिः धियां पतिर्लोकपतिर्धरापतिः । पतिर्गतिश्चान्धकवृष्णिसात्वतां प्रसीदतां मे भगवान् सतां पतिः ॥ २० ॥
śriyaḥ patiryajñapatiḥ prajāpatiḥ dhiyāṃ patirlokapatirdharāpatiḥ | patirgatiścāndhakavṛṣṇisātvatāṃ prasīdatāṃ me bhagavān satāṃ patiḥ || 20 ||

Adhyaya:    4

Shloka :    20

यदङ्घ्र्यभिध्यानसमाधिधौतया धियानुपश्यन्ति हि तत्त्वमात्मनः । वदन्ति चैतत् कवयो यथारुचं स मे मुकुंदो भगवान् प्रसीदताम् ॥ २१ ॥
yadaṅghryabhidhyānasamādhidhautayā dhiyānupaśyanti hi tattvamātmanaḥ | vadanti caitat kavayo yathārucaṃ sa me mukuṃdo bhagavān prasīdatām || 21 ||

Adhyaya:    4

Shloka :    21

प्रचोदिता येन पुरा सरस्वती वितन्वताऽजस्य सतीं स्मृतिं हृदि । स्वलक्षणा प्रादुरभूत् किलास्यतः स मे ऋषीणां ऋषभः प्रसीदताम् ॥ २२ ॥
pracoditā yena purā sarasvatī vitanvatā'jasya satīṃ smṛtiṃ hṛdi | svalakṣaṇā prādurabhūt kilāsyataḥ sa me ṛṣīṇāṃ ṛṣabhaḥ prasīdatām || 22 ||

Adhyaya:    4

Shloka :    22

भूतैर्महद्‌भिर्य इमाः पुरो विभुः निर्माय शेते यदमूषु पूरुषः । भुङ्क्ते गुणान् षोडश षोडशात्मकः सोऽलङ्कृषीष्ट भगवान् वचांसि मे ॥ २३ ॥
bhūtairmahad‌bhirya imāḥ puro vibhuḥ nirmāya śete yadamūṣu pūruṣaḥ | bhuṅkte guṇān ṣoḍaśa ṣoḍaśātmakaḥ so'laṅkṛṣīṣṭa bhagavān vacāṃsi me || 23 ||

Adhyaya:    4

Shloka :    23

नमस्तस्मै भगवते वासुदेवाय वेधसे । पपुर्ज्ञानमयं सौम्या यन्मुखाम्बुरुहासवम् ॥ २४ ॥
namastasmai bhagavate vāsudevāya vedhase | papurjñānamayaṃ saumyā yanmukhāmburuhāsavam || 24 ||

Adhyaya:    4

Shloka :    24

एतद् एवात्मभू राजन् नारदाय विपृच्छते । वेदगर्भोऽभ्यधात् साक्षाद् यदाह हरिरात्मनः ॥ २५ ॥
etad evātmabhū rājan nāradāya vipṛcchate | vedagarbho'bhyadhāt sākṣād yadāha harirātmanaḥ || 25 ||

Adhyaya:    4

Shloka :    25

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां द्वितीयस्कंधे चतुर्थोऽध्यायः ॥ ४ ॥
iti śrīmad‌bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ dvitīyaskaṃdhe caturtho'dhyāyaḥ || 4 ||

Adhyaya:    4

Shloka :    26

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In