kālena mīlita-dhiyām avamṛśya nṝṇām . stoka-āyuṣām sva-nigamaḥ bata dūra-pāraḥ . āvis hitaḥ tu anuyugam sa hi satyavatyām . veda-drumam viṭa-paśaḥ vibhajiṣyati sma .. 36 ..
sarge tapaḥ aham ṛṣayaḥ nava ye prajā-īśāḥ . sthāne ca dharma-makham anu amara-avanīśāḥ . ante tu adharma-hara-manyu-vaśa-asura-ādyā . māyā-vibhūtayaḥ imāḥ puru-śakti-bhājaḥ .. 39 ..
न अन्तम् विदामि अहम् अमी मुनयः अग्रजाः ते । माया-बलस्य पुरुषस्य कुतस् अपरे ये । गायन् गुणान् दश-शत-आननः आदिदेवः । शेषः अधुना अपि समवस्यति न अस्य पारम् ॥ ४१ ॥
TRANSLITERATION
na antam vidāmi aham amī munayaḥ agrajāḥ te . māyā-balasya puruṣasya kutas apare ye . gāyan guṇān daśa-śata-ānanaḥ ādidevaḥ . śeṣaḥ adhunā api samavasyati na asya pāram .. 41 ..
वेदाहमङ्ग परमस्य हि योगमायां । यूयं भवश्च भगवानथ दैत्यवर्यः । पत्नी मनोः स च मनुश्च तदात्मजाश्च । प्राचीनबर्हि ऋभुरङ्ग उत ध्रुवश्च ॥ ४३ ॥
PADACHEDA
वेद अहम् अङ्ग परमस्य हि योग-मायाम् । यूयम् भवः च भगवान् अथ दैत्य-वर्यः । पत्नी मनोः स च मनुः च तद्-आत्मजाः च । प्राचीनबर्हिः ऋभुः अङ्गः उत ध्रुवः च ॥ ४३ ॥
TRANSLITERATION
veda aham aṅga paramasya hi yoga-māyām . yūyam bhavaḥ ca bhagavān atha daitya-varyaḥ . patnī manoḥ sa ca manuḥ ca tad-ātmajāḥ ca . prācīnabarhiḥ ṛbhuḥ aṅgaḥ uta dhruvaḥ ca .. 43 ..
ते वै विदन्त्यतितरन्ति च देवमायां । स्त्रीशूद्रहूणशबरा अपि पापजीवाः । यद्यद्भुतक्रम परायणशीलशिक्षाः । तिर्यग्जना अपि किमु श्रुतधारणा ये ॥ ४६ ॥
PADACHEDA
ते वै विदन्ति अतितरन्ति च देव-मायाम् । स्त्री-शूद्र-हूण-शबराः अपि पाप-जीवाः । यत् यद्भुत-क्रम परायण-शील-शिक्षाः । तिर्यग्जनाः अपि किमु श्रुत-धारणाः ये ॥ ४६ ॥
TRANSLITERATION
te vai vidanti atitaranti ca deva-māyām . strī-śūdra-hūṇa-śabarāḥ api pāpa-jīvāḥ . yat yadbhuta-krama parāyaṇa-śīla-śikṣāḥ . tiryagjanāḥ api kimu śruta-dhāraṇāḥ ye .. 46 ..