न यद्वचश्चित्रपदं हरेर्यशो जगत्पवित्रं प्रगृणीत कर्हिचित् । तद् ध्वाङ्क्षतीर्थं न तु हंससेवितं यत्राच्युतस्तत्र हि साधवोऽमलाः ॥ ५० ॥
PADACHEDA
न यत् वचः चित्र-पदम् हरेः यशः जगत्-पवित्रम् प्रगृणीत कर्हिचित् । तत् ध्वाङ्क्षतीर्थम् न तु हंस-सेवितम् यत्र अच्युतः तत्र हि साधवः अमलाः ॥ ५० ॥
TRANSLITERATION
na yat vacaḥ citra-padam hareḥ yaśaḥ jagat-pavitram pragṛṇīta karhicit . tat dhvāṅkṣatīrtham na tu haṃsa-sevitam yatra acyutaḥ tatra hi sādhavaḥ amalāḥ .. 50 ..
नैष्कर्म्यमप्यच्युत भाववर्जितं न शोभते ज्ञानमलं निरञ्जनम् । कुतः पुनः शश्वदभद्रमीश्वरे न ह्यर्पितं कर्म यदप्यनुत्तमम् ॥ ५२ ॥
PADACHEDA
नैष्कर्म्यम् अपि अच्युत भाव-वर्जितम् न शोभते ज्ञान-मलम् निरञ्जनम् । कुतस् पुनर् शश्वत् अभद्रम् ईश्वरे न हि अर्पितम् कर्म यत् अपि अनुत्तमम् ॥ ५२ ॥
TRANSLITERATION
naiṣkarmyam api acyuta bhāva-varjitam na śobhate jñāna-malam nirañjanam . kutas punar śaśvat abhadram īśvare na hi arpitam karma yat api anuttamam .. 52 ..