| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

नारद उवाच ।
देवदेव नमस्तेऽस्तु भूतभावन पूर्वज । तद्विजानीहि यद् ज्ञानं आत्मतत्त्वनिदर्शनम् ॥ १ ॥
devadeva namaste'stu bhūtabhāvana pūrvaja . tadvijānīhi yad jñānaṃ ātmatattvanidarśanam .. 1 ..
यद् रूपं यद् अधिष्ठानं यतः सृष्टमिदं प्रभो । यत्संस्थं यत्परं यच्च तत् तत्त्वं वद तत्त्वतः ॥ २ ॥
yad rūpaṃ yad adhiṣṭhānaṃ yataḥ sṛṣṭamidaṃ prabho . yatsaṃsthaṃ yatparaṃ yacca tat tattvaṃ vada tattvataḥ .. 2 ..
सर्वं ह्येतद् भवान् वेद भूतभव्यभवत्प्रभुः । करामलकवद् विश्वं विज्ञानावसितं तव ॥ ३ ॥
sarvaṃ hyetad bhavān veda bhūtabhavyabhavatprabhuḥ . karāmalakavad viśvaṃ vijñānāvasitaṃ tava .. 3 ..
यद् विज्ञानो यद् आधारो यत् परस्त्वं यदात्मकः । एकः सृजसि भूतानि भूतैरेवात्ममायया ॥ ४ ॥
yad vijñāno yad ādhāro yat parastvaṃ yadātmakaḥ . ekaḥ sṛjasi bhūtāni bhūtairevātmamāyayā .. 4 ..
आत्मन् भावयसे तानि न पराभावयन् स्वयम् । आत्मशक्तिमवष्टभ्य ऊर्णनाभिरिवाक्लमः ॥ ५ ॥
ātman bhāvayase tāni na parābhāvayan svayam . ātmaśaktimavaṣṭabhya ūrṇanābhirivāklamaḥ .. 5 ..
नाहं वेद परं ह्यस्मिन् नापरं न समं विभो । नामरूपगुणैर्भाव्यं सदसत् किञ्चिदन्यतः ॥ ६ ॥
nāhaṃ veda paraṃ hyasmin nāparaṃ na samaṃ vibho . nāmarūpaguṇairbhāvyaṃ sadasat kiñcidanyataḥ .. 6 ..
स भवानचरद् घोरं यत्तपः सुसमाहितः । तेन खेदयसे नस्त्वं पराशङ्कां च यच्छसि ॥ ७ ॥
sa bhavānacarad ghoraṃ yattapaḥ susamāhitaḥ . tena khedayase nastvaṃ parāśaṅkāṃ ca yacchasi .. 7 ..
एतन्मे पृच्छतः सर्वं सर्वज्ञ सकलेश्वर । विजानीहि यथैवेदं अहं बुध्येऽनुशासितः ॥ ८ ॥
etanme pṛcchataḥ sarvaṃ sarvajña sakaleśvara . vijānīhi yathaivedaṃ ahaṃ budhye'nuśāsitaḥ .. 8 ..
ब्रह्मोवाच ॥
सम्यक् कारुणिकस्येदं वत्स ते विचिकित्सितम् । यदहं चोदितः सौम्य भगवद्वीर्यदर्शने ॥ ९ ॥
samyak kāruṇikasyedaṃ vatsa te vicikitsitam . yadahaṃ coditaḥ saumya bhagavadvīryadarśane .. 9 ..
नानृतं तव तच्चापि यथा मां प्रब्रवीषि भोः । अविज्ञाय परं मत्त एतावत्त्वं यतो हि मे ॥ १० ॥
nānṛtaṃ tava taccāpi yathā māṃ prabravīṣi bhoḥ . avijñāya paraṃ matta etāvattvaṃ yato hi me .. 10 ..
येन स्वरोचिषा विश्वं रोचितं रोचयाम्यहम् । यथार्कोऽग्निः यथा सोमो यथा ऋक्षग्रहतारकाः ॥ ११ ॥
yena svarociṣā viśvaṃ rocitaṃ rocayāmyaham . yathārko'gniḥ yathā somo yathā ṛkṣagrahatārakāḥ .. 11 ..
तस्मै नमो भगवते वासुदेवाय धीमहि । यन्मायया दुर्जयया मां वदन्ति जगद्गुरुम् ॥ १२ ॥
tasmai namo bhagavate vāsudevāya dhīmahi . yanmāyayā durjayayā māṃ vadanti jagadgurum .. 12 ..
विलज्जमानया यस्य स्थातुमीक्षापथेऽमुया । विमोहिता विकत्थन्ते ममाहमिति दुर्धियः ॥ १३ ॥
vilajjamānayā yasya sthātumīkṣāpathe'muyā . vimohitā vikatthante mamāhamiti durdhiyaḥ .. 13 ..
द्रव्यं कर्म च कालश्च स्वभावो जीव एव च । वासुदेवात्परो ब्रह्मन् न चान्योऽर्थोऽस्ति तत्त्वतः ॥ १४ ॥
dravyaṃ karma ca kālaśca svabhāvo jīva eva ca . vāsudevātparo brahman na cānyo'rtho'sti tattvataḥ .. 14 ..
नारायणपरा वेदा देवा नारायणाङ्गजाः । नारायणपरा लोका नारायणपरा मखाः ॥ १५ ॥
nārāyaṇaparā vedā devā nārāyaṇāṅgajāḥ . nārāyaṇaparā lokā nārāyaṇaparā makhāḥ .. 15 ..
नारायणपरो योगो नारायणपरं तपः । नारायणपरं ज्ञानं नारायणपरा गतिः ॥ १६ ॥
nārāyaṇaparo yogo nārāyaṇaparaṃ tapaḥ . nārāyaṇaparaṃ jñānaṃ nārāyaṇaparā gatiḥ .. 16 ..
तस्यापि द्रष्टुः ईशस्य कूटस्थस्याखिलात्मनः । सृज्यं सृजामि सृष्टोऽहं ईक्षयैवाभिचोदितः ॥ १७ ॥
tasyāpi draṣṭuḥ īśasya kūṭasthasyākhilātmanaḥ . sṛjyaṃ sṛjāmi sṛṣṭo'haṃ īkṣayaivābhicoditaḥ .. 17 ..
सत्त्वं रजस्तम इति निर्गुणस्य गुणास्त्रयः । स्थितिसर्गनिरोधेषु गृहीता मायया विभोः ॥ १८ ॥
sattvaṃ rajastama iti nirguṇasya guṇāstrayaḥ . sthitisarganirodheṣu gṛhītā māyayā vibhoḥ .. 18 ..
कार्यकारणकर्तृत्वे द्रव्यज्ञानक्रियाश्रयाः । बध्नन्ति नित्यदा मुक्तं मायिनं पुरुषं गुणाः ॥ १९ ॥
kāryakāraṇakartṛtve dravyajñānakriyāśrayāḥ . badhnanti nityadā muktaṃ māyinaṃ puruṣaṃ guṇāḥ .. 19 ..
स एष भगवान् लिङ्गैः त्रिभिरेतैरधोक्षजः । स्वलक्षितगतिर्ब्रह्मन् सर्वेषां मम चेश्वरः ॥ २० ॥
sa eṣa bhagavān liṅgaiḥ tribhiretairadhokṣajaḥ . svalakṣitagatirbrahman sarveṣāṃ mama ceśvaraḥ .. 20 ..
कालं कर्म स्वभावं च मायेशो मायया स्वया । आत्मन् यदृच्छया प्राप्तं विबुभूषुरुपाददे ॥ २१ ॥
kālaṃ karma svabhāvaṃ ca māyeśo māyayā svayā . ātman yadṛcchayā prāptaṃ vibubhūṣurupādade .. 21 ..
कालाद् गुणव्यतिकरः परिणामः स्वभावतः । कर्मणो जन्म महतः पुरुषाधिष्ठितात् अभूत् ॥ २२ ॥
kālād guṇavyatikaraḥ pariṇāmaḥ svabhāvataḥ . karmaṇo janma mahataḥ puruṣādhiṣṭhitāt abhūt .. 22 ..
महतस्तु विकुर्वाणाद् रजःसत्त्वोपबृंहितात् । तमःप्रधानस्त्वभवद् द्रव्यज्ञानक्रियात्मकः ॥ २३ ॥
mahatastu vikurvāṇād rajaḥsattvopabṛṃhitāt . tamaḥpradhānastvabhavad dravyajñānakriyātmakaḥ .. 23 ..
सोऽहङ्कार इति प्रोक्तो विकुर्वन्समभूत् त्रिधा । वैकारिकस्तैजसश्च तामसश्चेति यद्भिदा । द्रव्यशक्तिः क्रियाशक्तिः ज्ञानशक्तिरिति प्रभो ॥ २४ ॥
so'haṅkāra iti prokto vikurvansamabhūt tridhā . vaikārikastaijasaśca tāmasaśceti yadbhidā . dravyaśaktiḥ kriyāśaktiḥ jñānaśaktiriti prabho .. 24 ..
तामसादपि भूतादेः विकुर्वाणाद् अभूत् नभः । तस्य मात्रा गुणः शब्दो लिङ्गं यद् द्रष्टृदृश्ययोः ॥ २५ ॥
tāmasādapi bhūtādeḥ vikurvāṇād abhūt nabhaḥ . tasya mātrā guṇaḥ śabdo liṅgaṃ yad draṣṭṛdṛśyayoḥ .. 25 ..
नभसोऽथ विकुर्वाणाद् अभूत् स्पर्शगुणोऽनिलः । परान्वयाच्छब्दवांश्च प्राण ओजः सहो बलम् ॥ २६ ॥
nabhaso'tha vikurvāṇād abhūt sparśaguṇo'nilaḥ . parānvayācchabdavāṃśca prāṇa ojaḥ saho balam .. 26 ..
वायोरपि विकुर्वाणात् कालकर्मस्वभावतः । उदपद्यत तेजो वै रूपवत् स्पर्शशब्दवत् ॥ २७ ॥
vāyorapi vikurvāṇāt kālakarmasvabhāvataḥ . udapadyata tejo vai rūpavat sparśaśabdavat .. 27 ..
तेजसस्तु विकुर्वाणाद् आसीत् अम्भो रसात्मकम् । रूपवत् स्पर्शवच्चाम्भो घोषवच्च परान्वयात् ॥ २८ ॥
tejasastu vikurvāṇād āsīt ambho rasātmakam . rūpavat sparśavaccāmbho ghoṣavacca parānvayāt .. 28 ..
विशेषस्तु विकुर्वाणाद् अम्भसो गन्धवानभूत् । परान्वयाद् रसस्पर्श शब्दरूपगुणान्वितः ॥ २९ ॥
viśeṣastu vikurvāṇād ambhaso gandhavānabhūt . parānvayād rasasparśa śabdarūpaguṇānvitaḥ .. 29 ..
वैकारिकान्मनो जज्ञे देवा वैकारिका दश । दिग्वातार्कप्रचेतोऽश्वि वह्नीन्द्रोपेन्द्रमित्रकाः ॥ ३० ॥
vaikārikānmano jajñe devā vaikārikā daśa . digvātārkapraceto'śvi vahnīndropendramitrakāḥ .. 30 ..
तैजसात्तु विकुर्वाणाद् इंद्रियाणि दशाभवन् । ज्ञानशक्तिः क्रियाशक्तिः बुद्धिः प्राणश्च तैजसौ । श्रोत्रं त्वग् घ्राण दृग् जिह्वा वाग् दोर्मेढ्राङ्घ्रिपायवः ॥ ३१ ॥
taijasāttu vikurvāṇād iṃdriyāṇi daśābhavan . jñānaśaktiḥ kriyāśaktiḥ buddhiḥ prāṇaśca taijasau . śrotraṃ tvag ghrāṇa dṛg jihvā vāg dormeḍhrāṅghripāyavaḥ .. 31 ..
यदैतेऽसङ्गता भावा भूतेन्द्रियमनोगुणाः । यदाऽऽयतननिर्माणे न शेकुर्ब्रह्मवित्तम ॥ ३२ ॥
yadaite'saṅgatā bhāvā bhūtendriyamanoguṇāḥ . yadā''yatananirmāṇe na śekurbrahmavittama .. 32 ..
तदा संहत्य चान्योन्यं भगवच्छक्तिचोदिताः । सदसत्त्वमुपादाय चोभयं ससृजुर्ह्यदः ॥ ३३ ॥
tadā saṃhatya cānyonyaṃ bhagavacchakticoditāḥ . sadasattvamupādāya cobhayaṃ sasṛjurhyadaḥ .. 33 ..
वर्षपूगसहस्रान्ते तदण्डमुदके शयम् । कालकर्मस्वभावस्थो जीवोऽजीवमजीवयत् ॥ ३४ ॥
varṣapūgasahasrānte tadaṇḍamudake śayam . kālakarmasvabhāvastho jīvo'jīvamajīvayat .. 34 ..
स एव पुरुषः तस्माद् अण्डं निर्भिद्य निर्गतः । सहस्रोर्वङ्घ्रिबाह्वक्षः सहस्राननशीर्षवान् ॥ ३५ ॥
sa eva puruṣaḥ tasmād aṇḍaṃ nirbhidya nirgataḥ . sahasrorvaṅghribāhvakṣaḥ sahasrānanaśīrṣavān .. 35 ..
यस्येहावयवैर्लोकान् काल्पयन्ति मनीषिणः । कट्यादिभिरधः सप्त सप्तोर्ध्वं जघनादिभिः ॥ ३६ ॥
yasyehāvayavairlokān kālpayanti manīṣiṇaḥ . kaṭyādibhiradhaḥ sapta saptordhvaṃ jaghanādibhiḥ .. 36 ..
पुरुषस्य मुखं ब्रह्म क्षत्रमेतस्य बाहवः । ऊर्वोर्वैश्यो भगवतः पद्भ्यां शूद्रोऽभ्यजायत ॥ ३७ ॥
puruṣasya mukhaṃ brahma kṣatrametasya bāhavaḥ . ūrvorvaiśyo bhagavataḥ padbhyāṃ śūdro'bhyajāyata .. 37 ..
भूर्लोकः कल्पितः पद्भ्यां भुवर्लोकोऽस्य नाभितः । हृदा स्वर्लोक उरसा महर्लोको महात्मनः ॥ ३८ ॥
bhūrlokaḥ kalpitaḥ padbhyāṃ bhuvarloko'sya nābhitaḥ . hṛdā svarloka urasā maharloko mahātmanaḥ .. 38 ..
ग्रीवायां जनलोकोऽस्य तपोलोकः स्तनद्वयात् । मूर्धभिः सत्यलोकस्तु ब्रह्मलोकः सनातनः ॥ ३९ ॥
grīvāyāṃ janaloko'sya tapolokaḥ stanadvayāt . mūrdhabhiḥ satyalokastu brahmalokaḥ sanātanaḥ .. 39 ..
तत्कट्यां चातलं कॢप्तं ऊरूभ्यां वितलं विभोः । जानुभ्यां सुतलं शुद्धं जङ्घाभ्यां तु तलातलम् ॥ ४० ॥
tatkaṭyāṃ cātalaṃ kḷptaṃ ūrūbhyāṃ vitalaṃ vibhoḥ . jānubhyāṃ sutalaṃ śuddhaṃ jaṅghābhyāṃ tu talātalam .. 40 ..
महातलं तु गुल्फाभ्यां प्रपदाभ्यां रसातलम् । पातालं पादतलत इति लोकमयः पुमान् ॥ ४१ ॥
mahātalaṃ tu gulphābhyāṃ prapadābhyāṃ rasātalam . pātālaṃ pādatalata iti lokamayaḥ pumān .. 41 ..
भूर्लोकः कल्पितः पद्भ्यां भुवर्लोकोऽस्य नाभितः । स्वर्लोकः कल्पितो मूर्ध्ना इति वा लोककल्पना ॥ ४२ ॥
bhūrlokaḥ kalpitaḥ padbhyāṃ bhuvarloko'sya nābhitaḥ . svarlokaḥ kalpito mūrdhnā iti vā lokakalpanā .. 42 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वितीयस्कंधे पञ्चमोऽध्यायः ॥ ५ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ dvitīyaskaṃdhe pañcamo'dhyāyaḥ .. 5 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In