| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

ब्रह्मोवाच ।
वाचां वह्नेर्मुखं क्षेत्रं छन्दसां सप्त धातवः । हव्यकव्यामृत अन्नानां जिह्वा सर्व रसस्य च ॥ १ ॥
वाचाम् वह्नेः मुखम् क्षेत्रम् छन्दसाम् सप्त धातवः । हव्य-कव्य-अमृत-अन्नानाम् जिह्वा सर्व-रसस्य च ॥ १ ॥
vācām vahneḥ mukham kṣetram chandasām sapta dhātavaḥ . havya-kavya-amṛta-annānām jihvā sarva-rasasya ca .. 1 ..
सर्वा असूनां च वायोश्च तत् नासे परमायणे । अश्विनोः ओषधीनां च घ्राणो मोद प्रमोदयोः ॥ २ ॥
सर्वाः असूनाम् च वायोः च तत् नासे । अश्विनोः ओषधीनाम् च घ्राणः मोद-प्रमोदयोः ॥ २ ॥
sarvāḥ asūnām ca vāyoḥ ca tat nāse . aśvinoḥ oṣadhīnām ca ghrāṇaḥ moda-pramodayoḥ .. 2 ..
रूपाणां तेजसां चक्षुः दिवः सूर्यस्य चाक्षिणी । कर्णौ दिशां च तीर्थानां श्रोत्रं आकाश शब्दयोः । तद्गात्रं वस्तुसाराणां सौभगस्य च भाजनम् ॥ ३ ॥
रूपाणाम् तेजसाम् चक्षुः दिवः सूर्यस्य च अक्षिणी । कर्णौ दिशाम् च तीर्थानाम् श्रोत्रम् आकाश-शब्दयोः । तद्-गात्रम् वस्तु-साराणाम् सौभगस्य च भाजनम् ॥ ३ ॥
rūpāṇām tejasām cakṣuḥ divaḥ sūryasya ca akṣiṇī . karṇau diśām ca tīrthānām śrotram ākāśa-śabdayoḥ . tad-gātram vastu-sārāṇām saubhagasya ca bhājanam .. 3 ..
त्वगस्य स्पर्शवायोश्च सर्व मेधस्य चैव हि । रोमाणि उद्भिज्ज जातीनां यैर्वा यज्ञस्तु सम्भृतः ॥ ४ ॥
त्वगस्य स्पर्श-वायोः च सर्व मेधस्य च एव हि । रोमाणि जातीनाम् यैः वा यज्ञः तु सम्भृतः ॥ ४ ॥
tvagasya sparśa-vāyoḥ ca sarva medhasya ca eva hi . romāṇi jātīnām yaiḥ vā yajñaḥ tu sambhṛtaḥ .. 4 ..
केश श्मश्रु नखान्यस्य शिलालोहाभ्र विद्युताम् । बाहवो लोकपालानां प्रायशः क्षेमकर्मणाम् ॥ ५ ॥
केश-श्मश्रु-नखान्यस्य शिला-लोह-अभ्र-विद्युताम् । बाहवः लोकपालानाम् प्रायशस् क्षेम-कर्मणाम् ॥ ५ ॥
keśa-śmaśru-nakhānyasya śilā-loha-abhra-vidyutām . bāhavaḥ lokapālānām prāyaśas kṣema-karmaṇām .. 5 ..
विक्रमो भूर्भुवःस्वश्च क्षेमस्य शरणस्य च । सर्वकाम वरस्यापि हरेश्चरण आस्पदम् ॥ ६ ॥
विक्रमः भूर्भुवःस्वः च क्षेमस्य शरणस्य च । सर्व-काम वरस्य अपि हरेः चरणः आस्पदम् ॥ ६ ॥
vikramaḥ bhūrbhuvaḥsvaḥ ca kṣemasya śaraṇasya ca . sarva-kāma varasya api hareḥ caraṇaḥ āspadam .. 6 ..
अपां वीर्यस्य सर्गस्य पर्जन्यस्य प्रजापतेः । पुंसः शिश्न उपस्थस्तु प्रजात्यानन्द निर्वृतेः ॥ ७ ॥
अपाम् वीर्यस्य सर्गस्य पर्जन्यस्य प्रजापतेः । पुंसः शिश्ने उपस्थः तु प्रजा-अति आनन्द-निर्वृतेः ॥ ७ ॥
apām vīryasya sargasya parjanyasya prajāpateḥ . puṃsaḥ śiśne upasthaḥ tu prajā-ati ānanda-nirvṛteḥ .. 7 ..
पायुर्यमस्य मित्रस्य परिमोक्षस्य नारद । हिंसाया निर्ऋतेर्मृत्यो निरयस्य गुदः स्मृतः ॥ ८ ॥
पायुः यमस्य मित्रस्य परिमोक्षस्य नारद । हिंसायाः निरृतेः मृत्यो निरयस्य गुदः स्मृतः ॥ ८ ॥
pāyuḥ yamasya mitrasya parimokṣasya nārada . hiṃsāyāḥ nirṛteḥ mṛtyo nirayasya gudaḥ smṛtaḥ .. 8 ..
पराभूतेः अधर्मस्य तमसश्चापि पश्चिमः । नाड्यो नदनदीनां च गोत्राणां अस्थिसंहतिः ॥ ९ ॥
पराभूतेः अधर्मस्य तमसः च अपि पश्चिमः । नाड्यः नद-नदीनाम् च गोत्राणाम् अस्थि-संहतिः ॥ ९ ॥
parābhūteḥ adharmasya tamasaḥ ca api paścimaḥ . nāḍyaḥ nada-nadīnām ca gotrāṇām asthi-saṃhatiḥ .. 9 ..
अव्यक्त रससिन्धूनां भूतानां निधनस्य च । उदरं विदितं पुंसो हृदयं मनसः पदम् ॥ १० ॥
अव्यक्त रस-सिन्धूनाम् भूतानाम् निधनस्य च । उदरम् विदितम् पुंसः हृदयम् मनसः पदम् ॥ १० ॥
avyakta rasa-sindhūnām bhūtānām nidhanasya ca . udaram viditam puṃsaḥ hṛdayam manasaḥ padam .. 10 ..
धर्मस्य मम तुभ्यं च कुमाराणां भवस्य च । विज्ञानस्य च सत्त्वस्य परस्याऽऽत्मा परायणम् ॥ ११ ॥
धर्मस्य मम तुभ्यम् च कुमाराणाम् भवस्य च । विज्ञानस्य च सत्त्वस्य परस्य आत्मा परायणम् ॥ ११ ॥
dharmasya mama tubhyam ca kumārāṇām bhavasya ca . vijñānasya ca sattvasya parasya ātmā parāyaṇam .. 11 ..
अहं भवान् भवश्चैव त इमे मुनयोऽग्रजाः । सुरासुरनरा नागाः खगा मृगसरीसृपाः ॥ १२ ॥
अहम् भवान् भवः च एव ते इमे मुनयः अग्रजाः । सुर-असुर-नराः नागाः खगाः मृग-सरीसृपाः ॥ १२ ॥
aham bhavān bhavaḥ ca eva te ime munayaḥ agrajāḥ . sura-asura-narāḥ nāgāḥ khagāḥ mṛga-sarīsṛpāḥ .. 12 ..
गन्धर्वाप्सरसो यक्षा रक्षोभूतगणोरगाः । पशवः पितरः सिद्धा विद्याध्राश्चारणा द्रुमाः ॥ १३ ॥
गन्धर्व-अप्सरसः यक्षाः रक्षः-भूत-गण-उरगाः । पशवः पितरः सिद्धाः विद्याध्राः चारणाः द्रुमाः ॥ १३ ॥
gandharva-apsarasaḥ yakṣāḥ rakṣaḥ-bhūta-gaṇa-uragāḥ . paśavaḥ pitaraḥ siddhāḥ vidyādhrāḥ cāraṇāḥ drumāḥ .. 13 ..
अन्ये च विविधा जीवाः जल स्थल नभौकसः । ग्रह ऋक्ष केतवस्ताराः तडितः स्तनयित्नवः ॥ १४ ॥
अन्ये च विविधाः जीवाः जल-स्थल-नभौकसः । ग्रह-ऋक्ष-केतवः ताराः तडितः स्तनयित्नवः ॥ १४ ॥
anye ca vividhāḥ jīvāḥ jala-sthala-nabhaukasaḥ . graha-ṛkṣa-ketavaḥ tārāḥ taḍitaḥ stanayitnavaḥ .. 14 ..
सर्वं पुरुष एवेदं भूतं भव्यं भवच्च यत् । तेनेदं आवृतं विश्वं वितस्तिं अधितिष्ठति ॥ १५ ॥
सर्वम् पुरुषः एव इदम् भूतम् भव्यम् भवत् च यत् । तेन इदम् आवृतम् विश्वम् वितस्तिम् अधितिष्ठति ॥ १५ ॥
sarvam puruṣaḥ eva idam bhūtam bhavyam bhavat ca yat . tena idam āvṛtam viśvam vitastim adhitiṣṭhati .. 15 ..
स्वधिष्ण्यं प्रतपन् प्राणो बहिश्च प्रतपत्यसौ । एवं विराजं प्रतपन् तपत्यन्तः बहिः पुमान् ॥ १६ ॥
स्व-धिष्ण्यम् प्रतपन् प्राणः बहिस् च प्रतपति असौ । एवम् विराजम् प्रतपन् तपति अन्तर् बहिस् पुमान् ॥ १६ ॥
sva-dhiṣṇyam pratapan prāṇaḥ bahis ca pratapati asau . evam virājam pratapan tapati antar bahis pumān .. 16 ..
सोऽमृतस्याभयस्येशो मर्त्यं अन्नं यदत्यगात् । महिमा एष ततो ब्रह्मन् पुरुषस्य दुरत्ययः ॥ १७ ॥
सः अमृतस्य अभयस्य ईशः मर्त्यम् अन्नम् यत् अत्यगात् । महिमा एष ततस् ब्रह्मन् पुरुषस्य दुरत्ययः ॥ १७ ॥
saḥ amṛtasya abhayasya īśaḥ martyam annam yat atyagāt . mahimā eṣa tatas brahman puruṣasya duratyayaḥ .. 17 ..
पादेषु सर्वभूतानि पुंसः स्थितिपदो विदुः । अमृतं क्षेममभयं त्रिमूर्ध्नोऽधायि मूर्धसु ॥ १८ ॥
पादेषु सर्व-भूतानि पुंसः स्थिति-पदः विदुः । अमृतम् क्षेमम् अभयम् त्रि-मूर्ध्नः अधायि मूर्धसु ॥ १८ ॥
pādeṣu sarva-bhūtāni puṃsaḥ sthiti-padaḥ viduḥ . amṛtam kṣemam abhayam tri-mūrdhnaḥ adhāyi mūrdhasu .. 18 ..
पादास्त्रयो बहिश्चासन् अप्रजानां य आश्रमाः । अन्तः त्रिलोक्यास्त्वपरो गृहमेधोऽबृहद्व्रतः ॥ १९ ॥
पादाः त्रयः बहिस् च आसन् अप्रजानाम् ये आश्रमाः । अन्तर् त्रिलोक्याः तु अपरः गृहमेधः अबृहत्-व्रतः ॥ १९ ॥
pādāḥ trayaḥ bahis ca āsan aprajānām ye āśramāḥ . antar trilokyāḥ tu aparaḥ gṛhamedhaḥ abṛhat-vrataḥ .. 19 ..
सृती विचक्रमे विश्वङ् साशनानशने उभे । यद् अविद्या च विद्या च पुरुषस्तु उभयाश्रयः ॥ २० ॥
सृती विचक्रमे विश्वङ् स अशन-अनशने उभे । यत् अविद्या च विद्या च पुरुषः तु उभय-आश्रयः ॥ २० ॥
sṛtī vicakrame viśvaṅ sa aśana-anaśane ubhe . yat avidyā ca vidyā ca puruṣaḥ tu ubhaya-āśrayaḥ .. 20 ..
यस्माद् अण्डं विराड् जज्ञे भूतेन्द्रिय गुणात्मकः । तद् द्रव्यं अत्यगाद् विश्वं गोभिः सूर्य इवाऽतपन् ॥ २१ ॥
यस्मात् अण्डम् विराज् जज्ञे भूत-इन्द्रिय गुण-आत्मकः । तत् द्रव्यम् अत्यगात् विश्वम् गोभिः सूर्यः इव अतपन् ॥ २१ ॥
yasmāt aṇḍam virāj jajñe bhūta-indriya guṇa-ātmakaḥ . tat dravyam atyagāt viśvam gobhiḥ sūryaḥ iva atapan .. 21 ..
यदास्य नाभ्यान्नलिनाद् अहं आसं महात्मनः । नाविंदं यज्ञसम्भारान् पुरुषा अवयवात् ऋते ॥ २२ ॥
यदा अस्य नाभ्यात् नलिनात् अहम् आसम् महात्मनः । न अविंदम् यज्ञ-सम्भारान् पुरुषाः अवयवात् ऋते ॥ २२ ॥
yadā asya nābhyāt nalināt aham āsam mahātmanaḥ . na aviṃdam yajña-sambhārān puruṣāḥ avayavāt ṛte .. 22 ..
तेषु यज्ञस्य पशवः सवनस्पतयः कुशाः । इदं च देवयजनं कालश्चोरु गुणान्वितः ॥ २३ ॥
तेषु यज्ञस्य पशवः स वनस्पतयः कुशाः । इदम् च देव-यजनम् कालः च उरु गुण-अन्वितः ॥ २३ ॥
teṣu yajñasya paśavaḥ sa vanaspatayaḥ kuśāḥ . idam ca deva-yajanam kālaḥ ca uru guṇa-anvitaḥ .. 23 ..
वस्तूनि ओषधयः स्नेहा रस-लोह-मृदो जलम् । ऋचो यजूंषि सामानि चातुर्होत्रं च सत्तम ॥ २४ ॥
वस्तूनि ओषधयः स्नेहाः रस-लोह-मृदः जलम् । ऋचः यजूंषि सामानि चातुर्होत्रम् च सत्तम ॥ २४ ॥
vastūni oṣadhayaḥ snehāḥ rasa-loha-mṛdaḥ jalam . ṛcaḥ yajūṃṣi sāmāni cāturhotram ca sattama .. 24 ..
नामधेयानि मंत्राश्च दक्षिणाश्च व्रतानि च । देवतानुक्रमः कल्पः सङ्कल्पः तन्त्रमेव च ॥ २५ ॥
नामधेयानि मंत्राः च दक्षिणाः च व्रतानि च । देवता-अनुक्रमः कल्पः सङ्कल्पः तन्त्रम् एव च ॥ २५ ॥
nāmadheyāni maṃtrāḥ ca dakṣiṇāḥ ca vratāni ca . devatā-anukramaḥ kalpaḥ saṅkalpaḥ tantram eva ca .. 25 ..
गतयो मतयश्चैव प्रायश्चित्तं समर्पणम् । पुरुषा अवयवैः एते संभाराः संभृता मया ॥ २६ ॥
गतयः मतयः च एव प्रायश्चित्तम् समर्पणम् । पुरुषा अवयवैः एते संभाराः संभृता मया ॥ २६ ॥
gatayaḥ matayaḥ ca eva prāyaścittam samarpaṇam . puruṣā avayavaiḥ ete saṃbhārāḥ saṃbhṛtā mayā .. 26 ..
इति संभृतसंभारः पुरुषा अवयवैः अहम् । तमेव पुरुषं यज्ञं तेनैवायजमीश्वरम् ॥ २७ ॥
इति संभृत-संभारः पुरुषाः अवयवैः अहम् । तम् एव पुरुषम् यज्ञम् तेन एव अयजम् ईश्वरम् ॥ २७ ॥
iti saṃbhṛta-saṃbhāraḥ puruṣāḥ avayavaiḥ aham . tam eva puruṣam yajñam tena eva ayajam īśvaram .. 27 ..
ततस्ते भ्रातर इमे प्रजानां पतयो नव । अयजन् व्यक्तमव्यक्तं पुरुषं सुसमाहिताः ॥ २८ ॥
ततस् ते भ्रातरः इमे प्रजानाम् पतयः नव । अयजन् व्यक्तम् अव्यक्तम् पुरुषम् सु समाहिताः ॥ २८ ॥
tatas te bhrātaraḥ ime prajānām patayaḥ nava . ayajan vyaktam avyaktam puruṣam su samāhitāḥ .. 28 ..
ततश्च मनवः काले ईजिरे ऋषयोऽपरे । पितरो विबुधा दैत्या मनुष्याः क्रतुभिर्विभुम् ॥ २९ ॥
ततस् च मनवः काले ईजिरे ऋषयः अपरे । पितरः विबुधाः दैत्याः मनुष्याः क्रतुभिः विभुम् ॥ २९ ॥
tatas ca manavaḥ kāle ījire ṛṣayaḥ apare . pitaraḥ vibudhāḥ daityāḥ manuṣyāḥ kratubhiḥ vibhum .. 29 ..
नारायणे भगवति तदिदं विश्वमाहितम् । गृहीत माया उरुगुणः सर्गादौ अगुणः स्वतः ॥ ३० ॥
नारायणे भगवति तत् इदम् विश्वम् आहितम् । गृहीत-माया-उरुगुणः सर्ग-आदौ अगुणः स्वतः ॥ ३० ॥
nārāyaṇe bhagavati tat idam viśvam āhitam . gṛhīta-māyā-uruguṇaḥ sarga-ādau aguṇaḥ svataḥ .. 30 ..
सृजामि तन्नियुक्तोऽहं हरो हरति तद्वशः । विश्वं पुरुषरूपेण परिपाति त्रिशक्तिधृक् ॥ ३१ ॥
सृजामि तद्-नियुक्तः अहम् हरः हरति तद्-वशः । विश्वम् पुरुष-रूपेण परिपाति त्रि-शक्ति-धृक् ॥ ३१ ॥
sṛjāmi tad-niyuktaḥ aham haraḥ harati tad-vaśaḥ . viśvam puruṣa-rūpeṇa paripāti tri-śakti-dhṛk .. 31 ..
इति तेऽभिहितं तात यथेदं अनुपृच्छसि । न अन्यत् भगवतः किञ्चिद् भाव्यं सद्-असदात्मकम् ॥ ३२ ॥
इति ते अभिहितम् तात यथा इदम् अनुपृच्छसि । न अन्यत् भगवतः किञ्चिद् भाव्यम् सत्-असत्-आत्मकम् ॥ ३२ ॥
iti te abhihitam tāta yathā idam anupṛcchasi . na anyat bhagavataḥ kiñcid bhāvyam sat-asat-ātmakam .. 32 ..
न भारती मेऽङ्ग मृषोपलक्ष्यते न वै क्वचिन्मे मनसो मृषा गतिः । न मे हृषीकाणि पतन्त्यसत्पथे यन्मे हृदौत्कण्ठ्ययवता धृतो हरिः ॥ ३३ ॥
न भारती मे अङ्ग मृषा उपलक्ष्यते न वै क्वचिद् मे मनसः मृषा गतिः । न मे हृषीकाणि पतन्ति असत्-पथे यत् मे हृदा औत्कण्ठ्ययवता धृतः हरिः ॥ ३३ ॥
na bhāratī me aṅga mṛṣā upalakṣyate na vai kvacid me manasaḥ mṛṣā gatiḥ . na me hṛṣīkāṇi patanti asat-pathe yat me hṛdā autkaṇṭhyayavatā dhṛtaḥ hariḥ .. 33 ..
सोऽहं समाम्नायमयः तपोमयः प्रजापतीनां अभिवन्दितः पतिः । आस्थाय योगं निपुणं समाहितः तं नाध्यगच्छं यत आत्मसंभवः ॥ ३४ ॥
सः अहम् समाम्नाय-मयः तपः-मयः प्रजापतीनाम् अभिवन्दितः पतिः । आस्थाय योगम् निपुणम् समाहितः तम् न अध्यगच्छम् यतस् आत्म-संभवः ॥ ३४ ॥
saḥ aham samāmnāya-mayaḥ tapaḥ-mayaḥ prajāpatīnām abhivanditaḥ patiḥ . āsthāya yogam nipuṇam samāhitaḥ tam na adhyagaccham yatas ātma-saṃbhavaḥ .. 34 ..
नतोऽस्म्यहं तच्चरणं समीयुषां भवच्छिदं स्वस्त्ययनं सुमङ्गलम् । यो ह्यात्ममायाविभवं स्म पर्यगाद् यथा नभः स्वान्तमथापरे कुतः ॥ ३५ ॥
नतः अस्मि अहम् तद्-चरणम् समीयुषाम् भवत्-छिदम् स्वस्त्ययनम् सु मङ्गलम् । यः हि आत्म-माया-विभवम् स्म पर्यगात् यथा नभः स्वान्तम् अथ अपरे कुतस् ॥ ३५ ॥
nataḥ asmi aham tad-caraṇam samīyuṣām bhavat-chidam svastyayanam su maṅgalam . yaḥ hi ātma-māyā-vibhavam sma paryagāt yathā nabhaḥ svāntam atha apare kutas .. 35 ..
नाहं न यूयं यदृतां गतिं विदुः न वामदेवः किमुतापरे सुराः । तन्मायया मोहितबुद्धयस्त्विदं विनिर्मितं चात्मसमं विचक्ष्महे ॥ ३६ ॥
न अहम् न यूयम् यत् ऋताम् गतिम् विदुः न वामदेवः किम् उत अपरे सुराः । तद्-मायया मोहित-बुद्धयः तु इदम् विनिर्मितम् च आत्म-समम् विचक्ष्महे ॥ ३६ ॥
na aham na yūyam yat ṛtām gatim viduḥ na vāmadevaḥ kim uta apare surāḥ . tad-māyayā mohita-buddhayaḥ tu idam vinirmitam ca ātma-samam vicakṣmahe .. 36 ..
यस्यावतारकर्माणि गायंति ह्यस्मदादयः । न यं विदंति तत्त्वेन तस्मै भगवते नमः ॥ ३७ ॥
यस्य अवतार-कर्माणि गायंति हि अस्मद्-आदयः । न यम् विदंति तत्त्वेन तस्मै भगवते नमः ॥ ३७ ॥
yasya avatāra-karmāṇi gāyaṃti hi asmad-ādayaḥ . na yam vidaṃti tattvena tasmai bhagavate namaḥ .. 37 ..
स एष आद्यः पुरुषः कल्पे कल्पे सृजत्यजः । आत्मा आत्मनि आत्मनाऽऽत्मानं, स संयच्छति पाति च ॥ ३८ ॥
सः एषः आद्यः पुरुषः कल्पे कल्पे सृजति अजः । आत्मा आत्मनि आत्मना आत्मानम्, स संयच्छति पाति च ॥ ३८ ॥
saḥ eṣaḥ ādyaḥ puruṣaḥ kalpe kalpe sṛjati ajaḥ . ātmā ātmani ātmanā ātmānam, sa saṃyacchati pāti ca .. 38 ..
विशुद्धं केवलं ज्ञानं प्रत्यक् सम्यग् अवस्थितम् । सत्यं पूर्णं अनाद्यन्तं निर्गुणं नित्यमद्वयम् ॥ ३९ ॥
विशुद्धम् केवलम् ज्ञानम् प्रत्यक् सम्यक् अवस्थितम् । सत्यम् पूर्णम् अनादि-अन्तम् निर्गुणम् नित्यम् अद्वयम् ॥ ३९ ॥
viśuddham kevalam jñānam pratyak samyak avasthitam . satyam pūrṇam anādi-antam nirguṇam nityam advayam .. 39 ..
ऋषे विदंति मुनयः प्रशान्तात्मेन्द्रियाशयाः । यदा तद् एव असत् तर्कैः तिरोधीयेत विप्लुतम् ॥ ४० ॥
ऋषे विदंति मुनयः प्रशान्त-आत्म-इन्द्रिय-आशयाः । यदा तत् एव असत् तर्कैः तिरोधीयेत विप्लुतम् ॥ ४० ॥
ṛṣe vidaṃti munayaḥ praśānta-ātma-indriya-āśayāḥ . yadā tat eva asat tarkaiḥ tirodhīyeta viplutam .. 40 ..
आद्योऽवतारः पुरुषः परस्य कालः स्वभावः सद्-असन्मनश्च । द्रव्यं विकारो गुण इन्द्रियाणि विराट् स्वराट् स्थास्नु चरिष्णु भूम्नः ॥ ४१ ॥
आद्यः अवतारः पुरुषः परस्य कालः स्वभावः सत्-असत्-मनः च । द्रव्यम् विकारः गुणः इन्द्रियाणि विराज् स्वराज् स्थास्नु चरिष्णु भूम्नः ॥ ४१ ॥
ādyaḥ avatāraḥ puruṣaḥ parasya kālaḥ svabhāvaḥ sat-asat-manaḥ ca . dravyam vikāraḥ guṇaḥ indriyāṇi virāj svarāj sthāsnu cariṣṇu bhūmnaḥ .. 41 ..
अहं भवो यज्ञ इमे प्रजेशा दक्षादयो ये भवदादयश्च । स्वर्लोकपालाः खगलोकपाला नृलोकपालाः तललोकपालाः ॥ ४२ ॥
अहम् भवः यज्ञः इमे प्रजा ईशाः दक्ष-आदयः ये भवत्-आदयः च । स्वर् लोकपालाः खग-लोकपालाः नृ-लोकपालाः तल-लोकपालाः ॥ ४२ ॥
aham bhavaḥ yajñaḥ ime prajā īśāḥ dakṣa-ādayaḥ ye bhavat-ādayaḥ ca . svar lokapālāḥ khaga-lokapālāḥ nṛ-lokapālāḥ tala-lokapālāḥ .. 42 ..
गन्धर्वविद्याधरचारणेशा ये यक्षरक्षोरग नागनाथाः । ये वा ऋषीणां ऋषभाः पितॄणां दैत्येन्द्रसिद्धेश्वरदानवेंद्राः ॥ ४३ ॥
गन्धर्व-विद्याधर-चारण-ईशाः ये यक्ष-रक्ष-उरग नाग-नाथाः । ये वै ऋषीणाम् ऋषभाः पितॄणाम् दैत्य-इन्द्र-सिद्ध-ईश्वर-दानव-इंद्राः ॥ ४३ ॥
gandharva-vidyādhara-cāraṇa-īśāḥ ye yakṣa-rakṣa-uraga nāga-nāthāḥ . ye vai ṛṣīṇām ṛṣabhāḥ pitṝṇām daitya-indra-siddha-īśvara-dānava-iṃdrāḥ .. 43 ..
अन्ये च ये प्रेतपिशाचभूत कूष्माण्ड यादः मृगपक्षि-अधीशाः । यत्किञ्च लोके भगवन् महस्वत् ओजः सहस्वद् बलवत् क्षमावत् । श्रीह्रीविभूत्यात्मवद् अद्भुतार्णं तत्त्वं परं रूपवद् अस्वरूपम् ॥ ४४ ॥
अन्ये च ये प्रेत-पिशाच-भूत-कूष्माण्ड-यादः-मृगपक्षि-अधीशाः । यत् किञ्च लोके भगवत् महस्वत् ओजः सहस्वत् बलवत् क्षमावत् । श्री-ह्री-विभूति-आत्मवत् अद्भुत-अर्णम् तत्त्वम् परम् रूपवत् अस्वरूपम् ॥ ४४ ॥
anye ca ye preta-piśāca-bhūta-kūṣmāṇḍa-yādaḥ-mṛgapakṣi-adhīśāḥ . yat kiñca loke bhagavat mahasvat ojaḥ sahasvat balavat kṣamāvat . śrī-hrī-vibhūti-ātmavat adbhuta-arṇam tattvam param rūpavat asvarūpam .. 44 ..
प्राधान्यतो या नृष आमनन्ति लीलावतारान् पुरुषस्य भूम्नः । आपीयतां कर्णकषायशोषान् अनुक्रमिष्ये त इमान् सुपेशान् ॥ ४५ ॥
प्राधान्यतः याः नृषे आमनन्ति लीलावतारान् पुरुषस्य भूम्नः । आपीयताम् कर्ण-कषाय-शोषान् अनुक्रमिष्ये ते इमान् सुपेशान् ॥ ४५ ॥
prādhānyataḥ yāḥ nṛṣe āmananti līlāvatārān puruṣasya bhūmnaḥ . āpīyatām karṇa-kaṣāya-śoṣān anukramiṣye te imān supeśān .. 45 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वितीयस्कंधे षष्ठोऽध्यायः ॥ ६ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् द्वितीय-स्कंधे षष्ठः अध्यायः ॥ ६ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām dvitīya-skaṃdhe ṣaṣṭhaḥ adhyāyaḥ .. 6 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In