| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

ब्रह्मोवाच ।
यत्रोद्यतः क्षितितलोद्धरणाय बिभ्रत् । क्रौडीं तनुं सकलयज्ञमयीमनन्तः । अन्तर्महार्णव उपागतमादिदैत्यं । तं दंष्ट्रयाऽद्रिमिव वज्रधरो ददार ॥ १ ॥
yatrodyataḥ kṣititaloddharaṇāya bibhrat . krauḍīṃ tanuṃ sakalayajñamayīmanantaḥ . antarmahārṇava upāgatamādidaityaṃ . taṃ daṃṣṭrayā'drimiva vajradharo dadāra .. 1 ..
जातो रुचेरजनयत् सुयमान् सुयज्ञ । आकूतिसूनुः अमरान् अथ दक्षिणायाम् । लोकत्रयस्य महतीं अहरद् यदार्तिं । स्वायम्भुवेन मनुना हरिरित्यनूक्तः ॥ २ ॥
jāto rucerajanayat suyamān suyajña . ākūtisūnuḥ amarān atha dakṣiṇāyām . lokatrayasya mahatīṃ aharad yadārtiṃ . svāyambhuvena manunā harirityanūktaḥ .. 2 ..
जज्ञे च कर्दमगृहे द्विज देवहूत्यां । स्त्रीभिः समं नवभिरात्मगतिं स्वमात्रे । ऊचे ययाऽत्मशमलं गुणसङ्गपङ्कम् । अस्मिन् विधूय कपिलस्य गतिं प्रपेदे ॥ ३ ॥
jajñe ca kardamagṛhe dvija devahūtyāṃ . strībhiḥ samaṃ navabhirātmagatiṃ svamātre . ūce yayā'tmaśamalaṃ guṇasaṅgapaṅkam . asmin vidhūya kapilasya gatiṃ prapede .. 3 ..
अत्रेः अपत्यमभिकाङ्क्षत आह तुष्टो । दत्तो मयाहमिति यद् भगवान् स दत्तः । यत् पादपङ्कजपराग पवित्रदेहा । योगर्द्धिमापुरुभयीं यदुहैहयाद्याः ॥ ४ ॥
atreḥ apatyamabhikāṅkṣata āha tuṣṭo . datto mayāhamiti yad bhagavān sa dattaḥ . yat pādapaṅkajaparāga pavitradehā . yogarddhimāpurubhayīṃ yaduhaihayādyāḥ .. 4 ..
तप्तं तपो विविधलोकसिसृक्षया मे । आदौ सनात् स्वतपसः स चतुःसनोऽभूत् । प्राक्कल्प संप्लवविनष्टमिह आत्मतत्त्वं । सम्यग् जगाद मुनयो यदचक्षतात्मन् ॥ ५ ॥
taptaṃ tapo vividhalokasisṛkṣayā me . ādau sanāt svatapasaḥ sa catuḥsano'bhūt . prākkalpa saṃplavavinaṣṭamiha ātmatattvaṃ . samyag jagāda munayo yadacakṣatātman .. 5 ..
धर्मस्य दक्षदुहितर्यजनिष्ट मूर्त्यां । नारायणो नर इति स्वतपः प्रभावः । दृष्ट्वात्मनो भगवतो नियमावलोपं । देव्यस्त्वनङ्गपृतना घटितुं न शेकुः ॥ ६ ॥
dharmasya dakṣaduhitaryajaniṣṭa mūrtyāṃ . nārāyaṇo nara iti svatapaḥ prabhāvaḥ . dṛṣṭvātmano bhagavato niyamāvalopaṃ . devyastvanaṅgapṛtanā ghaṭituṃ na śekuḥ .. 6 ..
कामं दहन्ति कृतिनो ननु रोषदृष्ट्या । रोषं दहन्तमुत ते न दहन्त्यसह्यम् । सोऽयं यदन्तरमलं प्रविशन् बिभेति । कामः कथं नु पुनरस्य मनः श्रयेत ॥ ७ ॥
kāmaṃ dahanti kṛtino nanu roṣadṛṣṭyā . roṣaṃ dahantamuta te na dahantyasahyam . so'yaṃ yadantaramalaṃ praviśan bibheti . kāmaḥ kathaṃ nu punarasya manaḥ śrayeta .. 7 ..
विद्धः सपत्न्युदितपत्रिभिरन्ति राज्ञो । बालोऽपि सन्नुपगतस्तपसे वनानि । तस्मा अदाद् ध्रुवगतिं गृणते प्रसन्नो । दिव्याः स्तुवन्ति मुनयो यदुपर्यधस्तात् ॥ ८ ॥
viddhaḥ sapatnyuditapatribhiranti rājño . bālo'pi sannupagatastapase vanāni . tasmā adād dhruvagatiṃ gṛṇate prasanno . divyāḥ stuvanti munayo yaduparyadhastāt .. 8 ..
यद्वेनमुत्पथगतं द्विजवाक्यवज्र । निष्प्लुष्टपौरुषभगं निरये पतन्तम् । त्रात्वाऽर्थितो जगति पुत्रपदं च लेभे । दुग्धा वसूनि वसुधा सकलानि येन ॥ ९ ॥
yadvenamutpathagataṃ dvijavākyavajra . niṣpluṣṭapauruṣabhagaṃ niraye patantam . trātvā'rthito jagati putrapadaṃ ca lebhe . dugdhā vasūni vasudhā sakalāni yena .. 9 ..
नाभेरसावृषभ आस सुदेविसूनुः । यो वै चचार समदृग् जडयोगचर्याम् । यत्पारमहंस्यमृषयः पदमामनन्ति । स्वस्थः प्रशान्तकरणः परिमुक्तसङ्गः ॥ १० ॥
nābherasāvṛṣabha āsa sudevisūnuḥ . yo vai cacāra samadṛg jaḍayogacaryām . yatpāramahaṃsyamṛṣayaḥ padamāmananti . svasthaḥ praśāntakaraṇaḥ parimuktasaṅgaḥ .. 10 ..
सत्रे ममाऽस भगवान् हयशीर्ष एव । साक्षात् स यज्ञपुरुषः तपनीयवर्णः । छन्दोमयो मखमयोऽखिलदेवतात्मा । वाचो बभूवुरुशतीः श्वसतोऽस्य नस्तः ॥ ११ ॥
satre mamā'sa bhagavān hayaśīrṣa eva . sākṣāt sa yajñapuruṣaḥ tapanīyavarṇaḥ . chandomayo makhamayo'khiladevatātmā . vāco babhūvuruśatīḥ śvasato'sya nastaḥ .. 11 ..
मत्स्यो युगान्तसमये मनुनोपलब्धः । क्षोणीमयो निखिलजीवनिकायकेतः । विस्रंसितानुरुभये सलिले मुखान्मे । आदाय तत्र विजहार ह वेदमार्गान् ॥ १२ ॥
matsyo yugāntasamaye manunopalabdhaḥ . kṣoṇīmayo nikhilajīvanikāyaketaḥ . visraṃsitānurubhaye salile mukhānme . ādāya tatra vijahāra ha vedamārgān .. 12 ..
क्षीरोदधावमरदानवयूथपानाम् । उन्मथ्नताममृतलब्धय आदिदेवः । पृष्ठेन कच्छपवपुर्विदधार गोत्रं । निद्राक्षणोऽद्रिपरिवर्तकषाणकण्डूः ॥ १३ ॥
kṣīrodadhāvamaradānavayūthapānām . unmathnatāmamṛtalabdhaya ādidevaḥ . pṛṣṭhena kacchapavapurvidadhāra gotraṃ . nidrākṣaṇo'driparivartakaṣāṇakaṇḍūḥ .. 13 ..
त्रैविष्टपोरुभयहा स नृसिंहरूपं । कृत्वा भ्रमद् भ्रुकुटिदंष्ट्रकरालवक्त्रम् । दैत्येन्द्रमाशु गदयाऽभिपतन्तमारात् । ऊरौ निपात्य विददार नखैः स्फुरन्तम् ॥ १४ ॥
traiviṣṭaporubhayahā sa nṛsiṃharūpaṃ . kṛtvā bhramad bhrukuṭidaṃṣṭrakarālavaktram . daityendramāśu gadayā'bhipatantamārāt . ūrau nipātya vidadāra nakhaiḥ sphurantam .. 14 ..
अन्तः सरस्युरुबलेन पदे गृहीतो । ग्राहेण यूथपतिरम्बुजहस्त आर्तः । आहेदमादिपुरुषाखिललोकनाथ । तीर्थश्रवः श्रवणमङ्गलनामधेय ॥ १५ ॥
antaḥ sarasyurubalena pade gṛhīto . grāheṇa yūthapatirambujahasta ārtaḥ . āhedamādipuruṣākhilalokanātha . tīrthaśravaḥ śravaṇamaṅgalanāmadheya .. 15 ..
श्रुत्वा हरिस्तमरणार्थिनमप्रमेयः । चक्रायुधः पतगराजभुजाधिरूढः । चक्रेण नक्रवदनं विनिपाद्य तस्माद् । धस्ते प्रगृह्य भगवान् कृपयोज्जहार ॥ १६ ॥
śrutvā haristamaraṇārthinamaprameyaḥ . cakrāyudhaḥ patagarājabhujādhirūḍhaḥ . cakreṇa nakravadanaṃ vinipādya tasmād . dhaste pragṛhya bhagavān kṛpayojjahāra .. 16 ..
ज्यायान् गुणैरवरजोऽप्यदितेः सुतानां । लोकान् विचक्रम इमान् यदथाधियज्ञः । क्ष्मां वामनेन जगृहे त्रिपदच्छलेन । याच्ञामृते पथि चरन् प्रभुभिर्न चाल्यः ॥ १७ ॥
jyāyān guṇairavarajo'pyaditeḥ sutānāṃ . lokān vicakrama imān yadathādhiyajñaḥ . kṣmāṃ vāmanena jagṛhe tripadacchalena . yācñāmṛte pathi caran prabhubhirna cālyaḥ .. 17 ..
नार्थो बलेरयमुरुक्रमपादशौचम् । आपः शिखाधृतवतो विबुधाधिपत्यम् । यो वै प्रतिश्रुतमृते न चिकीर्षदन्यद् । आत्मानमङ्ग शिरसा हरयेऽभिमेने ॥ १८ ।
nārtho balerayamurukramapādaśaucam . āpaḥ śikhādhṛtavato vibudhādhipatyam . yo vai pratiśrutamṛte na cikīrṣadanyad . ātmānamaṅga śirasā haraye'bhimene .. 18 .
तुभ्यं च नारद भृशं भगवान्विवृद्ध । भावेन साधु परितुष्ट उवाच योगम् । ज्ञानं च भागवतमात्मसतत्त्वदीपं । यद्वासुदेवशरणा विदुरञ्जसैव ॥ १९ ॥
tubhyaṃ ca nārada bhṛśaṃ bhagavānvivṛddha . bhāvena sādhu parituṣṭa uvāca yogam . jñānaṃ ca bhāgavatamātmasatattvadīpaṃ . yadvāsudevaśaraṇā vidurañjasaiva .. 19 ..
चक्रं च दिक्ष्वविहतं दशसु स्वतेजो । मन्वन्तरेषु मनुवंशधरो बिभर्ति । दुष्टेषु राजसु दमं व्यदधात्स्वकीर्तिं । सत्ये त्रिपृष्ठ उशतीं प्रथयंश्चरित्रैः ॥ २० ॥
cakraṃ ca dikṣvavihataṃ daśasu svatejo . manvantareṣu manuvaṃśadharo bibharti . duṣṭeṣu rājasu damaṃ vyadadhātsvakīrtiṃ . satye tripṛṣṭha uśatīṃ prathayaṃścaritraiḥ .. 20 ..
धन्वन्तरिश्च भगवान् स्वयमेव कीर्तिः । नाम्ना नृणां पुरुरुजां रुज आशु हन्ति । यज्ञे च भागममृतायुरवावचन्ध । आयुश्च वेदमनुशास्त्यवतीर्य लोके ॥ २१ ॥
dhanvantariśca bhagavān svayameva kīrtiḥ . nāmnā nṛṇāṃ pururujāṃ ruja āśu hanti . yajñe ca bhāgamamṛtāyuravāvacandha . āyuśca vedamanuśāstyavatīrya loke .. 21 ..
क्षत्रं क्षयाय विधिनोपभृतं महात्मा । ब्रह्मध्रुगुज्झितपथं नरकार्तिलिप्सु । उद्धन्त्यसाववनिकण्टकमुग्रवीर्यः । त्रिःसप्तकृत्व उरुधारपरश्वधेन ॥ २२ ॥
kṣatraṃ kṣayāya vidhinopabhṛtaṃ mahātmā . brahmadhrugujjhitapathaṃ narakārtilipsu . uddhantyasāvavanikaṇṭakamugravīryaḥ . triḥsaptakṛtva urudhāraparaśvadhena .. 22 ..
अस्मत्प्रसादसुमुखः कलया कलेश । इक्ष्वाकुवंश अवतीर्य गुरोर्निदेशे । तिष्ठन् वनं सदयितानुज आविवेश । यस्मिन् विरुध्य दशकन्धर आर्तिमार्च्छत् ॥ २३ ॥
asmatprasādasumukhaḥ kalayā kaleśa . ikṣvākuvaṃśa avatīrya gurornideśe . tiṣṭhan vanaṃ sadayitānuja āviveśa . yasmin virudhya daśakandhara ārtimārcchat .. 23 ..
यस्मा अदादुदधिरूढभयाङ्गवेपो । मार्गं सपद्यरिपुरं हरवद् दिधक्षोः । दूरे सुहृन्मथितरोष सुशोणदृष्ट्या । तातप्यमानमकरोरगनक्रचक्रः ॥ २४ ॥
yasmā adādudadhirūḍhabhayāṅgavepo . mārgaṃ sapadyaripuraṃ haravad didhakṣoḥ . dūre suhṛnmathitaroṣa suśoṇadṛṣṭyā . tātapyamānamakaroraganakracakraḥ .. 24 ..
वक्षःस्थलस्पर्शरुग्णमहेन्द्रवाह । दन्तैर्विडम्बितककुब्जुष ऊढहासम् । सद्योऽसुभिः सह विनेष्यति दारहर्तुः । विस्फूर्जितैर्धनुष उच्चरतोऽधि सैन्ये ॥ २५ ॥
vakṣaḥsthalasparśarugṇamahendravāha . dantairviḍambitakakubjuṣa ūḍhahāsam . sadyo'subhiḥ saha vineṣyati dārahartuḥ . visphūrjitairdhanuṣa uccarato'dhi sainye .. 25 ..
भूमेः सुरेतरवरूथविमर्दितायाः । क्लेशव्ययाय कलया सितकृष्णकेशः । जातः करिष्यति जनानुपलक्ष्यमार्गः । कर्माणि चाऽऽत्ममहिमोपनिबन्धनानि ॥ २६ ॥
bhūmeḥ suretaravarūthavimarditāyāḥ . kleśavyayāya kalayā sitakṛṣṇakeśaḥ . jātaḥ kariṣyati janānupalakṣyamārgaḥ . karmāṇi cā''tmamahimopanibandhanāni .. 26 ..
तोकेन जीवहरणं यदुलूकिकायाः । त्रैमासिकस्य च पदा शकटोऽपवृत्तः । यद् रिङ्गतान्तरगतेन दिविस्पृशोर्वा । उन्मूलनं त्वितरथाऽर्जुनयोर्न भाव्यम् ॥ २७ ॥
tokena jīvaharaṇaṃ yadulūkikāyāḥ . traimāsikasya ca padā śakaṭo'pavṛttaḥ . yad riṅgatāntaragatena divispṛśorvā . unmūlanaṃ tvitarathā'rjunayorna bhāvyam .. 27 ..
यद्वै व्रजे व्रजपशून् विषतोयपीतान् । पालांस्त्वजीव यदनुग्रहदृष्टिवृष्ट्या । तच्छुद्धयेऽतिविषवीर्य विलोलजिह्वम् । उच्चाटयिष्यदुरगं विहरन् ह्रदिन्याम् ॥ २८ ॥
yadvai vraje vrajapaśūn viṣatoyapītān . pālāṃstvajīva yadanugrahadṛṣṭivṛṣṭyā . tacchuddhaye'tiviṣavīrya vilolajihvam . uccāṭayiṣyaduragaṃ viharan hradinyām .. 28 ..
तत्कर्म दिव्यमिव यन्निशि निःशयानं । दावाग्निना शुचिवने परिदह्यमाने । उन्नेष्यति व्रजमतोऽवसितान्तकालं । नेत्रे पिधाप्य सबलोऽनधिगम्यवीर्यः ॥ २९ ॥
tatkarma divyamiva yanniśi niḥśayānaṃ . dāvāgninā śucivane paridahyamāne . unneṣyati vrajamato'vasitāntakālaṃ . netre pidhāpya sabalo'nadhigamyavīryaḥ .. 29 ..
गृह्णीत यद् यदुपबन्धममुष्य माता । शुल्बं सुतस्य न तु तत् तदमुष्य माति । यज्जृम्भतोऽस्य वदने भुवनानि गोपी । संवीक्ष्य शंकितमनाः प्रतिबोधिताऽऽसीत् ॥ ३० ॥
gṛhṇīta yad yadupabandhamamuṣya mātā . śulbaṃ sutasya na tu tat tadamuṣya māti . yajjṛmbhato'sya vadane bhuvanāni gopī . saṃvīkṣya śaṃkitamanāḥ pratibodhitā''sīt .. 30 ..
नन्दं च मोक्ष्यति भयाद् वरुणस्य पाशात् । गोपान् बिलेषु पिहितान् मयसूनुना च । अह्न्यापृतं निशि शयानमतिश्रमेण । लोकं विकुण्ठ मुपनेष्यति गोकुलं स्म ॥ ३१ ॥
nandaṃ ca mokṣyati bhayād varuṇasya pāśāt . gopān bileṣu pihitān mayasūnunā ca . ahnyāpṛtaṃ niśi śayānamatiśrameṇa . lokaṃ vikuṇṭha mupaneṣyati gokulaṃ sma .. 31 ..
गोपैर्मखे प्रतिहते व्रजविप्लवाय । देवेऽभिवर्षति पशून् कृपया रिरक्षुः । धर्तोच्छिलीन्ध्रमिव सप्तदिनानि सप्त । वर्षो महीध्रमनघैककरे सलीलम् ॥ ३२ ॥
gopairmakhe pratihate vrajaviplavāya . deve'bhivarṣati paśūn kṛpayā rirakṣuḥ . dhartocchilīndhramiva saptadināni sapta . varṣo mahīdhramanaghaikakare salīlam .. 32 ..
क्रीडन् वने निशि निशाकररश्मिगौर्यां । रासोन्मुखः कलपदायतमूर्च्छितेन । उद्दीपितस्मररुजां व्रजभृद्वधूनां । हर्तुर्हरिष्यति शिरो धनदानुगस्य ॥ ३३ ॥
krīḍan vane niśi niśākararaśmigauryāṃ . rāsonmukhaḥ kalapadāyatamūrcchitena . uddīpitasmararujāṃ vrajabhṛdvadhūnāṃ . harturhariṣyati śiro dhanadānugasya .. 33 ..
ये च प्रलम्बखरदर्दुरकेश्यरिष्ट । मल्लेभकंसयवनाः कपिपौण्ड्रकाद्याः । अन्ये च शाल्वकुजबल्वलदन्तवक्र । सप्तोक्षशम्बरविदूरथ रुक्मिमुख्याः ॥ ३४ ॥
ye ca pralambakharadardurakeśyariṣṭa . mallebhakaṃsayavanāḥ kapipauṇḍrakādyāḥ . anye ca śālvakujabalvaladantavakra . saptokṣaśambaravidūratha rukmimukhyāḥ .. 34 ..
ये वा मृधे समितिशालिन आत्तचापाः । काम्बोजमत्स्यकुरुकैकयसृञ्जयाद्याः । यास्यन्त्यदर्शनमलं बलपार्थभीम । व्याजाह्वयेन हरिणा निलयं तदीयम् ॥ ३५ ॥
ye vā mṛdhe samitiśālina āttacāpāḥ . kāmbojamatsyakurukaikayasṛñjayādyāḥ . yāsyantyadarśanamalaṃ balapārthabhīma . vyājāhvayena hariṇā nilayaṃ tadīyam .. 35 ..
कालेन मीलितधियामवमृश्य नॄणां । स्तोकायुषां स्वनिगमो बत दूरपारः । आविर्हितस्त्वनुयुगं स हि सत्यवत्यां । वेदद्रुमं विटपशो विभजिष्यति स्म ॥ ३६ ॥
kālena mīlitadhiyāmavamṛśya nṝṇāṃ . stokāyuṣāṃ svanigamo bata dūrapāraḥ . āvirhitastvanuyugaṃ sa hi satyavatyāṃ . vedadrumaṃ viṭapaśo vibhajiṣyati sma .. 36 ..
देवद्विषां निगमवर्त्मनि निष्ठितानां । पूर्भिर्मयेन विहिताभिरदृश्यतूर्भिः । लोकान् घ्नतां मतिविमोहमतिप्रलोभं । वेषं विधाय बहु भाष्यत औपधर्म्यम् ॥ ३७ ॥
devadviṣāṃ nigamavartmani niṣṭhitānāṃ . pūrbhirmayena vihitābhiradṛśyatūrbhiḥ . lokān ghnatāṃ mativimohamatipralobhaṃ . veṣaṃ vidhāya bahu bhāṣyata aupadharmyam .. 37 ..
यर्ह्यालयेष्वपि सतां न हरेः कथाः स्युः । पाषण्डिनो द्विजजना वृषला नृदेवाः । स्वाहा स्वधा वषडिति स्म गिरो न यत्र । शास्ता भविष्यति कलेर्भगवान् युगान्ते ॥ ३८ ॥
yarhyālayeṣvapi satāṃ na hareḥ kathāḥ syuḥ . pāṣaṇḍino dvijajanā vṛṣalā nṛdevāḥ . svāhā svadhā vaṣaḍiti sma giro na yatra . śāstā bhaviṣyati kalerbhagavān yugānte .. 38 ..
सर्गे तपोऽहमृषयो नव ये प्रजेशाः । स्थाने च धर्ममखमन्वमरावनीशाः । अन्ते त्वधर्महरमन्युवशासुराद्या । मायाविभूतय इमाः पुरुशक्तिभाजः ॥ ३९ ॥
sarge tapo'hamṛṣayo nava ye prajeśāḥ . sthāne ca dharmamakhamanvamarāvanīśāḥ . ante tvadharmaharamanyuvaśāsurādyā . māyāvibhūtaya imāḥ puruśaktibhājaḥ .. 39 ..
विष्णोर्नु वीर्यगणनां कतमोऽर्हतीह । यः पार्थिवान्यपि कविर्विममे रजांसि । चस्कम्भ यः स्वरहसास्खलता त्रिपृष्ठं । यस्मात् त्रिसाम्यसदनाद् उरुकम्पयानम् ॥ ४० ॥
viṣṇornu vīryagaṇanāṃ katamo'rhatīha . yaḥ pārthivānyapi kavirvimame rajāṃsi . caskambha yaḥ svarahasāskhalatā tripṛṣṭhaṃ . yasmāt trisāmyasadanād urukampayānam .. 40 ..
नान्तं विदाम्यहममी मुनयोऽग्रजास्ते । मायाबलस्य पुरुषस्य कुतोऽपरे ये । गायन् गुणान् दशशतानन आदिदेवः । शेषोऽधुनापि समवस्यति नास्य पारम् ॥ ४१ ॥
nāntaṃ vidāmyahamamī munayo'grajāste . māyābalasya puruṣasya kuto'pare ye . gāyan guṇān daśaśatānana ādidevaḥ . śeṣo'dhunāpi samavasyati nāsya pāram .. 41 ..
येषां स एष भगवान् दययेदनन्तः । सर्वात्मनाऽश्रितपदो यदि निर्व्यलीकम् । ते दुस्तरामतितरन्ति च देवमायां । नैषां ममाहमिति धीः श्वशृगालभक्ष्ये ॥ ४२ ॥
yeṣāṃ sa eṣa bhagavān dayayedanantaḥ . sarvātmanā'śritapado yadi nirvyalīkam . te dustarāmatitaranti ca devamāyāṃ . naiṣāṃ mamāhamiti dhīḥ śvaśṛgālabhakṣye .. 42 ..
वेदाहमङ्ग परमस्य हि योगमायां । यूयं भवश्च भगवानथ दैत्यवर्यः । पत्नी मनोः स च मनुश्च तदात्मजाश्च । प्राचीनबर्हि ऋभुरङ्ग उत ध्रुवश्च ॥ ४३ ॥
vedāhamaṅga paramasya hi yogamāyāṃ . yūyaṃ bhavaśca bhagavānatha daityavaryaḥ . patnī manoḥ sa ca manuśca tadātmajāśca . prācīnabarhi ṛbhuraṅga uta dhruvaśca .. 43 ..
इक्ष्वाकुरैलमुचुकुन्दविदेहगाधि । रघ्वम्बरीषसगरा गयनाहुषाद्याः । मान्धात्रलर्कशतधन्वनुरन्तिदेवा । देवव्रतो बलिरमूर्त्तरयो दिलीपः ॥ ४४ ॥
ikṣvākurailamucukundavidehagādhi . raghvambarīṣasagarā gayanāhuṣādyāḥ . māndhātralarkaśatadhanvanurantidevā . devavrato baliramūrttarayo dilīpaḥ .. 44 ..
सौभर्युतङ्कशिबिदेवलपिप्पलाद । सारस्वतोद्धवपराशरभूरिषेणाः । येऽन्ये विभीषणहनूमदुपेन्द्रदत्त । पार्थार्ष्टिषेणविदुरश्रुतदेव वर्याः ॥ ४५ ॥
saubharyutaṅkaśibidevalapippalāda . sārasvatoddhavaparāśarabhūriṣeṇāḥ . ye'nye vibhīṣaṇahanūmadupendradatta . pārthārṣṭiṣeṇaviduraśrutadeva varyāḥ .. 45 ..
ते वै विदन्त्यतितरन्ति च देवमायां । स्त्रीशूद्रहूणशबरा अपि पापजीवाः । यद्यद्भुतक्रम परायणशीलशिक्षाः । तिर्यग्जना अपि किमु श्रुतधारणा ये ॥ ४६ ॥
te vai vidantyatitaranti ca devamāyāṃ . strīśūdrahūṇaśabarā api pāpajīvāḥ . yadyadbhutakrama parāyaṇaśīlaśikṣāḥ . tiryagjanā api kimu śrutadhāraṇā ye .. 46 ..
शश्वत् प्रशान्तमभयं प्रतिबोधमात्रं । शुद्धं समं सदसतः परमात्मतत्त्वम् । शब्दो न यत्र पुरुकारकवान् क्रियार्थो । माया परैत्यभिमुखे च विलज्जमाना ॥ ४७ ॥
śaśvat praśāntamabhayaṃ pratibodhamātraṃ . śuddhaṃ samaṃ sadasataḥ paramātmatattvam . śabdo na yatra purukārakavān kriyārtho . māyā paraityabhimukhe ca vilajjamānā .. 47 ..
तद्वै पदं भगवतः परमस्य पुंसो । ब्रह्मेति यद्विदुरजस्रसुखं विशोकम् । सध्र्यङ् नियम्य यतयो यमकर्तहेतिं । जह्युः स्वराडिव निपानखनित्रमिन्द्रः ॥ ४८ ॥
tadvai padaṃ bhagavataḥ paramasya puṃso . brahmeti yadvidurajasrasukhaṃ viśokam . sadhryaṅ niyamya yatayo yamakartahetiṃ . jahyuḥ svarāḍiva nipānakhanitramindraḥ .. 48 ..
स श्रेयसामपि विभुर्भगवान् यतोऽस्य । भावस्वभावविहितस्य सतः प्रसिद्धिः । देहे स्वधातुविगमेऽनुविशीर्यमाणे । व्योमेव तत्र पुरुषो न विशीर्यतेऽजः ॥ ४९ ॥
sa śreyasāmapi vibhurbhagavān yato'sya . bhāvasvabhāvavihitasya sataḥ prasiddhiḥ . dehe svadhātuvigame'nuviśīryamāṇe . vyomeva tatra puruṣo na viśīryate'jaḥ .. 49 ..
(अनुष्टुप्)
सोऽयं तेऽभिहितस्तात भगवान् विश्वभावनः । समासेन हरेर्नान्यद् अन्यस्मात् सदसच्च यत् ॥ ५० ॥
so'yaṃ te'bhihitastāta bhagavān viśvabhāvanaḥ . samāsena harernānyad anyasmāt sadasacca yat .. 50 ..
इदं भागवतं नाम यन्मे भगवतोदितम् । सङ्ग्रहोऽयं विभूतीनां त्वमेतद् विपुली कुरु ॥ ५१ ॥
idaṃ bhāgavataṃ nāma yanme bhagavatoditam . saṅgraho'yaṃ vibhūtīnāṃ tvametad vipulī kuru .. 51 ..
राजोवाच
यथा हरौ भगवति नृणां भक्तिर्भविष्यति । सर्वात्मन्यखिलाधारे इति सङ्कल्प्य वर्णय ॥ ५२ ॥
yathā harau bhagavati nṛṇāṃ bhaktirbhaviṣyati . sarvātmanyakhilādhāre iti saṅkalpya varṇaya .. 52 ..
मायां वर्णयतोऽमुष्य ईश्वरस्यानुमोदतः । शृण्वतः श्रद्धया नित्यं माययाऽऽत्मा न मुह्यति ॥ ५3 ॥
māyāṃ varṇayato'muṣya īśvarasyānumodataḥ . śṛṇvataḥ śraddhayā nityaṃ māyayā''tmā na muhyati .. 53 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वितीयस्कंधे सप्तमोऽध्यायः ॥ ७ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ dvitīyaskaṃdhe saptamo'dhyāyaḥ .. 7 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In