| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

सूत उवाच - (अनुष्टुप्)
नमो धर्माय महते नमः कृष्णाय वेधसे । ब्रह्मणेभ्यो नमस्कृत्य धर्मान् वक्ष्ये सनातनान् ॥ १ ॥
namo dharmāya mahate namaḥ kṛṣṇāya vedhase . brahmaṇebhyo namaskṛtya dharmān vakṣye sanātanān .. 1 ..
एतद् वः कथितं विप्रा विष्णोश्चरितमद्भुतम् । भवद्भिः यदहं पृष्टो नराणां पुरुषोचितम् ॥ २ ॥
etad vaḥ kathitaṃ viprā viṣṇoścaritamadbhutam . bhavadbhiḥ yadahaṃ pṛṣṭo narāṇāṃ puruṣocitam .. 2 ..
अत्र सङ्कीर्तितः साक्षात् सर्वपापहरो हरिः । नारायणो हृषीकेशो भगवान् सात्वतां पतिः ॥ ३ ॥
atra saṅkīrtitaḥ sākṣāt sarvapāpaharo hariḥ . nārāyaṇo hṛṣīkeśo bhagavān sātvatāṃ patiḥ .. 3 ..
अत्र ब्रह्म परं गुह्यं जगतः प्रभवाप्ययम् । ज्ञानं च तदुपाख्यानं प्रोक्तं विज्ञानसंयुतम् ॥ ४ ॥
atra brahma paraṃ guhyaṃ jagataḥ prabhavāpyayam . jñānaṃ ca tadupākhyānaṃ proktaṃ vijñānasaṃyutam .. 4 ..
भक्तियोगः समाख्यातो वैराग्यं च तदाश्रयम् । पारीक्षितं उपाख्यानं नारदाख्यानमेव च ॥ ५ ॥
bhaktiyogaḥ samākhyāto vairāgyaṃ ca tadāśrayam . pārīkṣitaṃ upākhyānaṃ nāradākhyānameva ca .. 5 ..
प्रायोपवेशो राजर्षेः विप्रशापात् परीक्षितः । शुकस्य ब्रह्मर्षभस्य संवादश्च परीक्षितः ॥ ६ ॥
prāyopaveśo rājarṣeḥ vipraśāpāt parīkṣitaḥ . śukasya brahmarṣabhasya saṃvādaśca parīkṣitaḥ .. 6 ..
योगधारणयोत्क्रान्तिः संवादो नारदाजयोः । अवतारानुगीतं च सर्गः प्राधानिकोऽग्रतः ॥ ७ ॥
yogadhāraṇayotkrāntiḥ saṃvādo nāradājayoḥ . avatārānugītaṃ ca sargaḥ prādhāniko'grataḥ .. 7 ..
विदुरोद्धवसंवादः क्षत्तृमैत्रेययोस्ततः । पुराणसंहिताप्रश्नो महापुरुषसंस्थितिः ॥ ८ ॥
viduroddhavasaṃvādaḥ kṣattṛmaitreyayostataḥ . purāṇasaṃhitāpraśno mahāpuruṣasaṃsthitiḥ .. 8 ..
ततः प्राकृतिकः सर्गः सप्त वैकृतिकाश्च ये । ततो ब्रह्माण्डसम्भूतिः वैराजः पुरुषो यतः ॥ ९ ॥
tataḥ prākṛtikaḥ sargaḥ sapta vaikṛtikāśca ye . tato brahmāṇḍasambhūtiḥ vairājaḥ puruṣo yataḥ .. 9 ..
कालस्य स्थूलसूक्ष्मस्य गतिः पद्मसमुद्भवः । भुव उद्धरणेऽम्भोधेः हिरण्याक्षवधो यथा ॥ १० ॥
kālasya sthūlasūkṣmasya gatiḥ padmasamudbhavaḥ . bhuva uddharaṇe'mbhodheḥ hiraṇyākṣavadho yathā .. 10 ..
ऊर्ध्वतिर्यगवाक्सर्गो रुद्रसर्गस्तथैव च । अर्धनारीश्वरस्याथ यतः स्वायंभुवो मनुः ॥ ११ ॥
ūrdhvatiryagavāksargo rudrasargastathaiva ca . ardhanārīśvarasyātha yataḥ svāyaṃbhuvo manuḥ .. 11 ..
शतरूपा च या स्त्रीणां आद्या प्रकृतिरुत्तमा । सन्तानो धर्मपत्नीनां कर्दमस्य प्रजापतेः ॥ १२ ॥
śatarūpā ca yā strīṇāṃ ādyā prakṛtiruttamā . santāno dharmapatnīnāṃ kardamasya prajāpateḥ .. 12 ..
अवतारो भगवतः कपिलस्य महात्मनः । देवहूत्याश्च संवादः कपिलेन च धीमता ॥ १३ ॥
avatāro bhagavataḥ kapilasya mahātmanaḥ . devahūtyāśca saṃvādaḥ kapilena ca dhīmatā .. 13 ..
नवब्रह्मसमुत्पत्तिः दक्षयज्ञविनाशनम् । ध्रुवस्य चरितं पश्चात् पृथोः प्राचीनबर्हिषः ॥ १४ ॥
navabrahmasamutpattiḥ dakṣayajñavināśanam . dhruvasya caritaṃ paścāt pṛthoḥ prācīnabarhiṣaḥ .. 14 ..
नारदस्य च संवादः ततः प्रैयव्रतं द्विजाः । नाभेस्ततोऽनुचरितं ऋषभस्य भरतस्य च ॥ १५ ॥
nāradasya ca saṃvādaḥ tataḥ praiyavrataṃ dvijāḥ . nābhestato'nucaritaṃ ṛṣabhasya bharatasya ca .. 15 ..
द्वीपवर्षसमुद्राणां गिरिनद्युपवर्णनम् । ज्योतिश्चक्रस्य संस्थानं पातालनरकस्थितिः ॥ १६ ॥
dvīpavarṣasamudrāṇāṃ girinadyupavarṇanam . jyotiścakrasya saṃsthānaṃ pātālanarakasthitiḥ .. 16 ..
दक्षजन्म प्रचेतोभ्यः तत्पुत्रीणां च सन्ततिः । यतो देवासुरनराः तिर्यङ्नगखगादयः ॥ १७ ॥
dakṣajanma pracetobhyaḥ tatputrīṇāṃ ca santatiḥ . yato devāsuranarāḥ tiryaṅnagakhagādayaḥ .. 17 ..
त्वाष्ट्रस्य जन्मनिधनं पुत्रयोश्च दितेर्द्विजाः । दैत्येश्वरस्य चरितं प्रह्रादस्य महात्मनः ॥ १८ ॥
tvāṣṭrasya janmanidhanaṃ putrayośca diterdvijāḥ . daityeśvarasya caritaṃ prahrādasya mahātmanaḥ .. 18 ..
मन्वन्तरानुकथनं गजेन्द्रस्य विमोक्षणम् । मन्वन्तरावताराश्च विष्णोर्हयशिरादयः ॥ १९ ॥
manvantarānukathanaṃ gajendrasya vimokṣaṇam . manvantarāvatārāśca viṣṇorhayaśirādayaḥ .. 19 ..
कौर्मं धान्वतरं मात्स्यं वामनं च जगत्पतेः । क्षीरोदमथनं तद्वद् अमृतार्थे दिवौकसाम् ॥ २० ॥
kaurmaṃ dhānvataraṃ mātsyaṃ vāmanaṃ ca jagatpateḥ . kṣīrodamathanaṃ tadvad amṛtārthe divaukasām .. 20 ..
देवासुरमहायुद्धं राजवंशानुकीर्तनम् । इक्ष्वाकुजन्म तद्वंशः सुद्युम्नस्य महात्मनः ॥ २१ ॥
devāsuramahāyuddhaṃ rājavaṃśānukīrtanam . ikṣvākujanma tadvaṃśaḥ sudyumnasya mahātmanaḥ .. 21 ..
इलोपाख्यानमत्रोक्तं तारोपाख्यानमेव च । सूर्यवंशानुकथनं शशादाद्या नृगादयः ॥ २२ ॥
ilopākhyānamatroktaṃ tāropākhyānameva ca . sūryavaṃśānukathanaṃ śaśādādyā nṛgādayaḥ .. 22 ..
सौकन्यं चाथ शर्यातेः ककुत्स्थस्य च धीमतः । खट्वाङ्गस्य च मान्धातुः सौभरेः सगरस्य च ॥ २३ ॥
saukanyaṃ cātha śaryāteḥ kakutsthasya ca dhīmataḥ . khaṭvāṅgasya ca māndhātuḥ saubhareḥ sagarasya ca .. 23 ..
रामस्य कोशलेन्द्रस्य चरितं किल्बिषापहम् । निमेरङ्गपरित्यागो जनकानां च सम्भवः ॥ २४ ॥
rāmasya kośalendrasya caritaṃ kilbiṣāpaham . nimeraṅgaparityāgo janakānāṃ ca sambhavaḥ .. 24 ..
रामस्य भार्गवेन्द्रस्य निःक्षतृईकरणं भुवः । ऐलस्य सोमवंशस्य ययातेर्नहुषस्य च ॥ २५ ॥
rāmasya bhārgavendrasya niḥkṣatṛīkaraṇaṃ bhuvaḥ . ailasya somavaṃśasya yayāternahuṣasya ca .. 25 ..
दौष्मन्तेर्भरतस्यापि शान्तनोस्तत्सुतस्य च । ययातेर्ज्येष्ठपुत्रस्य यदोर्वंशोऽनुकीर्तितः ॥ २६ ॥
dauṣmanterbharatasyāpi śāntanostatsutasya ca . yayāterjyeṣṭhaputrasya yadorvaṃśo'nukīrtitaḥ .. 26 ..
यत्रावतीर्णो भगवान् कृष्णाख्यो जगदीश्वरः । वसुदेवगृहे जन्म ततो वृद्धिश्च गोकुले ॥ २७ ॥
yatrāvatīrṇo bhagavān kṛṣṇākhyo jagadīśvaraḥ . vasudevagṛhe janma tato vṛddhiśca gokule .. 27 ..
तस्य कर्माण्यपाराणि कीर्तितान्यसुरद्विषः । पूतनासुपयःपानं शकटोच्चाटनं शिशोः ॥ २८ ॥
tasya karmāṇyapārāṇi kīrtitānyasuradviṣaḥ . pūtanāsupayaḥpānaṃ śakaṭoccāṭanaṃ śiśoḥ .. 28 ..
तृणावर्तस्य निष्पेषः तथैव बकवत्सयोः । धेनुकस्य सहभ्रातुः प्रलम्बस्य च संक्षयः ॥ २९ ॥
tṛṇāvartasya niṣpeṣaḥ tathaiva bakavatsayoḥ . dhenukasya sahabhrātuḥ pralambasya ca saṃkṣayaḥ .. 29 ..
गोपानां च परित्राणं दावाग्नेः परिसर्पतः । दमनं कालियस्याहेः महाहेर्नन्दमोक्षणम् ॥ ३० ॥
gopānāṃ ca paritrāṇaṃ dāvāgneḥ parisarpataḥ . damanaṃ kāliyasyāheḥ mahāhernandamokṣaṇam .. 30 ..
व्रतचर्या तु कन्यानां यत्र तुष्टोऽच्युतो व्रतैः । प्रसादो यज्ञपत्नीभ्यो विप्राणां चानुतापनम् ॥ ३१ ॥
vratacaryā tu kanyānāṃ yatra tuṣṭo'cyuto vrataiḥ . prasādo yajñapatnībhyo viprāṇāṃ cānutāpanam .. 31 ..
गोवर्धनोद्धारणं च शक्रस्य सुरभेरथ । यज्ञभिषेकं कृष्णस्य स्त्रीभिः क्रीडा च रात्रिषु ॥ ३२ ॥
govardhanoddhāraṇaṃ ca śakrasya surabheratha . yajñabhiṣekaṃ kṛṣṇasya strībhiḥ krīḍā ca rātriṣu .. 32 ..
शङ्खचूडस्य दुर्बुद्धेः वधोऽरिष्टस्य केशिनः । अक्रूरागमनं पश्चात् प्रस्थानं रामकृष्णयोः ॥ ३३ ॥
śaṅkhacūḍasya durbuddheḥ vadho'riṣṭasya keśinaḥ . akrūrāgamanaṃ paścāt prasthānaṃ rāmakṛṣṇayoḥ .. 33 ..
व्रजस्त्रीणां विलापश्च मथुरालोकनं ततः । गजमुष्टिकचाणूर कंसादीनां तथा वधः ॥ ३४ ॥
vrajastrīṇāṃ vilāpaśca mathurālokanaṃ tataḥ . gajamuṣṭikacāṇūra kaṃsādīnāṃ tathā vadhaḥ .. 34 ..
मृतस्यानयनं सूनोः पुनः सान्दीपनेर्गुरोः । मथुरायां निवसता यदुचक्रस्य यत्प्रियम् । कृतमुद्धवरामाभ्यां युतेन हरिणा द्विजाः ॥ ३५ ॥
mṛtasyānayanaṃ sūnoḥ punaḥ sāndīpanerguroḥ . mathurāyāṃ nivasatā yaducakrasya yatpriyam . kṛtamuddhavarāmābhyāṃ yutena hariṇā dvijāḥ .. 35 ..
जरासन्धसमानीत सैन्यस्य बहुशो वधः । घातनं यवनेन्द्रस्य कुशस्थल्या निवेशनम् ॥ ३६ ॥
jarāsandhasamānīta sainyasya bahuśo vadhaḥ . ghātanaṃ yavanendrasya kuśasthalyā niveśanam .. 36 ..
आदानं पारिजातस्य सुधर्मायाः सुरालयात् । रुक्मिण्या हरणं युद्धे प्रमथ्य द्विषतो हरेः ॥ ३७ ॥
ādānaṃ pārijātasya sudharmāyāḥ surālayāt . rukmiṇyā haraṇaṃ yuddhe pramathya dviṣato hareḥ .. 37 ..
हरस्य जृम्भणं युद्धे बाणस्य भुजकृन्तनम् । प्राग्ज्योतिषपतिं हत्वा कन्यानां हरणं च यत् ॥ ३८ ॥
harasya jṛmbhaṇaṃ yuddhe bāṇasya bhujakṛntanam . prāgjyotiṣapatiṃ hatvā kanyānāṃ haraṇaṃ ca yat .. 38 ..
चैद्यपौण्ड्रकशाल्वानां दन्तवक्रस्य दुर्मतेः । शम्बरो द्विविदः पीठो मुरः पञ्चजनादयः ॥ ३९ ॥
caidyapauṇḍrakaśālvānāṃ dantavakrasya durmateḥ . śambaro dvividaḥ pīṭho muraḥ pañcajanādayaḥ .. 39 ..
माहात्म्यं च वधस्तेषां वाराणस्याश्च दाहनम् । भारावतरणं भूमेः निमित्तीकृत्य पाण्डवान् ॥ ४० ॥
māhātmyaṃ ca vadhasteṣāṃ vārāṇasyāśca dāhanam . bhārāvataraṇaṃ bhūmeḥ nimittīkṛtya pāṇḍavān .. 40 ..
विप्रशापापदेशेन संहारः स्वकुलस्य च । उद्धवस्य च संवादो वसुदेवस्य चाद्भुतः ॥ ४१ ॥
vipraśāpāpadeśena saṃhāraḥ svakulasya ca . uddhavasya ca saṃvādo vasudevasya cādbhutaḥ .. 41 ..
यत्रात्मविद्या ह्यखिला प्रोक्ता धर्मविनिर्णयः । ततो मर्त्यपरित्याग आत्मयोगानुभावतः ॥ ४२ ॥
yatrātmavidyā hyakhilā proktā dharmavinirṇayaḥ . tato martyaparityāga ātmayogānubhāvataḥ .. 42 ..
युगलक्षणवृत्तिश्च कलौ नॄणामुपप्लवः । चतुर्विधश्च प्रलय उत्पत्तिस्त्रिविधा तथा ॥ ४३ ॥
yugalakṣaṇavṛttiśca kalau nṝṇāmupaplavaḥ . caturvidhaśca pralaya utpattistrividhā tathā .. 43 ..
देहत्यागश्च राजर्षेः विष्णुरातस्य धीमतः । शाखाप्रणयनं ऋषेः मार्कण्डेयस्य सत्कथा ॥ महापुरुषविन्यासः सूर्यस्य जगदात्मनः ॥ ४४ ॥
dehatyāgaśca rājarṣeḥ viṣṇurātasya dhīmataḥ . śākhāpraṇayanaṃ ṛṣeḥ mārkaṇḍeyasya satkathā .. mahāpuruṣavinyāsaḥ sūryasya jagadātmanaḥ .. 44 ..
इति चोक्तं द्विजश्रेष्ठा यत्पृष्टोऽहं इहास्मि वः । लीलावतारकर्माणि कीर्तितानीह सर्वशः ॥ ४५ ॥
iti coktaṃ dvijaśreṣṭhā yatpṛṣṭo'haṃ ihāsmi vaḥ . līlāvatārakarmāṇi kīrtitānīha sarvaśaḥ .. 45 ..
पतितः स्खलितश्चार्तः क्षुत्त्वा वा विवशो ब्रुवन् । हरये नम इत्युच्चैः मुच्यते सर्वपातकात् ॥ ४६ ॥
patitaḥ skhalitaścārtaḥ kṣuttvā vā vivaśo bruvan . haraye nama ityuccaiḥ mucyate sarvapātakāt .. 46 ..
(उपेंद्रवज्रा)
सङ्कीर्त्यमानो भगवान् अनन्तः श्रुतानुभावो व्यसनं हि पुंसाम् । प्रविश्य चित्तं विधुनोत्यशेषं यथा तमोऽर्कोऽभ्रमिवातिवातः ॥ ४७ ॥
saṅkīrtyamāno bhagavān anantaḥ śrutānubhāvo vyasanaṃ hi puṃsām . praviśya cittaṃ vidhunotyaśeṣaṃ yathā tamo'rko'bhramivātivātaḥ .. 47 ..
(मिश्र-१२)
मृषा गिरस्ता ह्यसतीरसत्कथा न कथ्यते यद्भगवानधोक्षजः । तदेव सत्यं तदुहैव मङ्गलं तदेव पुण्यं भगवद्गुणोदयम् ॥ ४८ ॥
mṛṣā girastā hyasatīrasatkathā na kathyate yadbhagavānadhokṣajaḥ . tadeva satyaṃ taduhaiva maṅgalaṃ tadeva puṇyaṃ bhagavadguṇodayam .. 48 ..
तदेव रम्यं रुचिरं नवं नवं तदेव शश्वन्मनसो महोत्सवम् । तदेव शोकार्णवशोषणं नृणां यदुत्तमःश्लोकयशोऽनुगीयते ॥ ४९ ॥
tadeva ramyaṃ ruciraṃ navaṃ navaṃ tadeva śaśvanmanaso mahotsavam . tadeva śokārṇavaśoṣaṇaṃ nṛṇāṃ yaduttamaḥślokayaśo'nugīyate .. 49 ..
न यद्वचश्चित्रपदं हरेर्यशो जगत्पवित्रं प्रगृणीत कर्हिचित् । तद् ध्वाङ्क्षतीर्थं न तु हंससेवितं यत्राच्युतस्तत्र हि साधवोऽमलाः ॥ ५० ॥
na yadvacaścitrapadaṃ hareryaśo jagatpavitraṃ pragṛṇīta karhicit . tad dhvāṅkṣatīrthaṃ na tu haṃsasevitaṃ yatrācyutastatra hi sādhavo'malāḥ .. 50 ..
तद्वाग्विसर्गो जनताघसंप्लवो यस्मिन् प्रतिश्लोकमबद्धवत्यपि । नामान्यनन्तस्य यशोऽङ्कितानि यत् श्रृण्वन्ति गायन्ति गृणन्ति साधवः ॥ ५१ ॥
tadvāgvisargo janatāghasaṃplavo yasmin pratiślokamabaddhavatyapi . nāmānyanantasya yaśo'ṅkitāni yat śrṛṇvanti gāyanti gṛṇanti sādhavaḥ .. 51 ..
नैष्कर्म्यमप्यच्युत भाववर्जितं न शोभते ज्ञानमलं निरञ्जनम् । कुतः पुनः शश्वदभद्रमीश्वरे न ह्यर्पितं कर्म यदप्यनुत्तमम् ॥ ५२ ॥
naiṣkarmyamapyacyuta bhāvavarjitaṃ na śobhate jñānamalaṃ nirañjanam . kutaḥ punaḥ śaśvadabhadramīśvare na hyarpitaṃ karma yadapyanuttamam .. 52 ..
यशःश्रियामेव परिश्रमः परो वर्णाश्रमाचारतपःश्रुतादिषु । अविस्मृतिः श्रीधरपादपद्मयोः गुणानुवादश्रवणादरादिभिर्हरेः ॥ ५३ ॥
yaśaḥśriyāmeva pariśramaḥ paro varṇāśramācāratapaḥśrutādiṣu . avismṛtiḥ śrīdharapādapadmayoḥ guṇānuvādaśravaṇādarādibhirhareḥ .. 53 ..
(मिश्र-११,१२)
अविस्मृतिः कृष्णपदारविन्दयोः क्षिणोत्यभद्राणि च शं तनोति च । सत्त्वस्य शुद्धिं परमात्मभक्तिं ज्ञानं च विज्ञानविरागयुक्तम् ॥ ५४ ॥
avismṛtiḥ kṛṣṇapadāravindayoḥ kṣiṇotyabhadrāṇi ca śaṃ tanoti ca . sattvasya śuddhiṃ paramātmabhaktiṃ jñānaṃ ca vijñānavirāgayuktam .. 54 ..
(इंद्रवज्रा)
यूयं द्विजाग्र्या बत भूरिभागा यच्छश्वदात्मन्यखिलात्मभूतम् । नारायणं देवमदेवमीशं अजस्रभावा भजताविवेश्य ॥ ५५ ॥
yūyaṃ dvijāgryā bata bhūribhāgā yacchaśvadātmanyakhilātmabhūtam . nārāyaṇaṃ devamadevamīśaṃ ajasrabhāvā bhajatāviveśya .. 55 ..
(मिश्र-११,१२)
अहं च संस्मारित आत्मतत्त्वं श्रुतं पुरा मे परमर्षिवक्त्रात् । प्रायोपवेशे नृपतेः परीक्षितः सदस्यृषीणां महतां च श्रृण्वताम् ॥ ५६ ॥
ahaṃ ca saṃsmārita ātmatattvaṃ śrutaṃ purā me paramarṣivaktrāt . prāyopaveśe nṛpateḥ parīkṣitaḥ sadasyṛṣīṇāṃ mahatāṃ ca śrṛṇvatām .. 56 ..
(अनुष्टुप्)
एतद्वः कथितं विप्राः कथनीयोरुकर्मणः । माहात्म्यं वासुदेवस्य सर्वाशुभविनाशनम् ॥ ५७ ॥
etadvaḥ kathitaṃ viprāḥ kathanīyorukarmaṇaḥ . māhātmyaṃ vāsudevasya sarvāśubhavināśanam .. 57 ..
य एतत्श्रावयेन्नित्यं यामक्षणमनन्यधीः । श्रद्धावान् योऽनुश्रृणुयात् पुनात्यात्मानमेव सः ॥ ५८ ॥
ya etatśrāvayennityaṃ yāmakṣaṇamananyadhīḥ . śraddhāvān yo'nuśrṛṇuyāt punātyātmānameva saḥ .. 58 ..
द्वादश्यामेकादश्यां वा श्रृण्वन्नायुष्यवान् भवेत् । पठत्यनश्नन् प्रयतः ततो भवत्यपातकी ॥ ५९ ॥
dvādaśyāmekādaśyāṃ vā śrṛṇvannāyuṣyavān bhavet . paṭhatyanaśnan prayataḥ tato bhavatyapātakī .. 59 ..
पुष्करे मथुरायां च द्वारवत्यां यतात्मवान् । उपोष्य संहितामेतां पठित्वा मुच्यते भयात् ॥ ६० ॥
puṣkare mathurāyāṃ ca dvāravatyāṃ yatātmavān . upoṣya saṃhitāmetāṃ paṭhitvā mucyate bhayāt .. 60 ..
देवता मुनयः सिद्धाः पितरो मनवो नृपाः । यच्छन्ति कामान् गृणतः श्रृण्वतो यस्य कीर्तनात् ॥ ६१ ॥
devatā munayaḥ siddhāḥ pitaro manavo nṛpāḥ . yacchanti kāmān gṛṇataḥ śrṛṇvato yasya kīrtanāt .. 61 ..
ऋचो यजूंषि सामानि द्विजोऽधीत्यानुविन्दते । मधुकुल्या घृतकुल्याः पयःकुल्याश्च तत्फलम् ॥ ६२ ॥
ṛco yajūṃṣi sāmāni dvijo'dhītyānuvindate . madhukulyā ghṛtakulyāḥ payaḥkulyāśca tatphalam .. 62 ..
पुराणसंहितां एतां अधीत्य प्रयतो द्विजः । प्रोक्तं भगवता यत्तु तत्पदं परमं व्रजेत् ॥ ६३ ॥
purāṇasaṃhitāṃ etāṃ adhītya prayato dvijaḥ . proktaṃ bhagavatā yattu tatpadaṃ paramaṃ vrajet .. 63 ..
विप्रोऽधीत्याप्नुयात् प्रज्ञां राजन्योदधिमेखलाम् । वैश्यो निधिपतित्वं च शूद्रः शुध्येत पातकात् ॥ ६४ ॥
vipro'dhītyāpnuyāt prajñāṃ rājanyodadhimekhalām . vaiśyo nidhipatitvaṃ ca śūdraḥ śudhyeta pātakāt .. 64 ..
कलिमलसंहतिकालनोऽखिलेशो हरिरितरत्र न गीयते ह्यभीक्ष्णम् । इह तु पुनर्भगवानशेषमूर्तिः परिपठितोऽनुपदं कथाप्रसङ्गैः ॥ ६५ ॥
kalimalasaṃhatikālano'khileśo hariritaratra na gīyate hyabhīkṣṇam . iha tu punarbhagavānaśeṣamūrtiḥ paripaṭhito'nupadaṃ kathāprasaṅgaiḥ .. 65 ..
(पुष्पिताग्रा)
तमहमजमनन्तमात्मतत्त्वं जगदुदयस्थितिसंयमात्मशक्तिम् । द्युपतिभिरजशक्रशङ्कराद्यैः दुरवसितस्तवमच्युतं नतोऽस्मि ॥ ६६ ॥
tamahamajamanantamātmatattvaṃ jagadudayasthitisaṃyamātmaśaktim . dyupatibhirajaśakraśaṅkarādyaiḥ duravasitastavamacyutaṃ nato'smi .. 66 ..
उपचितनवशक्तिभिः स्व आत्मनि उपरचितस्थिरजङ्गमालयाय । भगवत उपलब्धिमात्रधाम्ने सुरऋषभाय नमः सनातनाय ॥ ६७ ॥
upacitanavaśaktibhiḥ sva ātmani uparacitasthirajaṅgamālayāya . bhagavata upalabdhimātradhāmne suraṛṣabhāya namaḥ sanātanāya .. 67 ..
(मालिनी)
स्वसुखनिभृतचेतास्तद्व्युदस्तान्यभावोऽपि अजितरुचिरलीलाकृष्टसारस्तदीयम् । व्यतनुत कृपया यः तत्त्वदीपं पुराणं तमखिलवृजिनघ्नं व्याससूनुं नतोऽस्मि ॥ ६८ ॥
svasukhanibhṛtacetāstadvyudastānyabhāvo'pi ajitaruciralīlākṛṣṭasārastadīyam . vyatanuta kṛpayā yaḥ tattvadīpaṃ purāṇaṃ tamakhilavṛjinaghnaṃ vyāsasūnuṃ nato'smi .. 68 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वादशस्कन्धे द्वादशस्कन्धार्थनिरूपणं नाम द्वादशोऽध्यायः ॥ १२ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ dvādaśaskandhe dvādaśaskandhārthanirūpaṇaṃ nāma dvādaśo'dhyāyaḥ .. 12 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ oṃ tatsat śrīkṛṣṇārpaṇamastu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In