| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

ब्रह्मोवाच ।
वाचां वह्नेर्मुखं क्षेत्रं छन्दसां सप्त धातवः । हव्यकव्यामृत अन्नानां जिह्वा सर्व रसस्य च ॥ १ ॥
vācāṃ vahnermukhaṃ kṣetraṃ chandasāṃ sapta dhātavaḥ . havyakavyāmṛta annānāṃ jihvā sarva rasasya ca .. 1 ..
सर्वा असूनां च वायोश्च तत् नासे परमायणे । अश्विनोः ओषधीनां च घ्राणो मोद प्रमोदयोः ॥ २ ॥
sarvā asūnāṃ ca vāyośca tat nāse paramāyaṇe . aśvinoḥ oṣadhīnāṃ ca ghrāṇo moda pramodayoḥ .. 2 ..
रूपाणां तेजसां चक्षुः दिवः सूर्यस्य चाक्षिणी । कर्णौ दिशां च तीर्थानां श्रोत्रं आकाश शब्दयोः । तद्गात्रं वस्तुसाराणां सौभगस्य च भाजनम् ॥ ३ ॥
rūpāṇāṃ tejasāṃ cakṣuḥ divaḥ sūryasya cākṣiṇī . karṇau diśāṃ ca tīrthānāṃ śrotraṃ ākāśa śabdayoḥ . tadgātraṃ vastusārāṇāṃ saubhagasya ca bhājanam .. 3 ..
त्वगस्य स्पर्शवायोश्च सर्व मेधस्य चैव हि । रोमाणि उद्भिज्ज जातीनां यैर्वा यज्ञस्तु सम्भृतः ॥ ४ ॥
tvagasya sparśavāyośca sarva medhasya caiva hi . romāṇi udbhijja jātīnāṃ yairvā yajñastu sambhṛtaḥ .. 4 ..
केश श्मश्रु नखान्यस्य शिलालोहाभ्र विद्युताम् । बाहवो लोकपालानां प्रायशः क्षेमकर्मणाम् ॥ ५ ॥
keśa śmaśru nakhānyasya śilālohābhra vidyutām . bāhavo lokapālānāṃ prāyaśaḥ kṣemakarmaṇām .. 5 ..
विक्रमो भूर्भुवःस्वश्च क्षेमस्य शरणस्य च । सर्वकाम वरस्यापि हरेश्चरण आस्पदम् ॥ ६ ॥
vikramo bhūrbhuvaḥsvaśca kṣemasya śaraṇasya ca . sarvakāma varasyāpi hareścaraṇa āspadam .. 6 ..
अपां वीर्यस्य सर्गस्य पर्जन्यस्य प्रजापतेः । पुंसः शिश्न उपस्थस्तु प्रजात्यानन्द निर्वृतेः ॥ ७ ॥
apāṃ vīryasya sargasya parjanyasya prajāpateḥ . puṃsaḥ śiśna upasthastu prajātyānanda nirvṛteḥ .. 7 ..
पायुर्यमस्य मित्रस्य परिमोक्षस्य नारद । हिंसाया निर्ऋतेर्मृत्यो निरयस्य गुदः स्मृतः ॥ ८ ॥
pāyuryamasya mitrasya parimokṣasya nārada . hiṃsāyā nirṛtermṛtyo nirayasya gudaḥ smṛtaḥ .. 8 ..
पराभूतेः अधर्मस्य तमसश्चापि पश्चिमः । नाड्यो नदनदीनां च गोत्राणां अस्थिसंहतिः ॥ ९ ॥
parābhūteḥ adharmasya tamasaścāpi paścimaḥ . nāḍyo nadanadīnāṃ ca gotrāṇāṃ asthisaṃhatiḥ .. 9 ..
अव्यक्त रससिन्धूनां भूतानां निधनस्य च । उदरं विदितं पुंसो हृदयं मनसः पदम् ॥ १० ॥
avyakta rasasindhūnāṃ bhūtānāṃ nidhanasya ca . udaraṃ viditaṃ puṃso hṛdayaṃ manasaḥ padam .. 10 ..
धर्मस्य मम तुभ्यं च कुमाराणां भवस्य च । विज्ञानस्य च सत्त्वस्य परस्याऽऽत्मा परायणम् ॥ ११ ॥
dharmasya mama tubhyaṃ ca kumārāṇāṃ bhavasya ca . vijñānasya ca sattvasya parasyā''tmā parāyaṇam .. 11 ..
अहं भवान् भवश्चैव त इमे मुनयोऽग्रजाः । सुरासुरनरा नागाः खगा मृगसरीसृपाः ॥ १२ ॥
ahaṃ bhavān bhavaścaiva ta ime munayo'grajāḥ . surāsuranarā nāgāḥ khagā mṛgasarīsṛpāḥ .. 12 ..
गन्धर्वाप्सरसो यक्षा रक्षोभूतगणोरगाः । पशवः पितरः सिद्धा विद्याध्राश्चारणा द्रुमाः ॥ १३ ॥
gandharvāpsaraso yakṣā rakṣobhūtagaṇoragāḥ . paśavaḥ pitaraḥ siddhā vidyādhrāścāraṇā drumāḥ .. 13 ..
अन्ये च विविधा जीवाः जल स्थल नभौकसः । ग्रह ऋक्ष केतवस्ताराः तडितः स्तनयित्नवः ॥ १४ ॥
anye ca vividhā jīvāḥ jala sthala nabhaukasaḥ . graha ṛkṣa ketavastārāḥ taḍitaḥ stanayitnavaḥ .. 14 ..
सर्वं पुरुष एवेदं भूतं भव्यं भवच्च यत् । तेनेदं आवृतं विश्वं वितस्तिं अधितिष्ठति ॥ १५ ॥
sarvaṃ puruṣa evedaṃ bhūtaṃ bhavyaṃ bhavacca yat . tenedaṃ āvṛtaṃ viśvaṃ vitastiṃ adhitiṣṭhati .. 15 ..
स्वधिष्ण्यं प्रतपन् प्राणो बहिश्च प्रतपत्यसौ । एवं विराजं प्रतपन् तपत्यन्तः बहिः पुमान् ॥ १६ ॥
svadhiṣṇyaṃ pratapan prāṇo bahiśca pratapatyasau . evaṃ virājaṃ pratapan tapatyantaḥ bahiḥ pumān .. 16 ..
सोऽमृतस्याभयस्येशो मर्त्यं अन्नं यदत्यगात् । महिमा एष ततो ब्रह्मन् पुरुषस्य दुरत्ययः ॥ १७ ॥
so'mṛtasyābhayasyeśo martyaṃ annaṃ yadatyagāt . mahimā eṣa tato brahman puruṣasya duratyayaḥ .. 17 ..
पादेषु सर्वभूतानि पुंसः स्थितिपदो विदुः । अमृतं क्षेममभयं त्रिमूर्ध्नोऽधायि मूर्धसु ॥ १८ ॥
pādeṣu sarvabhūtāni puṃsaḥ sthitipado viduḥ . amṛtaṃ kṣemamabhayaṃ trimūrdhno'dhāyi mūrdhasu .. 18 ..
पादास्त्रयो बहिश्चासन् अप्रजानां य आश्रमाः । अन्तः त्रिलोक्यास्त्वपरो गृहमेधोऽबृहद्व्रतः ॥ १९ ॥
pādāstrayo bahiścāsan aprajānāṃ ya āśramāḥ . antaḥ trilokyāstvaparo gṛhamedho'bṛhadvrataḥ .. 19 ..
सृती विचक्रमे विश्वङ् साशनानशने उभे । यद् अविद्या च विद्या च पुरुषस्तु उभयाश्रयः ॥ २० ॥
sṛtī vicakrame viśvaṅ sāśanānaśane ubhe . yad avidyā ca vidyā ca puruṣastu ubhayāśrayaḥ .. 20 ..
यस्माद् अण्डं विराड् जज्ञे भूतेन्द्रिय गुणात्मकः । तद् द्रव्यं अत्यगाद् विश्वं गोभिः सूर्य इवाऽतपन् ॥ २१ ॥
yasmād aṇḍaṃ virāḍ jajñe bhūtendriya guṇātmakaḥ . tad dravyaṃ atyagād viśvaṃ gobhiḥ sūrya ivā'tapan .. 21 ..
यदास्य नाभ्यान्नलिनाद् अहं आसं महात्मनः । नाविंदं यज्ञसम्भारान् पुरुषा अवयवात् ऋते ॥ २२ ॥
yadāsya nābhyānnalinād ahaṃ āsaṃ mahātmanaḥ . nāviṃdaṃ yajñasambhārān puruṣā avayavāt ṛte .. 22 ..
तेषु यज्ञस्य पशवः सवनस्पतयः कुशाः । इदं च देवयजनं कालश्चोरु गुणान्वितः ॥ २३ ॥
teṣu yajñasya paśavaḥ savanaspatayaḥ kuśāḥ . idaṃ ca devayajanaṃ kālaścoru guṇānvitaḥ .. 23 ..
वस्तूनि ओषधयः स्नेहा रस-लोह-मृदो जलम् । ऋचो यजूंषि सामानि चातुर्होत्रं च सत्तम ॥ २४ ॥
vastūni oṣadhayaḥ snehā rasa-loha-mṛdo jalam . ṛco yajūṃṣi sāmāni cāturhotraṃ ca sattama .. 24 ..
नामधेयानि मंत्राश्च दक्षिणाश्च व्रतानि च । देवतानुक्रमः कल्पः सङ्कल्पः तन्त्रमेव च ॥ २५ ॥
nāmadheyāni maṃtrāśca dakṣiṇāśca vratāni ca . devatānukramaḥ kalpaḥ saṅkalpaḥ tantrameva ca .. 25 ..
गतयो मतयश्चैव प्रायश्चित्तं समर्पणम् । पुरुषा अवयवैः एते संभाराः संभृता मया ॥ २६ ॥
gatayo matayaścaiva prāyaścittaṃ samarpaṇam . puruṣā avayavaiḥ ete saṃbhārāḥ saṃbhṛtā mayā .. 26 ..
इति संभृतसंभारः पुरुषा अवयवैः अहम् । तमेव पुरुषं यज्ञं तेनैवायजमीश्वरम् ॥ २७ ॥
iti saṃbhṛtasaṃbhāraḥ puruṣā avayavaiḥ aham . tameva puruṣaṃ yajñaṃ tenaivāyajamīśvaram .. 27 ..
ततस्ते भ्रातर इमे प्रजानां पतयो नव । अयजन् व्यक्तमव्यक्तं पुरुषं सुसमाहिताः ॥ २८ ॥
tataste bhrātara ime prajānāṃ patayo nava . ayajan vyaktamavyaktaṃ puruṣaṃ susamāhitāḥ .. 28 ..
ततश्च मनवः काले ईजिरे ऋषयोऽपरे । पितरो विबुधा दैत्या मनुष्याः क्रतुभिर्विभुम् ॥ २९ ॥
tataśca manavaḥ kāle ījire ṛṣayo'pare . pitaro vibudhā daityā manuṣyāḥ kratubhirvibhum .. 29 ..
नारायणे भगवति तदिदं विश्वमाहितम् । गृहीत माया उरुगुणः सर्गादौ अगुणः स्वतः ॥ ३० ॥
nārāyaṇe bhagavati tadidaṃ viśvamāhitam . gṛhīta māyā uruguṇaḥ sargādau aguṇaḥ svataḥ .. 30 ..
सृजामि तन्नियुक्तोऽहं हरो हरति तद्वशः । विश्वं पुरुषरूपेण परिपाति त्रिशक्तिधृक् ॥ ३१ ॥
sṛjāmi tanniyukto'haṃ haro harati tadvaśaḥ . viśvaṃ puruṣarūpeṇa paripāti triśaktidhṛk .. 31 ..
इति तेऽभिहितं तात यथेदं अनुपृच्छसि । न अन्यत् भगवतः किञ्चिद् भाव्यं सद्-असदात्मकम् ॥ ३२ ॥
iti te'bhihitaṃ tāta yathedaṃ anupṛcchasi . na anyat bhagavataḥ kiñcid bhāvyaṃ sad-asadātmakam .. 32 ..
न भारती मेऽङ्ग मृषोपलक्ष्यते न वै क्वचिन्मे मनसो मृषा गतिः । न मे हृषीकाणि पतन्त्यसत्पथे यन्मे हृदौत्कण्ठ्ययवता धृतो हरिः ॥ ३३ ॥
na bhāratī me'ṅga mṛṣopalakṣyate na vai kvacinme manaso mṛṣā gatiḥ . na me hṛṣīkāṇi patantyasatpathe yanme hṛdautkaṇṭhyayavatā dhṛto hariḥ .. 33 ..
सोऽहं समाम्नायमयः तपोमयः प्रजापतीनां अभिवन्दितः पतिः । आस्थाय योगं निपुणं समाहितः तं नाध्यगच्छं यत आत्मसंभवः ॥ ३४ ॥
so'haṃ samāmnāyamayaḥ tapomayaḥ prajāpatīnāṃ abhivanditaḥ patiḥ . āsthāya yogaṃ nipuṇaṃ samāhitaḥ taṃ nādhyagacchaṃ yata ātmasaṃbhavaḥ .. 34 ..
नतोऽस्म्यहं तच्चरणं समीयुषां भवच्छिदं स्वस्त्ययनं सुमङ्गलम् । यो ह्यात्ममायाविभवं स्म पर्यगाद् यथा नभः स्वान्तमथापरे कुतः ॥ ३५ ॥
nato'smyahaṃ taccaraṇaṃ samīyuṣāṃ bhavacchidaṃ svastyayanaṃ sumaṅgalam . yo hyātmamāyāvibhavaṃ sma paryagād yathā nabhaḥ svāntamathāpare kutaḥ .. 35 ..
नाहं न यूयं यदृतां गतिं विदुः न वामदेवः किमुतापरे सुराः । तन्मायया मोहितबुद्धयस्त्विदं विनिर्मितं चात्मसमं विचक्ष्महे ॥ ३६ ॥
nāhaṃ na yūyaṃ yadṛtāṃ gatiṃ viduḥ na vāmadevaḥ kimutāpare surāḥ . tanmāyayā mohitabuddhayastvidaṃ vinirmitaṃ cātmasamaṃ vicakṣmahe .. 36 ..
यस्यावतारकर्माणि गायंति ह्यस्मदादयः । न यं विदंति तत्त्वेन तस्मै भगवते नमः ॥ ३७ ॥
yasyāvatārakarmāṇi gāyaṃti hyasmadādayaḥ . na yaṃ vidaṃti tattvena tasmai bhagavate namaḥ .. 37 ..
स एष आद्यः पुरुषः कल्पे कल्पे सृजत्यजः । आत्मा आत्मनि आत्मनाऽऽत्मानं, स संयच्छति पाति च ॥ ३८ ॥
sa eṣa ādyaḥ puruṣaḥ kalpe kalpe sṛjatyajaḥ . ātmā ātmani ātmanā''tmānaṃ, sa saṃyacchati pāti ca .. 38 ..
विशुद्धं केवलं ज्ञानं प्रत्यक् सम्यग् अवस्थितम् । सत्यं पूर्णं अनाद्यन्तं निर्गुणं नित्यमद्वयम् ॥ ३९ ॥
viśuddhaṃ kevalaṃ jñānaṃ pratyak samyag avasthitam . satyaṃ pūrṇaṃ anādyantaṃ nirguṇaṃ nityamadvayam .. 39 ..
ऋषे विदंति मुनयः प्रशान्तात्मेन्द्रियाशयाः । यदा तद् एव असत् तर्कैः तिरोधीयेत विप्लुतम् ॥ ४० ॥
ṛṣe vidaṃti munayaḥ praśāntātmendriyāśayāḥ . yadā tad eva asat tarkaiḥ tirodhīyeta viplutam .. 40 ..
आद्योऽवतारः पुरुषः परस्य कालः स्वभावः सद्-असन्मनश्च । द्रव्यं विकारो गुण इन्द्रियाणि विराट् स्वराट् स्थास्नु चरिष्णु भूम्नः ॥ ४१ ॥
ādyo'vatāraḥ puruṣaḥ parasya kālaḥ svabhāvaḥ sad-asanmanaśca . dravyaṃ vikāro guṇa indriyāṇi virāṭ svarāṭ sthāsnu cariṣṇu bhūmnaḥ .. 41 ..
अहं भवो यज्ञ इमे प्रजेशा दक्षादयो ये भवदादयश्च । स्वर्लोकपालाः खगलोकपाला नृलोकपालाः तललोकपालाः ॥ ४२ ॥
ahaṃ bhavo yajña ime prajeśā dakṣādayo ye bhavadādayaśca . svarlokapālāḥ khagalokapālā nṛlokapālāḥ talalokapālāḥ .. 42 ..
गन्धर्वविद्याधरचारणेशा ये यक्षरक्षोरग नागनाथाः । ये वा ऋषीणां ऋषभाः पितॄणां दैत्येन्द्रसिद्धेश्वरदानवेंद्राः ॥ ४३ ॥
gandharvavidyādharacāraṇeśā ye yakṣarakṣoraga nāganāthāḥ . ye vā ṛṣīṇāṃ ṛṣabhāḥ pitṝṇāṃ daityendrasiddheśvaradānaveṃdrāḥ .. 43 ..
अन्ये च ये प्रेतपिशाचभूत कूष्माण्ड यादः मृगपक्षि-अधीशाः । यत्किञ्च लोके भगवन् महस्वत् ओजः सहस्वद् बलवत् क्षमावत् । श्रीह्रीविभूत्यात्मवद् अद्भुतार्णं तत्त्वं परं रूपवद् अस्वरूपम् ॥ ४४ ॥
anye ca ye pretapiśācabhūta kūṣmāṇḍa yādaḥ mṛgapakṣi-adhīśāḥ . yatkiñca loke bhagavan mahasvat ojaḥ sahasvad balavat kṣamāvat . śrīhrīvibhūtyātmavad adbhutārṇaṃ tattvaṃ paraṃ rūpavad asvarūpam .. 44 ..
प्राधान्यतो या नृष आमनन्ति लीलावतारान् पुरुषस्य भूम्नः । आपीयतां कर्णकषायशोषान् अनुक्रमिष्ये त इमान् सुपेशान् ॥ ४५ ॥
prādhānyato yā nṛṣa āmananti līlāvatārān puruṣasya bhūmnaḥ . āpīyatāṃ karṇakaṣāyaśoṣān anukramiṣye ta imān supeśān .. 45 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वितीयस्कंधे षष्ठोऽध्यायः ॥ ६ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ dvitīyaskaṃdhe ṣaṣṭho'dhyāyaḥ .. 6 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In