प्रवर्तते यत्र रजस्तमस्तयोः सत्त्वं च मिश्रं न च कालविक्रमः । न यत्र माया किमुतापरे हरेः अनुव्रता यत्र सुरासुरार्चिताः ॥ १० ॥
PADACHEDA
प्रवर्तते यत्र रजः तमः तयोः सत्त्वम् च मिश्रम् न च काल-विक्रमः । न यत्र माया किम् उत अपरे हरेः अनुव्रताः यत्र सुर-असुर-अर्चिताः ॥ १० ॥
TRANSLITERATION
pravartate yatra rajaḥ tamaḥ tayoḥ sattvam ca miśram na ca kāla-vikramaḥ . na yatra māyā kim uta apare hareḥ anuvratāḥ yatra sura-asura-arcitāḥ .. 10 ..
Learn the complete Diwali Puja Vidhi with mantras, meanings, and rituals dedicated to Shri Ganapati, Maa Lakshmi, and Kuber Deva — invoking prosperity, wisdom, and auspiciousness.