| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

राजोवाच ।
ब्रह्मणा चोदितो ब्रह्मन् गुणाख्यानेऽगुणस्य च । यस्मै यस्मै यथा प्राह नारदो देवदर्शनः ॥ १ ॥
brahmaṇā codito brahman guṇākhyāne'guṇasya ca . yasmai yasmai yathā prāha nārado devadarśanaḥ .. 1 ..
(अनुष्टुप्)
एतत् वेदितुमिच्छामि तत्त्वं तत्त्वविदां वर । हरेरद्भुतवीर्यस्य कथा लोकसुमङ्गलाः ॥ २ ॥
etat veditumicchāmi tattvaṃ tattvavidāṃ vara . hareradbhutavīryasya kathā lokasumaṅgalāḥ .. 2 ..
कथयस्व महाभाग यथाऽहं अखिलात्मनि । कृष्णे निवेश्य निःसङ्गं मनस्त्यक्ष्ये कलेवरम् ॥ ३ ॥
kathayasva mahābhāga yathā'haṃ akhilātmani . kṛṣṇe niveśya niḥsaṅgaṃ manastyakṣye kalevaram .. 3 ..
शृण्वतः श्रद्धया नित्यं गृणतश्च स्वचेष्टितम् । कालेन नातिदीर्घेण भगवान्विशते हृदि ॥ ४ ॥
śṛṇvataḥ śraddhayā nityaṃ gṛṇataśca svaceṣṭitam . kālena nātidīrgheṇa bhagavānviśate hṛdi .. 4 ..
प्रविष्टः कर्णरन्ध्रेण स्वानां भावसरोरुहम् । धुनोति शमलं कृष्णः सलिलस्य यथा शरत् ॥ ५ ॥
praviṣṭaḥ karṇarandhreṇa svānāṃ bhāvasaroruham . dhunoti śamalaṃ kṛṣṇaḥ salilasya yathā śarat .. 5 ..
धौतात्मा पुरुषः कृष्ण पादमूलं न मुञ्चति । मुक्तसर्वपरिक्लेशः पान्थः स्वशरणं यथा ॥ ६ ॥
dhautātmā puruṣaḥ kṛṣṇa pādamūlaṃ na muñcati . muktasarvaparikleśaḥ pānthaḥ svaśaraṇaṃ yathā .. 6 ..
यदधातुमतो ब्रह्मन्देहारम्भोऽस्य धातुभिः । यदृच्छया हेतुना वा भवन्तो जानते यथा ॥ ७ ॥
yadadhātumato brahmandehārambho'sya dhātubhiḥ . yadṛcchayā hetunā vā bhavanto jānate yathā .. 7 ..
आसीद् यदुदरात्पद्मं लोकसंस्थानलक्षणम् । यावानयं वै पुरुष इयत्तावयवैः पृथक् । तावानसाविति प्रोक्तः संस्थावयववानिव ॥ ८ ॥
āsīd yadudarātpadmaṃ lokasaṃsthānalakṣaṇam . yāvānayaṃ vai puruṣa iyattāvayavaiḥ pṛthak . tāvānasāviti proktaḥ saṃsthāvayavavāniva .. 8 ..
अजः सृजति भूतानि भूतात्मा यदनुग्रहात् । ददृशे येन तद् रूपं नाभिपद्मसमुद्भवः ॥ ९ ॥
ajaḥ sṛjati bhūtāni bhūtātmā yadanugrahāt . dadṛśe yena tad rūpaṃ nābhipadmasamudbhavaḥ .. 9 ..
स चाऽपि यत्र पुरुषो विश्वस्थित्युद्भवाप्ययः । मुक्त्वाऽऽत्ममायां मायेशः शेते सर्वगुहाशयः ॥ १० ॥
sa cā'pi yatra puruṣo viśvasthityudbhavāpyayaḥ . muktvā''tmamāyāṃ māyeśaḥ śete sarvaguhāśayaḥ .. 10 ..
पुरुषावयवैर्लोकाः सपालाः पूर्वकल्पिताः । लोकैरमुष्यावयवाः सपालैरिति शुश्रुम ॥ ११ ॥
puruṣāvayavairlokāḥ sapālāḥ pūrvakalpitāḥ . lokairamuṣyāvayavāḥ sapālairiti śuśruma .. 11 ..
यावान् कल्पो विकल्पो वा यथा कालोऽनुमीयते । भूतभव्यभवच्छब्द आयुर्मानश्च यत् सतः ॥ १२ ॥
yāvān kalpo vikalpo vā yathā kālo'numīyate . bhūtabhavyabhavacchabda āyurmānaśca yat sataḥ .. 12 ..
कालस्यानुगतिर्या तु लक्ष्यतेऽण्वी बृहत्यपि । यावत्यः कर्मगतयो यादृशी द्विजसत्तम ॥ १३ ॥
kālasyānugatiryā tu lakṣyate'ṇvī bṛhatyapi . yāvatyaḥ karmagatayo yādṛśī dvijasattama .. 13 ..
यस्मिन् कर्मसमावायो यथा येनोपगृह्यते । गुणानां गुणिनाश्चैव परिणाममभीप्सताम् ॥ १४ ॥
yasmin karmasamāvāyo yathā yenopagṛhyate . guṇānāṃ guṇināścaiva pariṇāmamabhīpsatām .. 14 ..
भूपातालककुब्व्योम ग्रहनक्षत्रभूभृताम् । सरित्समुद्रद्वीपानां सम्भवश्चैतदोकसाम् ॥ १५ ॥
bhūpātālakakubvyoma grahanakṣatrabhūbhṛtām . saritsamudradvīpānāṃ sambhavaścaitadokasām .. 15 ..
प्रमाणमण्डकोशस्य बाह्याभ्यन्तरभेदतः । महतां चानुचरितं वर्णाश्रमविनिश्चयः ॥ १६ ॥
pramāṇamaṇḍakośasya bāhyābhyantarabhedataḥ . mahatāṃ cānucaritaṃ varṇāśramaviniścayaḥ .. 16 ..
युगानि युगमानश्च धर्मो यश्च युगे युगे । अवतारानुचरितं यदाश्चर्यतमं हरेः ॥ १७ ॥
yugāni yugamānaśca dharmo yaśca yuge yuge . avatārānucaritaṃ yadāścaryatamaṃ hareḥ .. 17 ..
नृणां साधारणो धर्मः सविशेषश्च यादृशः । श्रेणीनां राजर्षीणाञ्च धर्मः कृच्छ्रेषु जीवताम् ॥ १८ ॥
nṛṇāṃ sādhāraṇo dharmaḥ saviśeṣaśca yādṛśaḥ . śreṇīnāṃ rājarṣīṇāñca dharmaḥ kṛcchreṣu jīvatām .. 18 ..
तत्त्वानां परिसङ्ख्यानं लक्षणं हेतुलक्षणम् । पुरुषाराधनविधिः योगस्याध्यात्मिकस्य च ॥ १९ ॥
tattvānāṃ parisaṅkhyānaṃ lakṣaṇaṃ hetulakṣaṇam . puruṣārādhanavidhiḥ yogasyādhyātmikasya ca .. 19 ..
योगेश्वरैश्वर्यगतिः लिङ्गभङ्गस्तु योगिनाम् । वेदोपवेदधर्माणां इतिहासपुराणयोः ॥ २० ॥
yogeśvaraiśvaryagatiḥ liṅgabhaṅgastu yoginām . vedopavedadharmāṇāṃ itihāsapurāṇayoḥ .. 20 ..
सम्प्लवः सर्वभूतानां विक्रमः प्रतिसङ्क्रमः । इष्टापूर्तस्य काम्यानां त्रिवर्गस्य च यो विधिः ॥ २१ ॥
samplavaḥ sarvabhūtānāṃ vikramaḥ pratisaṅkramaḥ . iṣṭāpūrtasya kāmyānāṃ trivargasya ca yo vidhiḥ .. 21 ..
यश्चानुशायिनां सर्गः पाषण्डस्य च सम्भवः । आत्मनो बन्धमोक्षौ च व्यवस्थानं स्वरूपतः ॥ २२ ॥
yaścānuśāyināṃ sargaḥ pāṣaṇḍasya ca sambhavaḥ . ātmano bandhamokṣau ca vyavasthānaṃ svarūpataḥ .. 22 ..
यथात्मतन्त्रो भगवान् विक्रीडत्यात्ममायया । विसृज्य वा यथा मायां उदास्ते साक्षिवद्विभुः ॥ २३ ॥
yathātmatantro bhagavān vikrīḍatyātmamāyayā . visṛjya vā yathā māyāṃ udāste sākṣivadvibhuḥ .. 23 ..
सर्वमेतच्च भगवन् पृच्छतो मेऽनुपूर्वशः । तत्त्वतोऽर्हस्युदाहर्तुं प्रपन्नाय महामुने ॥ २४ ॥
sarvametacca bhagavan pṛcchato me'nupūrvaśaḥ . tattvato'rhasyudāhartuṃ prapannāya mahāmune .. 24 ..
अत्र प्रमाणं हि भवान् परमेष्ठी यथात्मभूः । अपरे चानुतिष्ठन्ति पूर्वेषां पूर्वजैः कृतम् ॥ २५ ॥
atra pramāṇaṃ hi bhavān parameṣṭhī yathātmabhūḥ . apare cānutiṣṭhanti pūrveṣāṃ pūrvajaiḥ kṛtam .. 25 ..
न मेऽसवः परायन्ति ब्रह्मन् अनशनादमी । पिबतोऽच्युतपीयूषं अन्यत्र कुपिताद् द्विजात् ॥ २६ ॥
na me'savaḥ parāyanti brahman anaśanādamī . pibato'cyutapīyūṣaṃ anyatra kupitād dvijāt .. 26 ..
श्रीसूत उवाच
स उपामन्त्रितो राज्ञा कथायामिति सत्पतेः । ब्रह्मरातो भृशं प्रीतो विष्णुरातेन संसदि ॥ २७ ॥
sa upāmantrito rājñā kathāyāmiti satpateḥ . brahmarāto bhṛśaṃ prīto viṣṇurātena saṃsadi .. 27 ..
प्राह भागवतं नाम पुराणं ब्रह्मसम्मितम् । ब्रह्मणे भगवत्प्रोक्तं ब्रह्मकल्प उपागते ॥ २८ ॥
prāha bhāgavataṃ nāma purāṇaṃ brahmasammitam . brahmaṇe bhagavatproktaṃ brahmakalpa upāgate .. 28 ..
यद्यत् परीक्षिदृषभः पाण्डूनामनुपृच्छति । आनुपूर्व्येण तत्सर्वं आख्यातुमुपचक्रमे ॥ २९ ॥
yadyat parīkṣidṛṣabhaḥ pāṇḍūnāmanupṛcchati . ānupūrvyeṇa tatsarvaṃ ākhyātumupacakrame .. 29 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वितीयस्कंधे अष्टमोऽध्यायः ॥ ८ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ dvitīyaskaṃdhe aṣṭamo'dhyāyaḥ .. 8 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In