Bhagavata Purana

Adhyaya - 5

Creation of the Universe - Dialogue between Narada and Brahmadeva

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
नारद उवाच ।
देवदेव नमस्तेऽस्तु भूतभावन पूर्वज । तद्विजानीहि यद् ज्ञानं आत्मतत्त्वनिदर्शनम् ॥ १ ॥
devadeva namaste'stu bhūtabhāvana pūrvaja | tadvijānīhi yad jñānaṃ ātmatattvanidarśanam || 1 ||

Adhyaya:    5

Shloka :    1

यद् रूपं यद् अधिष्ठानं यतः सृष्टमिदं प्रभो । यत्संस्थं यत्परं यच्च तत् तत्त्वं वद तत्त्वतः ॥ २ ॥
yad rūpaṃ yad adhiṣṭhānaṃ yataḥ sṛṣṭamidaṃ prabho | yatsaṃsthaṃ yatparaṃ yacca tat tattvaṃ vada tattvataḥ || 2 ||

Adhyaya:    5

Shloka :    2

सर्वं ह्येतद् भवान् वेद भूतभव्यभवत्प्रभुः । करामलकवद् विश्वं विज्ञानावसितं तव ॥ ३ ॥
sarvaṃ hyetad bhavān veda bhūtabhavyabhavatprabhuḥ | karāmalakavad viśvaṃ vijñānāvasitaṃ tava || 3 ||

Adhyaya:    5

Shloka :    3

यद् विज्ञानो यद् आधारो यत् परस्त्वं यदात्मकः । एकः सृजसि भूतानि भूतैरेवात्ममायया ॥ ४ ॥
yad vijñāno yad ādhāro yat parastvaṃ yadātmakaḥ | ekaḥ sṛjasi bhūtāni bhūtairevātmamāyayā || 4 ||

Adhyaya:    5

Shloka :    4

आत्मन् भावयसे तानि न पराभावयन् स्वयम् । आत्मशक्तिमवष्टभ्य ऊर्णनाभिरिवाक्लमः ॥ ५ ॥
ātman bhāvayase tāni na parābhāvayan svayam | ātmaśaktimavaṣṭabhya ūrṇanābhirivāklamaḥ || 5 ||

Adhyaya:    5

Shloka :    5

नाहं वेद परं ह्यस्मिन् नापरं न समं विभो । नामरूपगुणैर्भाव्यं सदसत् किञ्चिदन्यतः ॥ ६ ॥
nāhaṃ veda paraṃ hyasmin nāparaṃ na samaṃ vibho | nāmarūpaguṇairbhāvyaṃ sadasat kiñcidanyataḥ || 6 ||

Adhyaya:    5

Shloka :    6

स भवानचरद् घोरं यत्तपः सुसमाहितः । तेन खेदयसे नस्त्वं पराशङ्कां च यच्छसि ॥ ७ ॥
sa bhavānacarad ghoraṃ yattapaḥ susamāhitaḥ | tena khedayase nastvaṃ parāśaṅkāṃ ca yacchasi || 7 ||

Adhyaya:    5

Shloka :    7

एतन्मे पृच्छतः सर्वं सर्वज्ञ सकलेश्वर । विजानीहि यथैवेदं अहं बुध्येऽनुशासितः ॥ ८ ॥
etanme pṛcchataḥ sarvaṃ sarvajña sakaleśvara | vijānīhi yathaivedaṃ ahaṃ budhye'nuśāsitaḥ || 8 ||

Adhyaya:    5

Shloka :    8

ब्रह्मोवाच ॥
सम्यक् कारुणिकस्येदं वत्स ते विचिकित्सितम् । यदहं चोदितः सौम्य भगवद्वीर्यदर्शने ॥ ९ ॥
samyak kāruṇikasyedaṃ vatsa te vicikitsitam | yadahaṃ coditaḥ saumya bhagavadvīryadarśane || 9 ||

Adhyaya:    5

Shloka :    9

नानृतं तव तच्चापि यथा मां प्रब्रवीषि भोः । अविज्ञाय परं मत्त एतावत्त्वं यतो हि मे ॥ १० ॥
nānṛtaṃ tava taccāpi yathā māṃ prabravīṣi bhoḥ | avijñāya paraṃ matta etāvattvaṃ yato hi me || 10 ||

Adhyaya:    5

Shloka :    10

येन स्वरोचिषा विश्वं रोचितं रोचयाम्यहम् । यथार्कोऽग्निः यथा सोमो यथा ऋक्षग्रहतारकाः ॥ ११ ॥
yena svarociṣā viśvaṃ rocitaṃ rocayāmyaham | yathārko'gniḥ yathā somo yathā ṛkṣagrahatārakāḥ || 11 ||

Adhyaya:    5

Shloka :    11

तस्मै नमो भगवते वासुदेवाय धीमहि । यन्मायया दुर्जयया मां वदन्ति जगद्‍गुरुम् ॥ १२ ॥
tasmai namo bhagavate vāsudevāya dhīmahi | yanmāyayā durjayayā māṃ vadanti jagad‍gurum || 12 ||

Adhyaya:    5

Shloka :    12

विलज्जमानया यस्य स्थातुमीक्षापथेऽमुया । विमोहिता विकत्थन्ते ममाहमिति दुर्धियः ॥ १३ ॥
vilajjamānayā yasya sthātumīkṣāpathe'muyā | vimohitā vikatthante mamāhamiti durdhiyaḥ || 13 ||

Adhyaya:    5

Shloka :    13

द्रव्यं कर्म च कालश्च स्वभावो जीव एव च । वासुदेवात्परो ब्रह्मन् न चान्योऽर्थोऽस्ति तत्त्वतः ॥ १४ ॥
dravyaṃ karma ca kālaśca svabhāvo jīva eva ca | vāsudevātparo brahman na cānyo'rtho'sti tattvataḥ || 14 ||

Adhyaya:    5

Shloka :    14

नारायणपरा वेदा देवा नारायणाङ्गजाः । नारायणपरा लोका नारायणपरा मखाः ॥ १५ ॥
nārāyaṇaparā vedā devā nārāyaṇāṅgajāḥ | nārāyaṇaparā lokā nārāyaṇaparā makhāḥ || 15 ||

Adhyaya:    5

Shloka :    15

नारायणपरो योगो नारायणपरं तपः । नारायणपरं ज्ञानं नारायणपरा गतिः ॥ १६ ॥
nārāyaṇaparo yogo nārāyaṇaparaṃ tapaḥ | nārāyaṇaparaṃ jñānaṃ nārāyaṇaparā gatiḥ || 16 ||

Adhyaya:    5

Shloka :    16

तस्यापि द्रष्टुः ईशस्य कूटस्थस्याखिलात्मनः । सृज्यं सृजामि सृष्टोऽहं ईक्षयैवाभिचोदितः ॥ १७ ॥
tasyāpi draṣṭuḥ īśasya kūṭasthasyākhilātmanaḥ | sṛjyaṃ sṛjāmi sṛṣṭo'haṃ īkṣayaivābhicoditaḥ || 17 ||

Adhyaya:    5

Shloka :    17

सत्त्वं रजस्तम इति निर्गुणस्य गुणास्त्रयः । स्थितिसर्गनिरोधेषु गृहीता मायया विभोः ॥ १८ ॥
sattvaṃ rajastama iti nirguṇasya guṇāstrayaḥ | sthitisarganirodheṣu gṛhītā māyayā vibhoḥ || 18 ||

Adhyaya:    5

Shloka :    18

कार्यकारणकर्तृत्वे द्रव्यज्ञानक्रियाश्रयाः । बध्नन्ति नित्यदा मुक्तं मायिनं पुरुषं गुणाः ॥ १९ ॥
kāryakāraṇakartṛtve dravyajñānakriyāśrayāḥ | badhnanti nityadā muktaṃ māyinaṃ puruṣaṃ guṇāḥ || 19 ||

Adhyaya:    5

Shloka :    19

स एष भगवान् लिङ्गैः त्रिभिरेतैरधोक्षजः । स्वलक्षितगतिर्ब्रह्मन् सर्वेषां मम चेश्वरः ॥ २० ॥
sa eṣa bhagavān liṅgaiḥ tribhiretairadhokṣajaḥ | svalakṣitagatirbrahman sarveṣāṃ mama ceśvaraḥ || 20 ||

Adhyaya:    5

Shloka :    20

कालं कर्म स्वभावं च मायेशो मायया स्वया । आत्मन् यदृच्छया प्राप्तं विबुभूषुरुपाददे ॥ २१ ॥
kālaṃ karma svabhāvaṃ ca māyeśo māyayā svayā | ātman yadṛcchayā prāptaṃ vibubhūṣurupādade || 21 ||

Adhyaya:    5

Shloka :    21

कालाद् गुणव्यतिकरः परिणामः स्वभावतः । कर्मणो जन्म महतः पुरुषाधिष्ठितात् अभूत् ॥ २२ ॥
kālād guṇavyatikaraḥ pariṇāmaḥ svabhāvataḥ | karmaṇo janma mahataḥ puruṣādhiṣṭhitāt abhūt || 22 ||

Adhyaya:    5

Shloka :    22

महतस्तु विकुर्वाणाद् रजःसत्त्वोपबृंहितात् । तमःप्रधानस्त्वभवद् द्रव्यज्ञानक्रियात्मकः ॥ २३ ॥
mahatastu vikurvāṇād rajaḥsattvopabṛṃhitāt | tamaḥpradhānastvabhavad dravyajñānakriyātmakaḥ || 23 ||

Adhyaya:    5

Shloka :    23

सोऽहङ्कार इति प्रोक्तो विकुर्वन्समभूत् त्रिधा । वैकारिकस्तैजसश्च तामसश्चेति यद्‌भिदा । द्रव्यशक्तिः क्रियाशक्तिः ज्ञानशक्तिरिति प्रभो ॥ २४ ॥
so'haṅkāra iti prokto vikurvansamabhūt tridhā | vaikārikastaijasaśca tāmasaśceti yad‌bhidā | dravyaśaktiḥ kriyāśaktiḥ jñānaśaktiriti prabho || 24 ||

Adhyaya:    5

Shloka :    24

तामसादपि भूतादेः विकुर्वाणाद् अभूत् नभः । तस्य मात्रा गुणः शब्दो लिङ्गं यद् द्रष्टृदृश्ययोः ॥ २५ ॥
tāmasādapi bhūtādeḥ vikurvāṇād abhūt nabhaḥ | tasya mātrā guṇaḥ śabdo liṅgaṃ yad draṣṭṛdṛśyayoḥ || 25 ||

Adhyaya:    5

Shloka :    25

नभसोऽथ विकुर्वाणाद् अभूत् स्पर्शगुणोऽनिलः । परान्वयाच्छब्दवांश्च प्राण ओजः सहो बलम् ॥ २६ ॥
nabhaso'tha vikurvāṇād abhūt sparśaguṇo'nilaḥ | parānvayācchabdavāṃśca prāṇa ojaḥ saho balam || 26 ||

Adhyaya:    5

Shloka :    26

वायोरपि विकुर्वाणात् कालकर्मस्वभावतः । उदपद्यत तेजो वै रूपवत् स्पर्शशब्दवत् ॥ २७ ॥
vāyorapi vikurvāṇāt kālakarmasvabhāvataḥ | udapadyata tejo vai rūpavat sparśaśabdavat || 27 ||

Adhyaya:    5

Shloka :    27

तेजसस्तु विकुर्वाणाद् आसीत् अम्भो रसात्मकम् । रूपवत् स्पर्शवच्चाम्भो घोषवच्च परान्वयात् ॥ २८ ॥
tejasastu vikurvāṇād āsīt ambho rasātmakam | rūpavat sparśavaccāmbho ghoṣavacca parānvayāt || 28 ||

Adhyaya:    5

Shloka :    28

विशेषस्तु विकुर्वाणाद् अम्भसो गन्धवानभूत् । परान्वयाद् रसस्पर्श शब्दरूपगुणान्वितः ॥ २९ ॥
viśeṣastu vikurvāṇād ambhaso gandhavānabhūt | parānvayād rasasparśa śabdarūpaguṇānvitaḥ || 29 ||

Adhyaya:    5

Shloka :    29

वैकारिकान्मनो जज्ञे देवा वैकारिका दश । दिग्वातार्कप्रचेतोऽश्वि वह्नीन्द्रोपेन्द्रमित्रकाः ॥ ३० ॥
vaikārikānmano jajñe devā vaikārikā daśa | digvātārkapraceto'śvi vahnīndropendramitrakāḥ || 30 ||

Adhyaya:    5

Shloka :    30

तैजसात्तु विकुर्वाणाद् इंद्रियाणि दशाभवन् । ज्ञानशक्तिः क्रियाशक्तिः बुद्धिः प्राणश्च तैजसौ । श्रोत्रं त्वग् घ्राण दृग् जिह्वा वाग् दोर्मेढ्राङ्‌घ्रिपायवः ॥ ३१ ॥
taijasāttu vikurvāṇād iṃdriyāṇi daśābhavan | jñānaśaktiḥ kriyāśaktiḥ buddhiḥ prāṇaśca taijasau | śrotraṃ tvag ghrāṇa dṛg jihvā vāg dormeḍhrāṅ‌ghripāyavaḥ || 31 ||

Adhyaya:    5

Shloka :    31

यदैतेऽसङ्गता भावा भूतेन्द्रियमनोगुणाः । यदाऽऽयतननिर्माणे न शेकुर्ब्रह्मवित्तम ॥ ३२ ॥
yadaite'saṅgatā bhāvā bhūtendriyamanoguṇāḥ | yadā''yatananirmāṇe na śekurbrahmavittama || 32 ||

Adhyaya:    5

Shloka :    32

तदा संहत्य चान्योन्यं भगवच्छक्तिचोदिताः । सदसत्त्वमुपादाय चोभयं ससृजुर्ह्यदः ॥ ३३ ॥
tadā saṃhatya cānyonyaṃ bhagavacchakticoditāḥ | sadasattvamupādāya cobhayaṃ sasṛjurhyadaḥ || 33 ||

Adhyaya:    5

Shloka :    33

वर्षपूगसहस्रान्ते तदण्डमुदके शयम् । कालकर्मस्वभावस्थो जीवोऽजीवमजीवयत् ॥ ३४ ॥
varṣapūgasahasrānte tadaṇḍamudake śayam | kālakarmasvabhāvastho jīvo'jīvamajīvayat || 34 ||

Adhyaya:    5

Shloka :    34

स एव पुरुषः तस्माद् अण्डं निर्भिद्य निर्गतः । सहस्रोर्वङ्‌घ्रिबाह्वक्षः सहस्राननशीर्षवान् ॥ ३५ ॥
sa eva puruṣaḥ tasmād aṇḍaṃ nirbhidya nirgataḥ | sahasrorvaṅ‌ghribāhvakṣaḥ sahasrānanaśīrṣavān || 35 ||

Adhyaya:    5

Shloka :    35

यस्येहावयवैर्लोकान् काल्पयन्ति मनीषिणः । कट्यादिभिरधः सप्त सप्तोर्ध्वं जघनादिभिः ॥ ३६ ॥
yasyehāvayavairlokān kālpayanti manīṣiṇaḥ | kaṭyādibhiradhaḥ sapta saptordhvaṃ jaghanādibhiḥ || 36 ||

Adhyaya:    5

Shloka :    36

पुरुषस्य मुखं ब्रह्म क्षत्रमेतस्य बाहवः । ऊर्वोर्वैश्यो भगवतः पद्‍भ्यां शूद्रोऽभ्यजायत ॥ ३७ ॥
puruṣasya mukhaṃ brahma kṣatrametasya bāhavaḥ | ūrvorvaiśyo bhagavataḥ pad‍bhyāṃ śūdro'bhyajāyata || 37 ||

Adhyaya:    5

Shloka :    37

भूर्लोकः कल्पितः पद्‍भ्यां भुवर्लोकोऽस्य नाभितः । हृदा स्वर्लोक उरसा महर्लोको महात्मनः ॥ ३८ ॥
bhūrlokaḥ kalpitaḥ pad‍bhyāṃ bhuvarloko'sya nābhitaḥ | hṛdā svarloka urasā maharloko mahātmanaḥ || 38 ||

Adhyaya:    5

Shloka :    38

ग्रीवायां जनलोकोऽस्य तपोलोकः स्तनद्वयात् । मूर्धभिः सत्यलोकस्तु ब्रह्मलोकः सनातनः ॥ ३९ ॥
grīvāyāṃ janaloko'sya tapolokaḥ stanadvayāt | mūrdhabhiḥ satyalokastu brahmalokaḥ sanātanaḥ || 39 ||

Adhyaya:    5

Shloka :    39

तत्कट्यां चातलं कॢप्तं ऊरूभ्यां वितलं विभोः । जानुभ्यां सुतलं शुद्धं जङ्घाभ्यां तु तलातलम् ॥ ४० ॥
tatkaṭyāṃ cātalaṃ kḷptaṃ ūrūbhyāṃ vitalaṃ vibhoḥ | jānubhyāṃ sutalaṃ śuddhaṃ jaṅghābhyāṃ tu talātalam || 40 ||

Adhyaya:    5

Shloka :    40

महातलं तु गुल्फाभ्यां प्रपदाभ्यां रसातलम् । पातालं पादतलत इति लोकमयः पुमान् ॥ ४१ ॥
mahātalaṃ tu gulphābhyāṃ prapadābhyāṃ rasātalam | pātālaṃ pādatalata iti lokamayaḥ pumān || 41 ||

Adhyaya:    5

Shloka :    41

भूर्लोकः कल्पितः पद्‍भ्यां भुवर्लोकोऽस्य नाभितः । स्वर्लोकः कल्पितो मूर्ध्ना इति वा लोककल्पना ॥ ४२ ॥
bhūrlokaḥ kalpitaḥ pad‍bhyāṃ bhuvarloko'sya nābhitaḥ | svarlokaḥ kalpito mūrdhnā iti vā lokakalpanā || 42 ||

Adhyaya:    5

Shloka :    42

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां द्वितीयस्कंधे पञ्चमोऽध्यायः ॥ ५ ॥
iti śrīmad‌bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ dvitīyaskaṃdhe pañcamo'dhyāyaḥ || 5 ||

Adhyaya:    5

Shloka :    43

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In