| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

अथेममर्थं पृच्छामो भवन्तं बहुवित्तमम्। समस्ततन्त्रराद्धान्ते भवान् भागवततत्त्ववित् १।
athemamarthaṃ pṛcchāmo bhavantaṃ bahuvittamam. samastatantrarāddhānte bhavān bhāgavatatattvavit 1.
तान्त्रिकाः परिचर्यायां केवलस्य श्रियः पतेः। अङ्गोपाङ्गायुधाकल्पं कल्पयन्ति यथा च यैः २।
tāntrikāḥ paricaryāyāṃ kevalasya śriyaḥ pateḥ. aṅgopāṅgāyudhākalpaṃ kalpayanti yathā ca yaiḥ 2.
तन्नो वर्णय भद्रं ते क्रियायोगं बुभुत्सताम्। येन क्रियानैपुणेन मर्त्यो यायादमर्त्यताम् ३।
tanno varṇaya bhadraṃ te kriyāyogaṃ bubhutsatām. yena kriyānaipuṇena martyo yāyādamartyatām 3.
सूत उवाच।
नमस्कृत्य गुरून्वक्ष्ये विभूतीर्वैष्णवीरपि। याः प्रोक्ता वेदतन्त्राभ्यामाचार्यैः पद्मजादिभिः ४।
namaskṛtya gurūnvakṣye vibhūtīrvaiṣṇavīrapi. yāḥ proktā vedatantrābhyāmācāryaiḥ padmajādibhiḥ 4.
मायाद्यैर्नवभिस्तत्त्वैः स विकारमयो विराट्। निर्मितो दृश्यते यत्र सचित्के भुवनत्रयम् ५।
māyādyairnavabhistattvaiḥ sa vikāramayo virāṭ. nirmito dṛśyate yatra sacitke bhuvanatrayam 5.
एतद्वै पौरुषं रूपं भूः पादौ द्यौः शिरो नभः। नाभिः सूर्योऽक्षिणी नासे वायुः कर्णौ दिशः प्रभोः ६।
etadvai pauruṣaṃ rūpaṃ bhūḥ pādau dyauḥ śiro nabhaḥ. nābhiḥ sūryo'kṣiṇī nāse vāyuḥ karṇau diśaḥ prabhoḥ 6.
प्रजापतिः प्रजननमपानो मृत्युरीशितुः। तद्बाहवो लोकपाला मनश्चन्द्रो भ्रुवौ यमः ७।
prajāpatiḥ prajananamapāno mṛtyurīśituḥ. tadbāhavo lokapālā manaścandro bhruvau yamaḥ 7.
लज्जोत्तरोऽधरो लोभो दन्ता ज्योत्स्ना स्मयो भ्रमः। रोमाणि भूरुहा भूम्नो मेघाः पुरुषमूर्धजाः ८।
lajjottaro'dharo lobho dantā jyotsnā smayo bhramaḥ. romāṇi bhūruhā bhūmno meghāḥ puruṣamūrdhajāḥ 8.
यावानयं वै पुरुषो यावत्या संस्थया मितः। तावानसावपि महापुरुषो लोकसंस्थया ९।
yāvānayaṃ vai puruṣo yāvatyā saṃsthayā mitaḥ. tāvānasāvapi mahāpuruṣo lokasaṃsthayā 9.
कौस्तुभव्यपदेशेन स्वात्मज्योतिर्बिभर्त्यजः। तत्प्रभा व्यापिनी साक्षात्श्रीवत्समुरसा विभुः १०।
kaustubhavyapadeśena svātmajyotirbibhartyajaḥ. tatprabhā vyāpinī sākṣātśrīvatsamurasā vibhuḥ 10.
स्वमायां वनमालाख्यां नानागुणमयीं दधत्। वासश्छन्दोमयं पीतं ब्रह्मसूत्रं त्रिवृत्स्वरम् ११।
svamāyāṃ vanamālākhyāṃ nānāguṇamayīṃ dadhat. vāsaśchandomayaṃ pītaṃ brahmasūtraṃ trivṛtsvaram 11.
बिभर्ति साङ्ख्यं योगं च देवो मकरकुण्डले। मौलिं पदं पारमेष्ठ्यं सर्वलोकाभयङ्करम् १२।
bibharti sāṅkhyaṃ yogaṃ ca devo makarakuṇḍale. mauliṃ padaṃ pārameṣṭhyaṃ sarvalokābhayaṅkaram 12.
अव्याकृतमनन्ताख्यमासनं यदधिष्ठितः। धर्मज्ञानादिभिर्युक्तं सत्त्वं पद्ममिहोच्यते १३।
avyākṛtamanantākhyamāsanaṃ yadadhiṣṭhitaḥ. dharmajñānādibhiryuktaṃ sattvaṃ padmamihocyate 13.
ओजःसहोबलयुतं मुख्यतत्त्वं गदां दधत्। अपां तत्त्वं दरवरं तेजस्तत्त्वं सुदर्शनम् १४।
ojaḥsahobalayutaṃ mukhyatattvaṃ gadāṃ dadhat. apāṃ tattvaṃ daravaraṃ tejastattvaṃ sudarśanam 14.
नभोनिभं नभस्तत्त्वमसिं चर्म तमोमयम्। कालरूपं धनुः शार्ङ्गं तथा कर्ममयेषुधिम् १५।
nabhonibhaṃ nabhastattvamasiṃ carma tamomayam. kālarūpaṃ dhanuḥ śārṅgaṃ tathā karmamayeṣudhim 15.
इन्द्रियाणि शरानाहुराकूतीरस्य स्यन्दनम्। तन्मात्राण्यस्याभिव्यक्तिं मुद्रयार्थक्रियात्मताम् १६।
indriyāṇi śarānāhurākūtīrasya syandanam. tanmātrāṇyasyābhivyaktiṃ mudrayārthakriyātmatām 16.
मण्डलं देवयजनं दीक्षा संस्कार आत्मनः। परिचर्या भगवत आत्मनो दुरितक्षयः १७।
maṇḍalaṃ devayajanaṃ dīkṣā saṃskāra ātmanaḥ. paricaryā bhagavata ātmano duritakṣayaḥ 17.
भगवान्भगशब्दार्थं लीलाकमलमुद्वहन्। धर्मं यशश्च भगवांश्चामरव्यजनेऽभजत् १८।
bhagavānbhagaśabdārthaṃ līlākamalamudvahan. dharmaṃ yaśaśca bhagavāṃścāmaravyajane'bhajat 18.
आतपत्रं तु वैकुण्ठं द्विजा धामाकुतोभयम्। त्रिवृद्वेदः सुपर्णाख्यो यज्ञं वहति पूरुषम् १९।
ātapatraṃ tu vaikuṇṭhaṃ dvijā dhāmākutobhayam. trivṛdvedaḥ suparṇākhyo yajñaṃ vahati pūruṣam 19.
अनपायिनी भगवती श्रीः साक्षादात्मनो हरेः। विष्वक्सेनस्तन्त्रमूर्तिर्विदितः पार्षदाधिपः। नन्दादयोऽष्टौ द्वाःस्थाश्च तेऽणिमाद्या हरेर्गुणाः २०।
anapāyinī bhagavatī śrīḥ sākṣādātmano hareḥ. viṣvaksenastantramūrtirviditaḥ pārṣadādhipaḥ. nandādayo'ṣṭau dvāḥsthāśca te'ṇimādyā harerguṇāḥ 20.
वासुदेवः सङ्कर्षणः प्रद्युम्नः पुरुषः स्वयम्। अनिरुद्ध इति ब्रह्मन्मूर्तिव्यूहोऽभिधीयते २१।
vāsudevaḥ saṅkarṣaṇaḥ pradyumnaḥ puruṣaḥ svayam. aniruddha iti brahmanmūrtivyūho'bhidhīyate 21.
स विश्वस्तैजसः प्राज्ञस्तुरीय इति वृत्तिभिः। अर्थेन्द्रियाशयज्ञानैर्भगवान्परिभाव्यते २२।
sa viśvastaijasaḥ prājñasturīya iti vṛttibhiḥ. arthendriyāśayajñānairbhagavānparibhāvyate 22.
अङ्गोपाङ्गायुधाकल्पैर्भगवांस्तच्चतुष्टयम्। बिभर्ति स्म चतुर्मूर्तिर्भगवान्हरिरीश्वरः २३।
aṅgopāṅgāyudhākalpairbhagavāṃstaccatuṣṭayam. bibharti sma caturmūrtirbhagavānharirīśvaraḥ 23.
द्विजभ स एष ब्रह्मयोनिः स्वयंदृक्। स्वमहिमपरिपूर्णो मायया च स्वयैतत्। सृजति हरति पातीत्याख्ययानावृताक्षो। विवृत इव निरुक्तस्तत्परैरात्मलभ्यः २४।
dvijabha sa eṣa brahmayoniḥ svayaṃdṛk. svamahimaparipūrṇo māyayā ca svayaitat. sṛjati harati pātītyākhyayānāvṛtākṣo. vivṛta iva niruktastatparairātmalabhyaḥ 24.
श्रीकृष्ण कृष्णसख वृष्ण्यृषभावनिध्रुग्। राजन्यवंशदहनानपवर्गवीर्य। गोविन्द गोपवनिताव्रजभृत्यगीत। तीर्थश्रवः श्रवणमङ्गल पाहि भृत्यान् २५।
śrīkṛṣṇa kṛṣṇasakha vṛṣṇyṛṣabhāvanidhrug. rājanyavaṃśadahanānapavargavīrya. govinda gopavanitāvrajabhṛtyagīta. tīrthaśravaḥ śravaṇamaṅgala pāhi bhṛtyān 25.
य इदं कल्य उत्थाय महापुरुषलक्षणम्। तच्चित्तः प्रयतो जप्त्वा ब्रह्म वेद गुहाशयम् २६।
ya idaṃ kalya utthāya mahāpuruṣalakṣaṇam. taccittaḥ prayato japtvā brahma veda guhāśayam 26.
श्रीशौनक उवाच।
शुको यदाह भगवान्विष्णुराताय शृण्वते। सौरो गणो मासि मासि नाना वसति सप्तकः २७।
śuko yadāha bhagavānviṣṇurātāya śṛṇvate. sauro gaṇo māsi māsi nānā vasati saptakaḥ 27.
तेषां नामानि कर्माणि नियुक्तानामधीश्वरैः। ब्रूहि नः श्रद्दधानानां व्यूहं सूर्यात्मनो हरेः २८।
teṣāṃ nāmāni karmāṇi niyuktānāmadhīśvaraiḥ. brūhi naḥ śraddadhānānāṃ vyūhaṃ sūryātmano hareḥ 28.
सूत उवाच।
अनाद्यविद्यया विष्णोरात्मनः सर्वदेहिनाम्। निर्मितो लोकतन्त्रोऽयं लोकेषु परिवर्तते २९।
anādyavidyayā viṣṇorātmanaḥ sarvadehinām. nirmito lokatantro'yaṃ lokeṣu parivartate 29.
एक एव हि लोकानां सूर्य आत्मादिकृद्धरिः। सर्ववेदक्रियामूलमृषिभिर्बहुधोदितः ३०।
eka eva hi lokānāṃ sūrya ātmādikṛddhariḥ. sarvavedakriyāmūlamṛṣibhirbahudhoditaḥ 30.
कालो देशः क्रिया कर्ता करणं कार्यमागमः। द्रव्यं फलमिति ब्रह्मन्नवधोक्तोऽजया हरिः ३१।
kālo deśaḥ kriyā kartā karaṇaṃ kāryamāgamaḥ. dravyaṃ phalamiti brahmannavadhokto'jayā hariḥ 31.
मध्वादिषु द्वादशसु भगवान्कालरूपधृक्। लोकतन्त्राय चरति पृथग्द्वादशभिर्गणैः ३२।
madhvādiṣu dvādaśasu bhagavānkālarūpadhṛk. lokatantrāya carati pṛthagdvādaśabhirgaṇaiḥ 32.
धाता[1] कृतस्थली हेतिर्वासुकी रथकृन्मुने। पुलस्त्यस्तुम्बुरुरिति मधुमासं नयन्त्यमी ३३।
dhātā[1] kṛtasthalī hetirvāsukī rathakṛnmune. pulastyastumbururiti madhumāsaṃ nayantyamī 33.
अर्यमा पुलहोऽथौजाः प्रहेतिः पुञ्जिकस्थली। नारदः कच्छनीरश्च नयन्त्येते स्म माधवम् ३४।
aryamā pulaho'thaujāḥ prahetiḥ puñjikasthalī. nāradaḥ kacchanīraśca nayantyete sma mādhavam 34.
मित्रोऽत्रिः पौरुषेयोऽथ तक्षको मेनका हहाः। रथस्वन इति ह्येते शुक्रमासं नयन्त्यमी ३५।
mitro'triḥ pauruṣeyo'tha takṣako menakā hahāḥ. rathasvana iti hyete śukramāsaṃ nayantyamī 35.
वसिष्ठो वरुणो रम्भा सहजन्यस्तथा हुहूः। शुक्रश्चित्रस्वनश्चैव शुचिमासं नयन्त्यमी ३६।
vasiṣṭho varuṇo rambhā sahajanyastathā huhūḥ. śukraścitrasvanaścaiva śucimāsaṃ nayantyamī 36.
इन्द्रो विश्वावसुः श्रोता एलापत्रस्तथाङ्गिराः। प्रम्लोचा राक्षसो वर्यो नभोमासं नयन्त्यमी ३७।
indro viśvāvasuḥ śrotā elāpatrastathāṅgirāḥ. pramlocā rākṣaso varyo nabhomāsaṃ nayantyamī 37.
विवस्वानुग्रसेनश्च व्याघ्र आसारणो भृगुः। अनुम्लोचा शङ्खपालो नभस्याख्यं नयन्त्यमी ३८।
vivasvānugrasenaśca vyāghra āsāraṇo bhṛguḥ. anumlocā śaṅkhapālo nabhasyākhyaṃ nayantyamī 38.
पूषा धनञ्जयो वातः सुषेणः सुरुचिस्तथा। घृताची गौतमश्चेति तपोमासं नयन्त्यमी ३९।
pūṣā dhanañjayo vātaḥ suṣeṇaḥ surucistathā. ghṛtācī gautamaśceti tapomāsaṃ nayantyamī 39.
ऋतुर्वर्चा भरद्वाजः पर्जन्यः सेनजित्तथा। विश्व ऐरावतश्चैव तपस्याख्यं नयन्त्यमी ४०।
ṛturvarcā bharadvājaḥ parjanyaḥ senajittathā. viśva airāvataścaiva tapasyākhyaṃ nayantyamī 40.
अथांशुः कश्यपस्तार्क्ष्य ऋतसेनस्तथोर्वशी। विद्युच्छत्रुर्महाशङ्खः सहोमासं नयन्त्यमी ४१।
athāṃśuḥ kaśyapastārkṣya ṛtasenastathorvaśī. vidyucchatrurmahāśaṅkhaḥ sahomāsaṃ nayantyamī 41.
भगः स्फूर्जोऽरिष्टनेमिरूर्ण आयुश्च पञ्चमः। कर्कोटकः पूर्वचित्तिः पुष्यमासं नयन्त्यमी ४२।
bhagaḥ sphūrjo'riṣṭanemirūrṇa āyuśca pañcamaḥ. karkoṭakaḥ pūrvacittiḥ puṣyamāsaṃ nayantyamī 42.
त्वष्टा ऋचीकतनयः कम्बलश्च तिलोत्तमा। ब्रह्मापेतोऽथ शतजिद्धृतराष्ट्र इषम्भराः ४३।
tvaṣṭā ṛcīkatanayaḥ kambalaśca tilottamā. brahmāpeto'tha śatajiddhṛtarāṣṭra iṣambharāḥ 43.
विष्णुरश्वतरो रम्भा सूर्यवर्चाश्च सत्यजित्। विश्वामित्रो मखापेत ऊर्जमासं नयन्त्यमी ४४।
viṣṇuraśvataro rambhā sūryavarcāśca satyajit. viśvāmitro makhāpeta ūrjamāsaṃ nayantyamī 44.
एता भगवतो विष्णोरादित्यस्य विभूतयः। स्मरतां सन्ध्ययोर्नॄणां हरन्त्यंहो दिने दिने ४५।
etā bhagavato viṣṇorādityasya vibhūtayaḥ. smaratāṃ sandhyayornṝṇāṃ harantyaṃho dine dine 45.
द्वादशस्वपि मासेषु देवोऽसौ षड्भिरस्य वै। चरन्समन्तात्तनुते परत्रेह च सन्मतिम् ४६।
dvādaśasvapi māseṣu devo'sau ṣaḍbhirasya vai. caransamantāttanute paratreha ca sanmatim 46.
सामर्ग्यजुर्भिस्तल्लिङ्गैरृषयः संस्तुवन्त्यमुम्। गन्धर्वास्तं प्रगायन्ति नृत्यन्त्यप्सरसोऽग्रतः ४७।
sāmargyajurbhistalliṅgairṛṣayaḥ saṃstuvantyamum. gandharvāstaṃ pragāyanti nṛtyantyapsaraso'grataḥ 47.
उन्नह्यन्ति रथं नागा ग्रामण्यो रथयोजकाः। चोदयन्ति रथं पृष्ठे नैरृता बलशालिनः ४८।
unnahyanti rathaṃ nāgā grāmaṇyo rathayojakāḥ. codayanti rathaṃ pṛṣṭhe nairṛtā balaśālinaḥ 48.
वालखिल्याः सहस्राणि षष्टिर्ब्रह्मर्षयोऽमलाः। पुरतोऽभिमुखं यान्ति स्तुवन्ति स्तुतिभिर्विभुम् ४९।
vālakhilyāḥ sahasrāṇi ṣaṣṭirbrahmarṣayo'malāḥ. purato'bhimukhaṃ yānti stuvanti stutibhirvibhum 49.
एवं ह्यनादिनिधनो भगवान्हरिरीश्वरः। कल्पे कल्पे स्वमात्मानं व्यूह्य लोकानवत्यजः ५०।
evaṃ hyanādinidhano bhagavānharirīśvaraḥ. kalpe kalpe svamātmānaṃ vyūhya lokānavatyajaḥ 50.
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वादशस्कन्धे आदित्यव्यूहविवरणं नामैकादशोऽध्यायः
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ dvādaśaskandhe ādityavyūhavivaraṇaṃ nāmaikādaśo'dhyāyaḥ

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In