सर्गे तपोऽहमृषयो नव ये प्रजेशाः । स्थाने च धर्ममखमन्वमरावनीशाः । अन्ते त्वधर्महरमन्युवशासुराद्या । मायाविभूतय इमाः पुरुशक्तिभाजः ॥ ३९ ॥
sarge tapo'hamṛṣayo nava ye prajeśāḥ . sthāne ca dharmamakhamanvamarāvanīśāḥ . ante tvadharmaharamanyuvaśāsurādyā . māyāvibhūtaya imāḥ puruśaktibhājaḥ .. 39 ..
ते वै विदन्त्यतितरन्ति च देवमायां । स्त्रीशूद्रहूणशबरा अपि पापजीवाः । यद्यद्भुतक्रम परायणशीलशिक्षाः । तिर्यग्जना अपि किमु श्रुतधारणा ये ॥ ४६ ॥
te vai vidantyatitaranti ca devamāyāṃ . strīśūdrahūṇaśabarā api pāpajīvāḥ . yadyadbhutakrama parāyaṇaśīlaśikṣāḥ . tiryagjanā api kimu śrutadhāraṇā ye .. 46 ..