| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

सूत उवाच ।
वैयासकेरिति वचः तत्त्वनिश्चयमात्मनः । उपधार्य मतिं कृष्णे औत्तरेयः सतीं व्यधात् ॥ १ ॥
vaiyāsakeriti vacaḥ tattvaniścayamātmanaḥ . upadhārya matiṃ kṛṣṇe auttareyaḥ satīṃ vyadhāt .. 1 ..
आत्मजायासुतागार पशुद्रविणबन्धुषु । राज्ये चाविकले नित्यं विरूढां ममतां जहौ ॥ २ ॥
ātmajāyāsutāgāra paśudraviṇabandhuṣu . rājye cāvikale nityaṃ virūḍhāṃ mamatāṃ jahau .. 2 ..
पप्रच्छ चेममेवार्थं यन्मां पृच्छथ सत्तमाः । कृष्णानुभावश्रवणे श्रद्दधानो महामनाः ॥ ३ ॥
papraccha cemamevārthaṃ yanmāṃ pṛcchatha sattamāḥ . kṛṣṇānubhāvaśravaṇe śraddadhāno mahāmanāḥ .. 3 ..
संस्थां विज्ञाय सन्न्यस्य कर्म त्रैवर्गिकं च यत् । वासुदेवे भगवति आत्मभावं दृढं गतः ॥ ४ ॥
saṃsthāṃ vijñāya sannyasya karma traivargikaṃ ca yat . vāsudeve bhagavati ātmabhāvaṃ dṛḍhaṃ gataḥ .. 4 ..
राजोवाच ॥
समीचीनं वचो ब्रह्मन् सर्वज्ञस्य तवानघ । तमो विशीर्यते मह्यं हरेः कथयतः कथाम् ॥ ५ ॥
samīcīnaṃ vaco brahman sarvajñasya tavānagha . tamo viśīryate mahyaṃ hareḥ kathayataḥ kathām .. 5 ..
भूय एव विवित्सामि भगवान् आत्ममायया । यथेदं सृजते विश्वं दुर्विभाव्यमधीश्वरैः ॥ ६ ॥
bhūya eva vivitsāmi bhagavān ātmamāyayā . yathedaṃ sṛjate viśvaṃ durvibhāvyamadhīśvaraiḥ .. 6 ..
यथा गोपायति विभुः यथा संयच्छते पुनः । यां यां शक्तिमुपाश्रित्य पुरुशक्तिः परः पुमान् । आत्मानं क्रीडयन्क्रीडन् करोति विकरोति च ॥ ७ ॥
yathā gopāyati vibhuḥ yathā saṃyacchate punaḥ . yāṃ yāṃ śaktimupāśritya puruśaktiḥ paraḥ pumān . ātmānaṃ krīḍayankrīḍan karoti vikaroti ca .. 7 ..
नूनं भगवतो ब्रह्मन् हरेरद्भुतकर्मणः । दुर्विभाव्यमिवाभाति कविभिश्चापि चेष्टितम् ॥ ८ ॥
nūnaṃ bhagavato brahman hareradbhutakarmaṇaḥ . durvibhāvyamivābhāti kavibhiścāpi ceṣṭitam .. 8 ..
यथा गुणांस्तु प्रकृतेः युगपत् क्रमशोऽपि वा । बिभर्ति भूरिशस्त्वेकः कुर्वन् कर्माणि जन्मभिः ॥ ९ ॥
yathā guṇāṃstu prakṛteḥ yugapat kramaśo'pi vā . bibharti bhūriśastvekaḥ kurvan karmāṇi janmabhiḥ .. 9 ..
विचिकित्सितमेतन्मे ब्रवीतु भगवान् यथा । शाब्दे ब्रह्मणि निष्णातः परस्मिंश्च भवान्खलु ॥ १० ॥
vicikitsitametanme bravītu bhagavān yathā . śābde brahmaṇi niṣṇātaḥ parasmiṃśca bhavānkhalu .. 10 ..
सूत उवाच ।
इत्युपामंत्रितो राज्ञा गुणानुकथने हरेः । हृषीकेशं अनुस्मृत्य प्रतिवक्तुं प्रचक्रमे ॥ ११ ॥
ityupāmaṃtrito rājñā guṇānukathane hareḥ . hṛṣīkeśaṃ anusmṛtya prativaktuṃ pracakrame .. 11 ..
श्रीशुक उवाच ।
नमः परस्मै पुरुषाय भूयसे सदुद्भवस्थाननिरोधलीलया । गृहीतशक्तित्रितयाय देहिनां अंतर्भवायानुपलक्ष्यवर्त्मने ॥ १२ ॥
namaḥ parasmai puruṣāya bhūyase sadudbhavasthānanirodhalīlayā . gṛhītaśaktitritayāya dehināṃ aṃtarbhavāyānupalakṣyavartmane .. 12 ..
भूयो नमः सद्वृजिनच्छिदेऽसतां असंभवायाखिलसत्त्वमूर्तये । पुंसां पुनः पारमहंस्य आश्रमे व्यवस्थितानामनुमृग्यदाशुषे ॥ १३ ॥
bhūyo namaḥ sadvṛjinacchide'satāṃ asaṃbhavāyākhilasattvamūrtaye . puṃsāṃ punaḥ pāramahaṃsya āśrame vyavasthitānāmanumṛgyadāśuṣe .. 13 ..
नमो नमस्तेऽस्त्वृषभाय सात्वतां विदूरकाष्ठाय मुहुः कुयोगिनाम् । निरस्तसाम्यातिशयेन राधसा स्वधामनि ब्रह्मणि रंस्यते नमः ॥ १४ ॥
namo namaste'stvṛṣabhāya sātvatāṃ vidūrakāṣṭhāya muhuḥ kuyoginām . nirastasāmyātiśayena rādhasā svadhāmani brahmaṇi raṃsyate namaḥ .. 14 ..
यत्कीर्तनं यत्स्मरणं यदीक्षणं यद् वंदनं यच्छ्रवणं यदर्हणम् । लोकस्य सद्यो विधुनोति कल्मषं तस्मै सुभद्रश्रवसे नमो नमः ॥ १५ ॥
yatkīrtanaṃ yatsmaraṇaṃ yadīkṣaṇaṃ yad vaṃdanaṃ yacchravaṇaṃ yadarhaṇam . lokasya sadyo vidhunoti kalmaṣaṃ tasmai subhadraśravase namo namaḥ .. 15 ..
विचक्षणा यच्चरणोपसादनात् सङ्गं व्युदस्योभयतोऽन्तरात्मनः । विन्दन्ति हि ब्रह्मगतिं गतक्लमाः तस्मै सुभद्रश्रवसे नमो नमः ॥ १६ ॥
vicakṣaṇā yaccaraṇopasādanāt saṅgaṃ vyudasyobhayato'ntarātmanaḥ . vindanti hi brahmagatiṃ gataklamāḥ tasmai subhadraśravase namo namaḥ .. 16 ..
तपस्विनो दानपरा यशस्विनो मनस्विनो मंत्रविदः सुमङ्गलाः । क्षेमं न विन्दन्ति विना यदर्पणं तस्मै सुभद्रश्रवसे नमो नमः ॥ १७ ॥
tapasvino dānaparā yaśasvino manasvino maṃtravidaḥ sumaṅgalāḥ . kṣemaṃ na vindanti vinā yadarpaṇaṃ tasmai subhadraśravase namo namaḥ .. 17 ..
किरातहूणान्ध्रपुलिन्दपुल्कशा आभीरकङ्का यवनाः खसादयः । येऽन्ये च पापा यदपाश्रयाश्रयाः शुध्यन्ति तस्मै प्रभविष्णवे नमः ॥ १८ ॥
kirātahūṇāndhrapulindapulkaśā ābhīrakaṅkā yavanāḥ khasādayaḥ . ye'nye ca pāpā yadapāśrayāśrayāḥ śudhyanti tasmai prabhaviṣṇave namaḥ .. 18 ..
स एष आत्मात्मवतामधीश्वरः त्रयीमयो धर्ममयस्तपोमयः । गतव्यलीकैरजशङ्करादिभिः वितर्क्यलिङ्गो भगवान्प्रसीदताम् ॥ १९ ॥
sa eṣa ātmātmavatāmadhīśvaraḥ trayīmayo dharmamayastapomayaḥ . gatavyalīkairajaśaṅkarādibhiḥ vitarkyaliṅgo bhagavānprasīdatām .. 19 ..
श्रियः पतिर्यज्ञपतिः प्रजापतिः धियां पतिर्लोकपतिर्धरापतिः । पतिर्गतिश्चान्धकवृष्णिसात्वतां प्रसीदतां मे भगवान् सतां पतिः ॥ २० ॥
śriyaḥ patiryajñapatiḥ prajāpatiḥ dhiyāṃ patirlokapatirdharāpatiḥ . patirgatiścāndhakavṛṣṇisātvatāṃ prasīdatāṃ me bhagavān satāṃ patiḥ .. 20 ..
यदङ्घ्र्यभिध्यानसमाधिधौतया धियानुपश्यन्ति हि तत्त्वमात्मनः । वदन्ति चैतत् कवयो यथारुचं स मे मुकुंदो भगवान् प्रसीदताम् ॥ २१ ॥
yadaṅghryabhidhyānasamādhidhautayā dhiyānupaśyanti hi tattvamātmanaḥ . vadanti caitat kavayo yathārucaṃ sa me mukuṃdo bhagavān prasīdatām .. 21 ..
प्रचोदिता येन पुरा सरस्वती वितन्वताऽजस्य सतीं स्मृतिं हृदि । स्वलक्षणा प्रादुरभूत् किलास्यतः स मे ऋषीणां ऋषभः प्रसीदताम् ॥ २२ ॥
pracoditā yena purā sarasvatī vitanvatā'jasya satīṃ smṛtiṃ hṛdi . svalakṣaṇā prādurabhūt kilāsyataḥ sa me ṛṣīṇāṃ ṛṣabhaḥ prasīdatām .. 22 ..
भूतैर्महद्भिर्य इमाः पुरो विभुः निर्माय शेते यदमूषु पूरुषः । भुङ्क्ते गुणान् षोडश षोडशात्मकः सोऽलङ्कृषीष्ट भगवान् वचांसि मे ॥ २३ ॥
bhūtairmahadbhirya imāḥ puro vibhuḥ nirmāya śete yadamūṣu pūruṣaḥ . bhuṅkte guṇān ṣoḍaśa ṣoḍaśātmakaḥ so'laṅkṛṣīṣṭa bhagavān vacāṃsi me .. 23 ..
नमस्तस्मै भगवते वासुदेवाय वेधसे । पपुर्ज्ञानमयं सौम्या यन्मुखाम्बुरुहासवम् ॥ २४ ॥
namastasmai bhagavate vāsudevāya vedhase . papurjñānamayaṃ saumyā yanmukhāmburuhāsavam .. 24 ..
एतद् एवात्मभू राजन् नारदाय विपृच्छते । वेदगर्भोऽभ्यधात् साक्षाद् यदाह हरिरात्मनः ॥ २५ ॥
etad evātmabhū rājan nāradāya vipṛcchate . vedagarbho'bhyadhāt sākṣād yadāha harirātmanaḥ .. 25 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वितीयस्कंधे चतुर्थोऽध्यायः ॥ ४ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ dvitīyaskaṃdhe caturtho'dhyāyaḥ .. 4 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In