Bhagavata Purana

Adhyaya - 9

Suka's discourse, Chaturshloki Bhagavata

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीशुक उवाच ।
आत्ममायामृते राजन् पन्परस्यानुभवात्मनः । न घटेतार्थसम्बन्धः स्वप्नद्रष्टुरिवाञ्जसा ॥ १ ॥
ātmamāyāmṛte rājan panparasyānubhavātmanaḥ | na ghaṭetārthasambandhaḥ svapnadraṣṭurivāñjasā || 1 ||

Adhyaya:    9

Shloka :    1

(अनुष्टुप्)
बहुरूप इवाभाति मायया बहुरूपया । रममाणो गुणेष्वस्या ममाहमिति मन्यते ॥ २ ॥
bahurūpa ivābhāti māyayā bahurūpayā | ramamāṇo guṇeṣvasyā mamāhamiti manyate || 2 ||

Adhyaya:    9

Shloka :    2

यर्हि वाव महिम्नि स्वे परस्मिन् कालमाययोः । रमेत गतसम्मोहः त्यक्त्वोदास्ते तदोभयम् ॥ ३ ॥
yarhi vāva mahimni sve parasmin kālamāyayoḥ | rameta gatasammohaḥ tyaktvodāste tadobhayam || 3 ||

Adhyaya:    9

Shloka :    3

आत्मतत्त्वविशुद्ध्यर्थं यदाह भगवानृतम् । ब्रह्मणे दर्शयन् रूपं अव्यलीकव्रतादृतः ॥ ४ ॥
ātmatattvaviśuddhyarthaṃ yadāha bhagavānṛtam | brahmaṇe darśayan rūpaṃ avyalīkavratādṛtaḥ || 4 ||

Adhyaya:    9

Shloka :    4

स आदिदेवो जगतां परो गुरुः स्वधिष्ण्यमास्थाय सिसृक्षयैक्षत । तां नाध्यगछ्रद्दृशमत्र सम्मतां प्रपञ्चनिर्माणविधिर्यया भवेत् ॥ ५ ॥
sa ādidevo jagatāṃ paro guruḥ svadhiṣṇyamāsthāya sisṛkṣayaikṣata | tāṃ nādhyagachraddṛśamatra sammatāṃ prapañcanirmāṇavidhiryayā bhavet || 5 ||

Adhyaya:    9

Shloka :    5

स चिन्तयन् द्व्यक्षरमेकदाम्भसि उपाशृणोत् द्विर्गदितं वचो विभुः । स्पर्शेषु यत्षोडशमेकविंशं निष्किञ्चनानां नृप यद्धनं विदुः ॥ ६ ॥
sa cintayan dvyakṣaramekadāmbhasi upāśṛṇot dvirgaditaṃ vaco vibhuḥ | sparśeṣu yatṣoḍaśamekaviṃśaṃ niṣkiñcanānāṃ nṛpa yaddhanaṃ viduḥ || 6 ||

Adhyaya:    9

Shloka :    6

निशम्य तद्वक्तृदिदृक्षया दिशो विलोक्य तत्रान्यदपश्यमानः । स्वधिष्ण्यमास्थाय विमृश्य तद्धितं तपस्युपादिष्ट इवादधे मनः ॥ ७ ॥
niśamya tadvaktṛdidṛkṣayā diśo vilokya tatrānyadapaśyamānaḥ | svadhiṣṇyamāsthāya vimṛśya taddhitaṃ tapasyupādiṣṭa ivādadhe manaḥ || 7 ||

Adhyaya:    9

Shloka :    7

दिव्यं सहस्राब्दममोघदर्शनो जितानिलात्मा विजितोभयेन्द्रियः । अतप्यत स्माखिललोकतापनं तपस्तपीयांस्तपतां समाहितः ॥ ८ ॥
divyaṃ sahasrābdamamoghadarśano jitānilātmā vijitobhayendriyaḥ | atapyata smākhilalokatāpanaṃ tapastapīyāṃstapatāṃ samāhitaḥ || 8 ||

Adhyaya:    9

Shloka :    8

तस्मै स्वलोकं भगवान् सभाजितः सन्दर्शयामास परं न यत्परम् । व्यपेतसङ्क्लेशविमोहसाध्वसं स्वदृष्टवद्‌भिः विबुधैरभिष्टुतम् ॥ ९ ॥
tasmai svalokaṃ bhagavān sabhājitaḥ sandarśayāmāsa paraṃ na yatparam | vyapetasaṅkleśavimohasādhvasaṃ svadṛṣṭavad‌bhiḥ vibudhairabhiṣṭutam || 9 ||

Adhyaya:    9

Shloka :    9

प्रवर्तते यत्र रजस्तमस्तयोः सत्त्वं च मिश्रं न च कालविक्रमः । न यत्र माया किमुतापरे हरेः अनुव्रता यत्र सुरासुरार्चिताः ॥ १० ॥
pravartate yatra rajastamastayoḥ sattvaṃ ca miśraṃ na ca kālavikramaḥ | na yatra māyā kimutāpare hareḥ anuvratā yatra surāsurārcitāḥ || 10 ||

Adhyaya:    9

Shloka :    10

श्यामावदाताः शतपत्रलोचनाः पिशङ्गवस्त्राः सुरुचः सुपेशसः । सर्वे चतुर्बाहव उन्मिषन्मणि प्रवेकनिष्काभरणाः सुवर्चसः । प्रवालवैदूर्यमृणालवर्चसः परिस्फुरत्कुण्डल मौलिमालिनः ॥ ११ ॥
śyāmāvadātāḥ śatapatralocanāḥ piśaṅgavastrāḥ surucaḥ supeśasaḥ | sarve caturbāhava unmiṣanmaṇi pravekaniṣkābharaṇāḥ suvarcasaḥ | pravālavaidūryamṛṇālavarcasaḥ parisphuratkuṇḍala maulimālinaḥ || 11 ||

Adhyaya:    9

Shloka :    11

भ्राजिष्णुभिर्यः परितो विराजते लसद्विमानावलिभिर्महात्मनाम् । विद्योतमानः प्रमदोत्तमाद्युभिः सविद्युदभ्रावलिभिर्यथा नभः ॥ १२ ॥
bhrājiṣṇubhiryaḥ parito virājate lasadvimānāvalibhirmahātmanām | vidyotamānaḥ pramadottamādyubhiḥ savidyudabhrāvalibhiryathā nabhaḥ || 12 ||

Adhyaya:    9

Shloka :    12

श्रीर्यत्र रूपिण्युरुगायपादयोः करोति मानं बहुधा विभूतिभिः । प्रेङ्खं श्रिता या कुसुमाकरानुगैः विगीयमाना प्रियकर्म गायती ॥ १३ ॥
śrīryatra rūpiṇyurugāyapādayoḥ karoti mānaṃ bahudhā vibhūtibhiḥ | preṅkhaṃ śritā yā kusumākarānugaiḥ vigīyamānā priyakarma gāyatī || 13 ||

Adhyaya:    9

Shloka :    13

ददर्श तत्राखिलसात्वतां पतिं श्रियः पतिं यज्ञपतिं जगत्पतिम् । सुनंदनंदप्रबलार्हणादिभिः स्वपार्षदाग्रैः परिसेवितं विभुम् ॥ १४ ॥
dadarśa tatrākhilasātvatāṃ patiṃ śriyaḥ patiṃ yajñapatiṃ jagatpatim | sunaṃdanaṃdaprabalārhaṇādibhiḥ svapārṣadāgraiḥ parisevitaṃ vibhum || 14 ||

Adhyaya:    9

Shloka :    14

भृत्यप्रसादाभिमुखं दृगासवं प्रसन्नहासारुणलोचनाननम् । किरीटिनं कुण्डलिनं चतुर्भुजं पीतांशुकं वक्षसि लक्षितं श्रिया ॥ १५ ॥
bhṛtyaprasādābhimukhaṃ dṛgāsavaṃ prasannahāsāruṇalocanānanam | kirīṭinaṃ kuṇḍalinaṃ caturbhujaṃ pītāṃśukaṃ vakṣasi lakṣitaṃ śriyā || 15 ||

Adhyaya:    9

Shloka :    15

अध्यर्हणीयासनमास्थितं परं वृतं चतुःषोडशपञ्चशक्तिभिः । युक्तं भगैः स्वैरितरत्र चाध्रुवैः स्व एव धामन् रममाणमीश्वरम् ॥ १६ ॥
adhyarhaṇīyāsanamāsthitaṃ paraṃ vṛtaṃ catuḥṣoḍaśapañcaśaktibhiḥ | yuktaṃ bhagaiḥ svairitaratra cādhruvaiḥ sva eva dhāman ramamāṇamīśvaram || 16 ||

Adhyaya:    9

Shloka :    16

तद्दर्शनाह्लादपरिप्लुतान्तरो हृष्यत्तनुः प्रेमभराश्रुलोचनः । ननाम पादाम्बुजमस्य विश्वसृग् यत् पारमहंस्येन पथाधिगम्यते ॥ १७ ॥
taddarśanāhlādapariplutāntaro hṛṣyattanuḥ premabharāśrulocanaḥ | nanāma pādāmbujamasya viśvasṛg yat pāramahaṃsyena pathādhigamyate || 17 ||

Adhyaya:    9

Shloka :    17

तं प्रीयमाणं समुपस्थितं कविं प्रजाविसर्गे निजशासनार्हणम् । बभाष ईषत्स्मितशोचिषा गिरा प्रियः प्रियं प्रीतमनाः करे स्पृशन् ॥ १८ ॥
taṃ prīyamāṇaṃ samupasthitaṃ kaviṃ prajāvisarge nijaśāsanārhaṇam | babhāṣa īṣatsmitaśociṣā girā priyaḥ priyaṃ prītamanāḥ kare spṛśan || 18 ||

Adhyaya:    9

Shloka :    18

श्रीभगवानुवाच ।
त्वयाहं तोषितः सम्यग् वेदगर्भ सिसृक्षया । चिरं भृतेन तपसा दुस्तोषः कूटयोगिनाम् ॥ १९ ॥
tvayāhaṃ toṣitaḥ samyag vedagarbha sisṛkṣayā | ciraṃ bhṛtena tapasā dustoṣaḥ kūṭayoginām || 19 ||

Adhyaya:    9

Shloka :    19

(अनुष्टुप्)
वरं वरय भद्रं ते वरेशं माभिवाञ्छितम् । ब्रह्मञ्छ्रेयः परिश्रामः पुंसां मद्दर्शनावधिः ॥ २० ॥
varaṃ varaya bhadraṃ te vareśaṃ mābhivāñchitam | brahmañchreyaḥ pariśrāmaḥ puṃsāṃ maddarśanāvadhiḥ || 20 ||

Adhyaya:    9

Shloka :    20

मनीषितानुभावोऽयं मम लोकावलोकनम् । यदुपश्रुत्य रहसि चकर्थ परमं तपः ॥ २१ ॥
manīṣitānubhāvo'yaṃ mama lokāvalokanam | yadupaśrutya rahasi cakartha paramaṃ tapaḥ || 21 ||

Adhyaya:    9

Shloka :    21

प्रत्यादिष्टं मया तत्र त्वयि कर्मविमोहिते । तपो मे हृदयं साक्षाद् आत्माऽहं तपसोऽनघ ॥ २२ ॥
pratyādiṣṭaṃ mayā tatra tvayi karmavimohite | tapo me hṛdayaṃ sākṣād ātmā'haṃ tapaso'nagha || 22 ||

Adhyaya:    9

Shloka :    22

सृजामि तपसैवेदं ग्रसामि तपसा पुनः । बिभर्मि तपसा विश्वं वीर्यं मे दुश्चरं तपः ॥ २३ ॥
sṛjāmi tapasaivedaṃ grasāmi tapasā punaḥ | bibharmi tapasā viśvaṃ vīryaṃ me duścaraṃ tapaḥ || 23 ||

Adhyaya:    9

Shloka :    23

ब्रह्मोवाच
भगवन् सर्वभूतानां अध्यक्षोऽवस्थितो गुहाम् । वेद ह्यप्रतिरुद्धेन प्रज्ञानेन चिकीर्षितम् ॥ २४ ॥
bhagavan sarvabhūtānāṃ adhyakṣo'vasthito guhām | veda hyapratiruddhena prajñānena cikīrṣitam || 24 ||

Adhyaya:    9

Shloka :    24

तथापि नाथमानस्य नाथ नाथय नाथितम् । परावरे यथा रूपे जानीयां ते त्वरूपिणः ॥ २५ ॥
tathāpi nāthamānasya nātha nāthaya nāthitam | parāvare yathā rūpe jānīyāṃ te tvarūpiṇaḥ || 25 ||

Adhyaya:    9

Shloka :    25

यथात्ममायायोगेन नानाशक्त्युपबृंहितम् । विलुम्पन् विसृजन् गृह्णन् बिभ्रदात्मानमात्मना ॥ २६ ॥
yathātmamāyāyogena nānāśaktyupabṛṃhitam | vilumpan visṛjan gṛhṇan bibhradātmānamātmanā || 26 ||

Adhyaya:    9

Shloka :    26

क्रीडस्यमोघसङ्कल्प ऊर्णनाभिर्यथोर्णुते । तथा तद्विषयां धेहि मनीषां मयि माधव ॥ २७ ॥
krīḍasyamoghasaṅkalpa ūrṇanābhiryathorṇute | tathā tadviṣayāṃ dhehi manīṣāṃ mayi mādhava || 27 ||

Adhyaya:    9

Shloka :    27

भगवच्छिक्षितमहं करवाणि ह्यतन्द्रितः । नेहमानः प्रजासर्गं बध्येयं यदनुग्रहात् ॥ २८ ॥
bhagavacchikṣitamahaṃ karavāṇi hyatandritaḥ | nehamānaḥ prajāsargaṃ badhyeyaṃ yadanugrahāt || 28 ||

Adhyaya:    9

Shloka :    28

यावत्सखा सख्युरिवेश ते कृतः प्रजाविसर्गे विभजामि भो जनम् । अविक्लबस्ते परिकर्मणि स्थितो मा मे समुन्नद्धमदोऽजमानिनः ॥ २९ ॥
yāvatsakhā sakhyuriveśa te kṛtaḥ prajāvisarge vibhajāmi bho janam | aviklabaste parikarmaṇi sthito mā me samunnaddhamado'jamāninaḥ || 29 ||

Adhyaya:    9

Shloka :    29

ज्ञानं परमगुह्यं मे यद्विज्ञानसमन्वितम् । सरहस्यं तदङ्गं च गृहाण गदितं मया ॥ ३० ॥
jñānaṃ paramaguhyaṃ me yadvijñānasamanvitam | sarahasyaṃ tadaṅgaṃ ca gṛhāṇa gaditaṃ mayā || 30 ||

Adhyaya:    9

Shloka :    30

श्रीभगवानुवाच ।
यावानहं यथाभावो यद् रूपगुणकर्मकः । तथैव तत्त्वविज्ञानं अस्तु ते मदनुग्रहात् ॥ ३१ ॥
yāvānahaṃ yathābhāvo yad rūpaguṇakarmakaḥ | tathaiva tattvavijñānaṃ astu te madanugrahāt || 31 ||

Adhyaya:    9

Shloka :    31

(अनुष्टुप्)
अहमेवासमेकोऽग्रे नान्यत् यत्सदसत्परम् । पश्चादहं यदेतच्च योऽवशिष्येत सोऽस्म्यहम् ॥ ३२ ॥
ahamevāsameko'gre nānyat yatsadasatparam | paścādahaṃ yadetacca yo'vaśiṣyeta so'smyaham || 32 ||

Adhyaya:    9

Shloka :    32

ऋतेऽर्थं यत्प्रतीयेत न प्रतीयेत चात्मनि । तद्विद्याद् आत्मनो मायां यथाभासो यथा तमः ॥ ३३ ॥
ṛte'rthaṃ yatpratīyeta na pratīyeta cātmani | tadvidyād ātmano māyāṃ yathābhāso yathā tamaḥ || 33 ||

Adhyaya:    9

Shloka :    33

यथा महान्ति भूतानि भूतेषूच्चावचेष्वनु । प्रविष्टानि अप्रविष्टानि तथा तेषु न तेष्वहम् ॥ ३४ ॥
yathā mahānti bhūtāni bhūteṣūccāvaceṣvanu | praviṣṭāni apraviṣṭāni tathā teṣu na teṣvaham || 34 ||

Adhyaya:    9

Shloka :    34

एतावदेव जिज्ञास्यं तत्त्वजिज्ञासुनाऽऽत्मनः । अन्वयव्यतिरेकाभ्यां यत्स्यात् सर्वत्र सर्वदा ॥ ३५ ॥
etāvadeva jijñāsyaṃ tattvajijñāsunā''tmanaḥ | anvayavyatirekābhyāṃ yatsyāt sarvatra sarvadā || 35 ||

Adhyaya:    9

Shloka :    35

एतन्मतं समातिष्ठ परमेण समाधिना । भवान् कल्पविकल्पेषु न विमुह्यति कर्हिचित् ॥ ३६ ॥
etanmataṃ samātiṣṭha parameṇa samādhinā | bhavān kalpavikalpeṣu na vimuhyati karhicit || 36 ||

Adhyaya:    9

Shloka :    36

श्रीशुक उवाच ।
सम्प्रदिश्यैवमजनो जनानां परमेष्ठिनम् । पश्यतः तस्य तद् रूपं आत्मनो न्यरुणद्धरिः ॥ ३७ ॥
sampradiśyaivamajano janānāṃ parameṣṭhinam | paśyataḥ tasya tad rūpaṃ ātmano nyaruṇaddhariḥ || 37 ||

Adhyaya:    9

Shloka :    37

अन्तर्हितेन्द्रियार्थाय हरये विहिताञ्जलिः । सर्वभूतमयो विश्वं ससर्जेदं स पूर्ववत् ॥ ३८ ॥
antarhitendriyārthāya haraye vihitāñjaliḥ | sarvabhūtamayo viśvaṃ sasarjedaṃ sa pūrvavat || 38 ||

Adhyaya:    9

Shloka :    38

प्रजापतिर्धर्मपतिः एकदा नियमान् यमान् । भद्रं प्रजानामन्विच्छन् नातिष्ठत्स्वार्थकाम्यया ॥ ३९ ॥
prajāpatirdharmapatiḥ ekadā niyamān yamān | bhadraṃ prajānāmanvicchan nātiṣṭhatsvārthakāmyayā || 39 ||

Adhyaya:    9

Shloka :    39

तं नारदः प्रियतमो रिक्थादानामनुव्रतः । शुश्रूषमाणः शीलेन प्रश्रयेण दमेन च ॥ ४० ॥
taṃ nāradaḥ priyatamo rikthādānāmanuvrataḥ | śuśrūṣamāṇaḥ śīlena praśrayeṇa damena ca || 40 ||

Adhyaya:    9

Shloka :    40

मायां विविदिषन् विष्णोः मायेशस्य महामुनिः । महाभागवतो राजन् पितरं पर्यतोषयत् ॥ ४१ ॥
māyāṃ vividiṣan viṣṇoḥ māyeśasya mahāmuniḥ | mahābhāgavato rājan pitaraṃ paryatoṣayat || 41 ||

Adhyaya:    9

Shloka :    41

तुष्टं निशाम्य पितरं लोकानां प्रपितामहम् । देवर्षिः परिपप्रच्छ भवान् यन्मानुपृच्छति ॥ ४२ ॥
tuṣṭaṃ niśāmya pitaraṃ lokānāṃ prapitāmaham | devarṣiḥ paripapraccha bhavān yanmānupṛcchati || 42 ||

Adhyaya:    9

Shloka :    42

तस्मा इदं भागवतं पुराणं दशलक्षणम् । प्रोक्तं भगवता प्राह प्रीतः पुत्राय भूतकृत् ॥ ४३ ॥
tasmā idaṃ bhāgavataṃ purāṇaṃ daśalakṣaṇam | proktaṃ bhagavatā prāha prītaḥ putrāya bhūtakṛt || 43 ||

Adhyaya:    9

Shloka :    43

नारदः प्राह मुनये सरस्वत्यास्तटे नृप । ध्यायते ब्रह्म परमं व्यासाय अमिततेजसे ॥ ४४ ॥
nāradaḥ prāha munaye sarasvatyāstaṭe nṛpa | dhyāyate brahma paramaṃ vyāsāya amitatejase || 44 ||

Adhyaya:    9

Shloka :    44

यदुताहं त्वया पृष्टो वैराजात्पुरुषादिदम् । यथासीत् तदुपाख्यास्ते प्रश्नान् अन्यांश्च कृत्स्नशः ॥ ४५ ॥
yadutāhaṃ tvayā pṛṣṭo vairājātpuruṣādidam | yathāsīt tadupākhyāste praśnān anyāṃśca kṛtsnaśaḥ || 45 ||

Adhyaya:    9

Shloka :    45

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां द्वितीयस्कंधे नवमोऽध्यायः ॥ ९ ॥
iti śrīmad‌bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ dvitīyaskaṃdhe navamo'dhyāyaḥ || 9 ||

Adhyaya:    9

Shloka :    46

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In