राजोवाच ।
ब्रह्मणा चोदितो ब्रह्मन् गुणाख्यानेऽगुणस्य च । यस्मै यस्मै यथा प्राह नारदो देवदर्शनः ॥ १ ॥
brahmaṇā codito brahman guṇākhyāne'guṇasya ca | yasmai yasmai yathā prāha nārado devadarśanaḥ || 1 ||
(अनुष्टुप्)
एतत् वेदितुमिच्छामि तत्त्वं तत्त्वविदां वर । हरेरद्भुतवीर्यस्य कथा लोकसुमङ्गलाः ॥ २ ॥
etat veditumicchāmi tattvaṃ tattvavidāṃ vara | hareradbhutavīryasya kathā lokasumaṅgalāḥ || 2 ||
कथयस्व महाभाग यथाऽहं अखिलात्मनि । कृष्णे निवेश्य निःसङ्गं मनस्त्यक्ष्ये कलेवरम् ॥ ३ ॥
kathayasva mahābhāga yathā'haṃ akhilātmani | kṛṣṇe niveśya niḥsaṅgaṃ manastyakṣye kalevaram || 3 ||
शृण्वतः श्रद्धया नित्यं गृणतश्च स्वचेष्टितम् । कालेन नातिदीर्घेण भगवान्विशते हृदि ॥ ४ ॥
śṛṇvataḥ śraddhayā nityaṃ gṛṇataśca svaceṣṭitam | kālena nātidīrgheṇa bhagavānviśate hṛdi || 4 ||
प्रविष्टः कर्णरन्ध्रेण स्वानां भावसरोरुहम् । धुनोति शमलं कृष्णः सलिलस्य यथा शरत् ॥ ५ ॥
praviṣṭaḥ karṇarandhreṇa svānāṃ bhāvasaroruham | dhunoti śamalaṃ kṛṣṇaḥ salilasya yathā śarat || 5 ||
धौतात्मा पुरुषः कृष्ण पादमूलं न मुञ्चति । मुक्तसर्वपरिक्लेशः पान्थः स्वशरणं यथा ॥ ६ ॥
dhautātmā puruṣaḥ kṛṣṇa pādamūlaṃ na muñcati | muktasarvaparikleśaḥ pānthaḥ svaśaraṇaṃ yathā || 6 ||
यदधातुमतो ब्रह्मन्देहारम्भोऽस्य धातुभिः । यदृच्छया हेतुना वा भवन्तो जानते यथा ॥ ७ ॥
yadadhātumato brahmandehārambho'sya dhātubhiḥ | yadṛcchayā hetunā vā bhavanto jānate yathā || 7 ||
आसीद् यदुदरात्पद्मं लोकसंस्थानलक्षणम् । यावानयं वै पुरुष इयत्तावयवैः पृथक् । तावानसाविति प्रोक्तः संस्थावयववानिव ॥ ८ ॥
āsīd yadudarātpadmaṃ lokasaṃsthānalakṣaṇam | yāvānayaṃ vai puruṣa iyattāvayavaiḥ pṛthak | tāvānasāviti proktaḥ saṃsthāvayavavāniva || 8 ||
अजः सृजति भूतानि भूतात्मा यदनुग्रहात् । ददृशे येन तद् रूपं नाभिपद्मसमुद्भवः ॥ ९ ॥
ajaḥ sṛjati bhūtāni bhūtātmā yadanugrahāt | dadṛśe yena tad rūpaṃ nābhipadmasamudbhavaḥ || 9 ||
स चाऽपि यत्र पुरुषो विश्वस्थित्युद्भवाप्ययः । मुक्त्वाऽऽत्ममायां मायेशः शेते सर्वगुहाशयः ॥ १० ॥
sa cā'pi yatra puruṣo viśvasthityudbhavāpyayaḥ | muktvā''tmamāyāṃ māyeśaḥ śete sarvaguhāśayaḥ || 10 ||
पुरुषावयवैर्लोकाः सपालाः पूर्वकल्पिताः । लोकैरमुष्यावयवाः सपालैरिति शुश्रुम ॥ ११ ॥
puruṣāvayavairlokāḥ sapālāḥ pūrvakalpitāḥ | lokairamuṣyāvayavāḥ sapālairiti śuśruma || 11 ||
यावान् कल्पो विकल्पो वा यथा कालोऽनुमीयते । भूतभव्यभवच्छब्द आयुर्मानश्च यत् सतः ॥ १२ ॥
yāvān kalpo vikalpo vā yathā kālo'numīyate | bhūtabhavyabhavacchabda āyurmānaśca yat sataḥ || 12 ||
कालस्यानुगतिर्या तु लक्ष्यतेऽण्वी बृहत्यपि । यावत्यः कर्मगतयो यादृशी द्विजसत्तम ॥ १३ ॥
kālasyānugatiryā tu lakṣyate'ṇvī bṛhatyapi | yāvatyaḥ karmagatayo yādṛśī dvijasattama || 13 ||
यस्मिन् कर्मसमावायो यथा येनोपगृह्यते । गुणानां गुणिनाश्चैव परिणाममभीप्सताम् ॥ १४ ॥
yasmin karmasamāvāyo yathā yenopagṛhyate | guṇānāṃ guṇināścaiva pariṇāmamabhīpsatām || 14 ||
भूपातालककुब्व्योम ग्रहनक्षत्रभूभृताम् । सरित्समुद्रद्वीपानां सम्भवश्चैतदोकसाम् ॥ १५ ॥
bhūpātālakakubvyoma grahanakṣatrabhūbhṛtām | saritsamudradvīpānāṃ sambhavaścaitadokasām || 15 ||
प्रमाणमण्डकोशस्य बाह्याभ्यन्तरभेदतः । महतां चानुचरितं वर्णाश्रमविनिश्चयः ॥ १६ ॥
pramāṇamaṇḍakośasya bāhyābhyantarabhedataḥ | mahatāṃ cānucaritaṃ varṇāśramaviniścayaḥ || 16 ||
युगानि युगमानश्च धर्मो यश्च युगे युगे । अवतारानुचरितं यदाश्चर्यतमं हरेः ॥ १७ ॥
yugāni yugamānaśca dharmo yaśca yuge yuge | avatārānucaritaṃ yadāścaryatamaṃ hareḥ || 17 ||
नृणां साधारणो धर्मः सविशेषश्च यादृशः । श्रेणीनां राजर्षीणाञ्च धर्मः कृच्छ्रेषु जीवताम् ॥ १८ ॥
nṛṇāṃ sādhāraṇo dharmaḥ saviśeṣaśca yādṛśaḥ | śreṇīnāṃ rājarṣīṇāñca dharmaḥ kṛcchreṣu jīvatām || 18 ||
तत्त्वानां परिसङ्ख्यानं लक्षणं हेतुलक्षणम् । पुरुषाराधनविधिः योगस्याध्यात्मिकस्य च ॥ १९ ॥
tattvānāṃ parisaṅkhyānaṃ lakṣaṇaṃ hetulakṣaṇam | puruṣārādhanavidhiḥ yogasyādhyātmikasya ca || 19 ||
योगेश्वरैश्वर्यगतिः लिङ्गभङ्गस्तु योगिनाम् । वेदोपवेदधर्माणां इतिहासपुराणयोः ॥ २० ॥
yogeśvaraiśvaryagatiḥ liṅgabhaṅgastu yoginām | vedopavedadharmāṇāṃ itihāsapurāṇayoḥ || 20 ||
सम्प्लवः सर्वभूतानां विक्रमः प्रतिसङ्क्रमः । इष्टापूर्तस्य काम्यानां त्रिवर्गस्य च यो विधिः ॥ २१ ॥
samplavaḥ sarvabhūtānāṃ vikramaḥ pratisaṅkramaḥ | iṣṭāpūrtasya kāmyānāṃ trivargasya ca yo vidhiḥ || 21 ||
यश्चानुशायिनां सर्गः पाषण्डस्य च सम्भवः । आत्मनो बन्धमोक्षौ च व्यवस्थानं स्वरूपतः ॥ २२ ॥
yaścānuśāyināṃ sargaḥ pāṣaṇḍasya ca sambhavaḥ | ātmano bandhamokṣau ca vyavasthānaṃ svarūpataḥ || 22 ||
यथात्मतन्त्रो भगवान् विक्रीडत्यात्ममायया । विसृज्य वा यथा मायां उदास्ते साक्षिवद्विभुः ॥ २३ ॥
yathātmatantro bhagavān vikrīḍatyātmamāyayā | visṛjya vā yathā māyāṃ udāste sākṣivadvibhuḥ || 23 ||
सर्वमेतच्च भगवन् पृच्छतो मेऽनुपूर्वशः । तत्त्वतोऽर्हस्युदाहर्तुं प्रपन्नाय महामुने ॥ २४ ॥
sarvametacca bhagavan pṛcchato me'nupūrvaśaḥ | tattvato'rhasyudāhartuṃ prapannāya mahāmune || 24 ||
अत्र प्रमाणं हि भवान् परमेष्ठी यथात्मभूः । अपरे चानुतिष्ठन्ति पूर्वेषां पूर्वजैः कृतम् ॥ २५ ॥
atra pramāṇaṃ hi bhavān parameṣṭhī yathātmabhūḥ | apare cānutiṣṭhanti pūrveṣāṃ pūrvajaiḥ kṛtam || 25 ||
न मेऽसवः परायन्ति ब्रह्मन् अनशनादमी । पिबतोऽच्युतपीयूषं अन्यत्र कुपिताद् द्विजात् ॥ २६ ॥
na me'savaḥ parāyanti brahman anaśanādamī | pibato'cyutapīyūṣaṃ anyatra kupitād dvijāt || 26 ||
श्रीसूत उवाच
स उपामन्त्रितो राज्ञा कथायामिति सत्पतेः । ब्रह्मरातो भृशं प्रीतो विष्णुरातेन संसदि ॥ २७ ॥
sa upāmantrito rājñā kathāyāmiti satpateḥ | brahmarāto bhṛśaṃ prīto viṣṇurātena saṃsadi || 27 ||
प्राह भागवतं नाम पुराणं ब्रह्मसम्मितम् । ब्रह्मणे भगवत्प्रोक्तं ब्रह्मकल्प उपागते ॥ २८ ॥
prāha bhāgavataṃ nāma purāṇaṃ brahmasammitam | brahmaṇe bhagavatproktaṃ brahmakalpa upāgate || 28 ||
यद्यत् परीक्षिदृषभः पाण्डूनामनुपृच्छति । आनुपूर्व्येण तत्सर्वं आख्यातुमुपचक्रमे ॥ २९ ॥
yadyat parīkṣidṛṣabhaḥ pāṇḍūnāmanupṛcchati | ānupūrvyeṇa tatsarvaṃ ākhyātumupacakrame || 29 ||
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वितीयस्कंधे अष्टमोऽध्यायः ॥ ८ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ dvitīyaskaṃdhe aṣṭamo'dhyāyaḥ || 8 ||
ॐ श्री परमात्मने नमः