Bhagavata Purana

Adhyaya - 6

Desccription of the Virat Purusa - Exposition of the Purusa Sukta

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
ब्रह्मोवाच ।
वाचां वह्नेर्मुखं क्षेत्रं छन्दसां सप्त धातवः । हव्यकव्यामृत अन्नानां जिह्वा सर्व रसस्य च ॥ १ ॥
vācāṃ vahnermukhaṃ kṣetraṃ chandasāṃ sapta dhātavaḥ | havyakavyāmṛta annānāṃ jihvā sarva rasasya ca || 1 ||

Adhyaya:    6

Shloka :    1

सर्वा असूनां च वायोश्च तत् नासे परमायणे । अश्विनोः ओषधीनां च घ्राणो मोद प्रमोदयोः ॥ २ ॥
sarvā asūnāṃ ca vāyośca tat nāse paramāyaṇe | aśvinoḥ oṣadhīnāṃ ca ghrāṇo moda pramodayoḥ || 2 ||

Adhyaya:    6

Shloka :    2

रूपाणां तेजसां चक्षुः दिवः सूर्यस्य चाक्षिणी । कर्णौ दिशां च तीर्थानां श्रोत्रं आकाश शब्दयोः । तद्‍गात्रं वस्तुसाराणां सौभगस्य च भाजनम् ॥ ३ ॥
rūpāṇāṃ tejasāṃ cakṣuḥ divaḥ sūryasya cākṣiṇī | karṇau diśāṃ ca tīrthānāṃ śrotraṃ ākāśa śabdayoḥ | tad‍gātraṃ vastusārāṇāṃ saubhagasya ca bhājanam || 3 ||

Adhyaya:    6

Shloka :    3

त्वगस्य स्पर्शवायोश्च सर्व मेधस्य चैव हि । रोमाणि उद्‌भिज्ज जातीनां यैर्वा यज्ञस्तु सम्भृतः ॥ ४ ॥
tvagasya sparśavāyośca sarva medhasya caiva hi | romāṇi ud‌bhijja jātīnāṃ yairvā yajñastu sambhṛtaḥ || 4 ||

Adhyaya:    6

Shloka :    4

केश श्मश्रु नखान्यस्य शिलालोहाभ्र विद्युताम् । बाहवो लोकपालानां प्रायशः क्षेमकर्मणाम् ॥ ५ ॥
keśa śmaśru nakhānyasya śilālohābhra vidyutām | bāhavo lokapālānāṃ prāyaśaḥ kṣemakarmaṇām || 5 ||

Adhyaya:    6

Shloka :    5

विक्रमो भूर्भुवःस्वश्च क्षेमस्य शरणस्य च । सर्वकाम वरस्यापि हरेश्चरण आस्पदम् ॥ ६ ॥
vikramo bhūrbhuvaḥsvaśca kṣemasya śaraṇasya ca | sarvakāma varasyāpi hareścaraṇa āspadam || 6 ||

Adhyaya:    6

Shloka :    6

अपां वीर्यस्य सर्गस्य पर्जन्यस्य प्रजापतेः । पुंसः शिश्न उपस्थस्तु प्रजात्यानन्द निर्वृतेः ॥ ७ ॥
apāṃ vīryasya sargasya parjanyasya prajāpateḥ | puṃsaḥ śiśna upasthastu prajātyānanda nirvṛteḥ || 7 ||

Adhyaya:    6

Shloka :    7

पायुर्यमस्य मित्रस्य परिमोक्षस्य नारद । हिंसाया निर्‌ऋतेर्मृत्यो निरयस्य गुदः स्मृतः ॥ ८ ॥
pāyuryamasya mitrasya parimokṣasya nārada | hiṃsāyā nir‌ṛtermṛtyo nirayasya gudaḥ smṛtaḥ || 8 ||

Adhyaya:    6

Shloka :    8

पराभूतेः अधर्मस्य तमसश्चापि पश्चिमः । नाड्यो नदनदीनां च गोत्राणां अस्थिसंहतिः ॥ ९ ॥
parābhūteḥ adharmasya tamasaścāpi paścimaḥ | nāḍyo nadanadīnāṃ ca gotrāṇāṃ asthisaṃhatiḥ || 9 ||

Adhyaya:    6

Shloka :    9

अव्यक्त रससिन्धूनां भूतानां निधनस्य च । उदरं विदितं पुंसो हृदयं मनसः पदम् ॥ १० ॥
avyakta rasasindhūnāṃ bhūtānāṃ nidhanasya ca | udaraṃ viditaṃ puṃso hṛdayaṃ manasaḥ padam || 10 ||

Adhyaya:    6

Shloka :    10

धर्मस्य मम तुभ्यं च कुमाराणां भवस्य च । विज्ञानस्य च सत्त्वस्य परस्याऽऽत्मा परायणम् ॥ ११ ॥
dharmasya mama tubhyaṃ ca kumārāṇāṃ bhavasya ca | vijñānasya ca sattvasya parasyā''tmā parāyaṇam || 11 ||

Adhyaya:    6

Shloka :    11

अहं भवान् भवश्चैव त इमे मुनयोऽग्रजाः । सुरासुरनरा नागाः खगा मृगसरीसृपाः ॥ १२ ॥
ahaṃ bhavān bhavaścaiva ta ime munayo'grajāḥ | surāsuranarā nāgāḥ khagā mṛgasarīsṛpāḥ || 12 ||

Adhyaya:    6

Shloka :    12

गन्धर्वाप्सरसो यक्षा रक्षोभूतगणोरगाः । पशवः पितरः सिद्धा विद्याध्राश्चारणा द्रुमाः ॥ १३ ॥
gandharvāpsaraso yakṣā rakṣobhūtagaṇoragāḥ | paśavaḥ pitaraḥ siddhā vidyādhrāścāraṇā drumāḥ || 13 ||

Adhyaya:    6

Shloka :    13

अन्ये च विविधा जीवाः जल स्थल नभौकसः । ग्रह ऋक्ष केतवस्ताराः तडितः स्तनयित्‍नवः ॥ १४ ॥
anye ca vividhā jīvāḥ jala sthala nabhaukasaḥ | graha ṛkṣa ketavastārāḥ taḍitaḥ stanayit‍navaḥ || 14 ||

Adhyaya:    6

Shloka :    14

सर्वं पुरुष एवेदं भूतं भव्यं भवच्च यत् । तेनेदं आवृतं विश्वं वितस्तिं अधितिष्ठति ॥ १५ ॥
sarvaṃ puruṣa evedaṃ bhūtaṃ bhavyaṃ bhavacca yat | tenedaṃ āvṛtaṃ viśvaṃ vitastiṃ adhitiṣṭhati || 15 ||

Adhyaya:    6

Shloka :    15

स्वधिष्ण्यं प्रतपन् प्राणो बहिश्च प्रतपत्यसौ । एवं विराजं प्रतपन् तपत्यन्तः बहिः पुमान् ॥ १६ ॥
svadhiṣṇyaṃ pratapan prāṇo bahiśca pratapatyasau | evaṃ virājaṃ pratapan tapatyantaḥ bahiḥ pumān || 16 ||

Adhyaya:    6

Shloka :    16

सोऽमृतस्याभयस्येशो मर्त्यं अन्नं यदत्यगात् । महिमा एष ततो ब्रह्मन् पुरुषस्य दुरत्ययः ॥ १७ ॥
so'mṛtasyābhayasyeśo martyaṃ annaṃ yadatyagāt | mahimā eṣa tato brahman puruṣasya duratyayaḥ || 17 ||

Adhyaya:    6

Shloka :    17

पादेषु सर्वभूतानि पुंसः स्थितिपदो विदुः । अमृतं क्षेममभयं त्रिमूर्ध्नोऽधायि मूर्धसु ॥ १८ ॥
pādeṣu sarvabhūtāni puṃsaḥ sthitipado viduḥ | amṛtaṃ kṣemamabhayaṃ trimūrdhno'dhāyi mūrdhasu || 18 ||

Adhyaya:    6

Shloka :    18

पादास्त्रयो बहिश्चासन् अप्रजानां य आश्रमाः । अन्तः त्रिलोक्यास्त्वपरो गृहमेधोऽबृहद्व्रतः ॥ १९ ॥
pādāstrayo bahiścāsan aprajānāṃ ya āśramāḥ | antaḥ trilokyāstvaparo gṛhamedho'bṛhadvrataḥ || 19 ||

Adhyaya:    6

Shloka :    19

सृती विचक्रमे विश्वङ् साशनानशने उभे । यद् अविद्या च विद्या च पुरुषस्तु उभयाश्रयः ॥ २० ॥
sṛtī vicakrame viśvaṅ sāśanānaśane ubhe | yad avidyā ca vidyā ca puruṣastu ubhayāśrayaḥ || 20 ||

Adhyaya:    6

Shloka :    20

यस्माद् अण्डं विराड् जज्ञे भूतेन्द्रिय गुणात्मकः । तद् द्रव्यं अत्यगाद् विश्वं गोभिः सूर्य इवाऽतपन् ॥ २१ ॥
yasmād aṇḍaṃ virāḍ jajñe bhūtendriya guṇātmakaḥ | tad dravyaṃ atyagād viśvaṃ gobhiḥ sūrya ivā'tapan || 21 ||

Adhyaya:    6

Shloka :    21

यदास्य नाभ्यान्नलिनाद् अहं आसं महात्मनः । नाविंदं यज्ञसम्भारान् पुरुषा अवयवात् ऋते ॥ २२ ॥
yadāsya nābhyānnalinād ahaṃ āsaṃ mahātmanaḥ | nāviṃdaṃ yajñasambhārān puruṣā avayavāt ṛte || 22 ||

Adhyaya:    6

Shloka :    22

तेषु यज्ञस्य पशवः सवनस्पतयः कुशाः । इदं च देवयजनं कालश्चोरु गुणान्वितः ॥ २३ ॥
teṣu yajñasya paśavaḥ savanaspatayaḥ kuśāḥ | idaṃ ca devayajanaṃ kālaścoru guṇānvitaḥ || 23 ||

Adhyaya:    6

Shloka :    23

वस्तूनि ओषधयः स्नेहा रस-लोह-मृदो जलम् । ऋचो यजूंषि सामानि चातुर्होत्रं च सत्तम ॥ २४ ॥
vastūni oṣadhayaḥ snehā rasa-loha-mṛdo jalam | ṛco yajūṃṣi sāmāni cāturhotraṃ ca sattama || 24 ||

Adhyaya:    6

Shloka :    24

नामधेयानि मंत्राश्च दक्षिणाश्च व्रतानि च । देवतानुक्रमः कल्पः सङ्कल्पः तन्त्रमेव च ॥ २५ ॥
nāmadheyāni maṃtrāśca dakṣiṇāśca vratāni ca | devatānukramaḥ kalpaḥ saṅkalpaḥ tantrameva ca || 25 ||

Adhyaya:    6

Shloka :    25

गतयो मतयश्चैव प्रायश्चित्तं समर्पणम् । पुरुषा अवयवैः एते संभाराः संभृता मया ॥ २६ ॥
gatayo matayaścaiva prāyaścittaṃ samarpaṇam | puruṣā avayavaiḥ ete saṃbhārāḥ saṃbhṛtā mayā || 26 ||

Adhyaya:    6

Shloka :    26

इति संभृतसंभारः पुरुषा अवयवैः अहम् । तमेव पुरुषं यज्ञं तेनैवायजमीश्वरम् ॥ २७ ॥
iti saṃbhṛtasaṃbhāraḥ puruṣā avayavaiḥ aham | tameva puruṣaṃ yajñaṃ tenaivāyajamīśvaram || 27 ||

Adhyaya:    6

Shloka :    27

ततस्ते भ्रातर इमे प्रजानां पतयो नव । अयजन् व्यक्तमव्यक्तं पुरुषं सुसमाहिताः ॥ २८ ॥
tataste bhrātara ime prajānāṃ patayo nava | ayajan vyaktamavyaktaṃ puruṣaṃ susamāhitāḥ || 28 ||

Adhyaya:    6

Shloka :    28

ततश्च मनवः काले ईजिरे ऋषयोऽपरे । पितरो विबुधा दैत्या मनुष्याः क्रतुभिर्विभुम् ॥ २९ ॥
tataśca manavaḥ kāle ījire ṛṣayo'pare | pitaro vibudhā daityā manuṣyāḥ kratubhirvibhum || 29 ||

Adhyaya:    6

Shloka :    29

नारायणे भगवति तदिदं विश्वमाहितम् । गृहीत माया उरुगुणः सर्गादौ अगुणः स्वतः ॥ ३० ॥
nārāyaṇe bhagavati tadidaṃ viśvamāhitam | gṛhīta māyā uruguṇaḥ sargādau aguṇaḥ svataḥ || 30 ||

Adhyaya:    6

Shloka :    30

सृजामि तन्नियुक्तोऽहं हरो हरति तद्वशः । विश्वं पुरुषरूपेण परिपाति त्रिशक्तिधृक् ॥ ३१ ॥
sṛjāmi tanniyukto'haṃ haro harati tadvaśaḥ | viśvaṃ puruṣarūpeṇa paripāti triśaktidhṛk || 31 ||

Adhyaya:    6

Shloka :    31

इति तेऽभिहितं तात यथेदं अनुपृच्छसि । न अन्यत् भगवतः किञ्चिद् भाव्यं सद्-असदात्मकम् ॥ ३२ ॥
iti te'bhihitaṃ tāta yathedaṃ anupṛcchasi | na anyat bhagavataḥ kiñcid bhāvyaṃ sad-asadātmakam || 32 ||

Adhyaya:    6

Shloka :    32

न भारती मेऽङ्ग मृषोपलक्ष्यते न वै क्वचिन्मे मनसो मृषा गतिः । न मे हृषीकाणि पतन्त्यसत्पथे यन्मे हृदौत्कण्ठ्ययवता धृतो हरिः ॥ ३३ ॥
na bhāratī me'ṅga mṛṣopalakṣyate na vai kvacinme manaso mṛṣā gatiḥ | na me hṛṣīkāṇi patantyasatpathe yanme hṛdautkaṇṭhyayavatā dhṛto hariḥ || 33 ||

Adhyaya:    6

Shloka :    33

सोऽहं समाम्नायमयः तपोमयः प्रजापतीनां अभिवन्दितः पतिः । आस्थाय योगं निपुणं समाहितः तं नाध्यगच्छं यत आत्मसंभवः ॥ ३४ ॥
so'haṃ samāmnāyamayaḥ tapomayaḥ prajāpatīnāṃ abhivanditaḥ patiḥ | āsthāya yogaṃ nipuṇaṃ samāhitaḥ taṃ nādhyagacchaṃ yata ātmasaṃbhavaḥ || 34 ||

Adhyaya:    6

Shloka :    34

नतोऽस्म्यहं तच्चरणं समीयुषां भवच्छिदं स्वस्त्ययनं सुमङ्गलम् । यो ह्यात्ममायाविभवं स्म पर्यगाद् यथा नभः स्वान्तमथापरे कुतः ॥ ३५ ॥
nato'smyahaṃ taccaraṇaṃ samīyuṣāṃ bhavacchidaṃ svastyayanaṃ sumaṅgalam | yo hyātmamāyāvibhavaṃ sma paryagād yathā nabhaḥ svāntamathāpare kutaḥ || 35 ||

Adhyaya:    6

Shloka :    35

नाहं न यूयं यदृतां गतिं विदुः न वामदेवः किमुतापरे सुराः । तन्मायया मोहितबुद्धयस्त्विदं विनिर्मितं चात्मसमं विचक्ष्महे ॥ ३६ ॥
nāhaṃ na yūyaṃ yadṛtāṃ gatiṃ viduḥ na vāmadevaḥ kimutāpare surāḥ | tanmāyayā mohitabuddhayastvidaṃ vinirmitaṃ cātmasamaṃ vicakṣmahe || 36 ||

Adhyaya:    6

Shloka :    36

यस्यावतारकर्माणि गायंति ह्यस्मदादयः । न यं विदंति तत्त्वेन तस्मै भगवते नमः ॥ ३७ ॥
yasyāvatārakarmāṇi gāyaṃti hyasmadādayaḥ | na yaṃ vidaṃti tattvena tasmai bhagavate namaḥ || 37 ||

Adhyaya:    6

Shloka :    37

स एष आद्यः पुरुषः कल्पे कल्पे सृजत्यजः । आत्मा आत्मनि आत्मनाऽऽत्मानं, स संयच्छति पाति च ॥ ३८ ॥
sa eṣa ādyaḥ puruṣaḥ kalpe kalpe sṛjatyajaḥ | ātmā ātmani ātmanā''tmānaṃ, sa saṃyacchati pāti ca || 38 ||

Adhyaya:    6

Shloka :    38

विशुद्धं केवलं ज्ञानं प्रत्यक् सम्यग् अवस्थितम् । सत्यं पूर्णं अनाद्यन्तं निर्गुणं नित्यमद्वयम् ॥ ३९ ॥
viśuddhaṃ kevalaṃ jñānaṃ pratyak samyag avasthitam | satyaṃ pūrṇaṃ anādyantaṃ nirguṇaṃ nityamadvayam || 39 ||

Adhyaya:    6

Shloka :    39

ऋषे विदंति मुनयः प्रशान्तात्मेन्द्रियाशयाः । यदा तद् एव असत् तर्कैः तिरोधीयेत विप्लुतम् ॥ ४० ॥
ṛṣe vidaṃti munayaḥ praśāntātmendriyāśayāḥ | yadā tad eva asat tarkaiḥ tirodhīyeta viplutam || 40 ||

Adhyaya:    6

Shloka :    40

आद्योऽवतारः पुरुषः परस्य कालः स्वभावः सद्-असन्मनश्च । द्रव्यं विकारो गुण इन्द्रियाणि विराट् स्वराट् स्थास्नु चरिष्णु भूम्नः ॥ ४१ ॥
ādyo'vatāraḥ puruṣaḥ parasya kālaḥ svabhāvaḥ sad-asanmanaśca | dravyaṃ vikāro guṇa indriyāṇi virāṭ svarāṭ sthāsnu cariṣṇu bhūmnaḥ || 41 ||

Adhyaya:    6

Shloka :    41

अहं भवो यज्ञ इमे प्रजेशा दक्षादयो ये भवदादयश्च । स्वर्लोकपालाः खगलोकपाला नृलोकपालाः तललोकपालाः ॥ ४२ ॥
ahaṃ bhavo yajña ime prajeśā dakṣādayo ye bhavadādayaśca | svarlokapālāḥ khagalokapālā nṛlokapālāḥ talalokapālāḥ || 42 ||

Adhyaya:    6

Shloka :    42

गन्धर्वविद्याधरचारणेशा ये यक्षरक्षोरग नागनाथाः । ये वा ऋषीणां ऋषभाः पितॄणां दैत्येन्द्रसिद्धेश्वरदानवेंद्राः ॥ ४३ ॥
gandharvavidyādharacāraṇeśā ye yakṣarakṣoraga nāganāthāḥ | ye vā ṛṣīṇāṃ ṛṣabhāḥ pitṝṇāṃ daityendrasiddheśvaradānaveṃdrāḥ || 43 ||

Adhyaya:    6

Shloka :    43

अन्ये च ये प्रेतपिशाचभूत कूष्माण्ड यादः मृगपक्षि-अधीशाः । यत्किञ्च लोके भगवन् महस्वत् ओजः सहस्वद् बलवत् क्षमावत् । श्रीह्रीविभूत्यात्मवद् अद्‌भुतार्णं तत्त्वं परं रूपवद् अस्वरूपम् ॥ ४४ ॥
anye ca ye pretapiśācabhūta kūṣmāṇḍa yādaḥ mṛgapakṣi-adhīśāḥ | yatkiñca loke bhagavan mahasvat ojaḥ sahasvad balavat kṣamāvat | śrīhrīvibhūtyātmavad ad‌bhutārṇaṃ tattvaṃ paraṃ rūpavad asvarūpam || 44 ||

Adhyaya:    6

Shloka :    44

प्राधान्यतो या नृष आमनन्ति लीलावतारान् पुरुषस्य भूम्नः । आपीयतां कर्णकषायशोषान् अनुक्रमिष्ये त इमान् सुपेशान् ॥ ४५ ॥
prādhānyato yā nṛṣa āmananti līlāvatārān puruṣasya bhūmnaḥ | āpīyatāṃ karṇakaṣāyaśoṣān anukramiṣye ta imān supeśān || 45 ||

Adhyaya:    6

Shloka :    45

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां द्वितीयस्कंधे षष्ठोऽध्यायः ॥ ६ ॥
iti śrīmad‌bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ dvitīyaskaṃdhe ṣaṣṭho'dhyāyaḥ || 6 ||

Adhyaya:    6

Shloka :    46

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In