Bhagavata Purana

Adhyaya - 13

The Extent of each of the Eighteen Puranas: The Glory of the Bhagavata Purana

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
सूत उवाच -
यं ब्रह्मा वरुणेन्द्ररुद्रमरुतः स्तुन्वन्ति दिव्यैः स्तवैः वेदैः साङ्‌गपदक्रमोपनिषदैः गायन्ति यं सामगाः । ध्यानावस्थिततद्‌गतेन मनसा पश्यन्ति यं योगिनो यस्यान्तं न विदुः सुरासुरगणा देवाय तस्मै नमः ॥ १॥
yaṃ brahmā varuṇendrarudramarutaḥ stunvanti divyaiḥ stavaiḥ vedaiḥ sāṅ‌gapadakramopaniṣadaiḥ gāyanti yaṃ sāmagāḥ | dhyānāvasthitatad‌gatena manasā paśyanti yaṃ yogino yasyāntaṃ na viduḥ surāsuragaṇā devāya tasmai namaḥ || 1||

Adhyaya:    13

Shloka :    1

(शार्दूलविक्रीडित)
पृष्ठे भ्राम्यदमन्दमन्दरगिरि ग्रावाग्रकण्डूयनान् निद्रालोः कमठाकृतेर्भगवतः श्वासानिलाः पान्तु वः । यत्संस्कारकलानुवर्तनवशाद् वेलानिभेनाम्भसां यातायातमतन्द्रितं जलनिधेः नाद्यापि विश्राम्यति ॥ २ ॥
pṛṣṭhe bhrāmyadamandamandaragiri grāvāgrakaṇḍūyanān nidrāloḥ kamaṭhākṛterbhagavataḥ śvāsānilāḥ pāntu vaḥ | yatsaṃskārakalānuvartanavaśād velānibhenāmbhasāṃ yātāyātamatandritaṃ jalanidheḥ nādyāpi viśrāmyati || 2 ||

Adhyaya:    13

Shloka :    2

(अनुष्टुप्)
पुराणसङ्‌ख्यासंभूतिं अस्य वाच्यप्रयोजने । दानं दानस्य माहात्म्यं पाठादेश्च निबोधत ॥ ३ ॥
purāṇasaṅ‌khyāsaṃbhūtiṃ asya vācyaprayojane | dānaṃ dānasya māhātmyaṃ pāṭhādeśca nibodhata || 3 ||

Adhyaya:    13

Shloka :    3

ब्राह्मं दश सहस्राणि पाद्मं पञ्चोनषष्टि च । श्रीवैष्णवं त्रयोविंशत् चतुर्विंशति शैवकम् ॥ ४ ॥
brāhmaṃ daśa sahasrāṇi pādmaṃ pañconaṣaṣṭi ca | śrīvaiṣṇavaṃ trayoviṃśat caturviṃśati śaivakam || 4 ||

Adhyaya:    13

Shloka :    4

दशाष्टौ श्रीभागवतं नारदं पञ्चविंशति । मार्कण्डं नव वाह्नं च दशपञ्च चतुःशतम् ॥ ५ ॥
daśāṣṭau śrībhāgavataṃ nāradaṃ pañcaviṃśati | mārkaṇḍaṃ nava vāhnaṃ ca daśapañca catuḥśatam || 5 ||

Adhyaya:    13

Shloka :    5

चतुर्दश भविष्यं स्यात् तथा पञ्चशतानि च । दशाष्टौ ब्रह्मवैवर्तं लैङ्‌गमेकादशैव तु ॥ ६ ॥
caturdaśa bhaviṣyaṃ syāt tathā pañcaśatāni ca | daśāṣṭau brahmavaivartaṃ laiṅ‌gamekādaśaiva tu || 6 ||

Adhyaya:    13

Shloka :    6

चतुर्विंशति वाराहं एकाशीतिसहस्रकम् । स्कान्दं शतं तथा चैकं वामनं दश कीर्तितम् ॥ ७ ॥
caturviṃśati vārāhaṃ ekāśītisahasrakam | skāndaṃ śataṃ tathā caikaṃ vāmanaṃ daśa kīrtitam || 7 ||

Adhyaya:    13

Shloka :    7

कौर्मं सप्तदशाख्यातं मात्स्यं तत्तु चतुर्दश । एकोनविंशत् सौपर्णं ब्रह्माण्डं द्वादशैव तु ॥ ८ ॥
kaurmaṃ saptadaśākhyātaṃ mātsyaṃ tattu caturdaśa | ekonaviṃśat sauparṇaṃ brahmāṇḍaṃ dvādaśaiva tu || 8 ||

Adhyaya:    13

Shloka :    8

एवं पुराणसन्दोहः चतुर्लक्ष उदाहृतः । तत्राष्टदशसाहस्रं श्रीभागवतं इष्यते ॥ ९ ॥
evaṃ purāṇasandohaḥ caturlakṣa udāhṛtaḥ | tatrāṣṭadaśasāhasraṃ śrībhāgavataṃ iṣyate || 9 ||

Adhyaya:    13

Shloka :    9

इदं भगवता पूर्वं ब्रह्मणे नाभिपङ्‌कजे । स्थिताय भवभीताय कारुण्यात् संप्रकाशितम् ॥ १० ॥
idaṃ bhagavatā pūrvaṃ brahmaṇe nābhipaṅ‌kaje | sthitāya bhavabhītāya kāruṇyāt saṃprakāśitam || 10 ||

Adhyaya:    13

Shloka :    10

आदिमध्यावसानेषु वैराग्याख्यानसंयुतम् । हरिलीलाकथाव्रात अमृतानन्दितसत्सुरम् ॥ ११ ॥
ādimadhyāvasāneṣu vairāgyākhyānasaṃyutam | harilīlākathāvrāta amṛtānanditasatsuram || 11 ||

Adhyaya:    13

Shloka :    11

सर्ववेदान्तसारं यद् ब्रह्मात्मैकत्वलक्षणम् । वस्तु अद्वितीयं तन्निष्ठं कैवल्यैकप्रयोजनम् ॥ १२ ॥
sarvavedāntasāraṃ yad brahmātmaikatvalakṣaṇam | vastu advitīyaṃ tanniṣṭhaṃ kaivalyaikaprayojanam || 12 ||

Adhyaya:    13

Shloka :    12

प्रौष्ठपद्यां पौर्णमास्यां हेमसिंहसमन्वितम् । ददाति यो भागवतं स याति परमां गतिम् ॥ १३ ॥
prauṣṭhapadyāṃ paurṇamāsyāṃ hemasiṃhasamanvitam | dadāti yo bhāgavataṃ sa yāti paramāṃ gatim || 13 ||

Adhyaya:    13

Shloka :    13

राजन्ते तावदन्यानि पुराणानि सतां गणे । यावद्‌ न दृष्यते साक्षात् श्रीमद् भागवतं परम् ॥ १४ ॥
rājante tāvadanyāni purāṇāni satāṃ gaṇe | yāvad‌ na dṛṣyate sākṣāt śrīmad bhāgavataṃ param || 14 ||

Adhyaya:    13

Shloka :    14

सर्ववेदान्तसारं हि श्रीभागवतमिष्यते । तद् रसामृततृप्तस्य नान्यत्र स्याद् रतिः क्वचित् ॥ १५ ॥
sarvavedāntasāraṃ hi śrībhāgavatamiṣyate | tad rasāmṛtatṛptasya nānyatra syād ratiḥ kvacit || 15 ||

Adhyaya:    13

Shloka :    15

निम्नगानां यथा गङ्‌गा देवानामच्युतो यथा । वैष्णवानां यथा शम्भुः पुराणानां इदं तथा ॥ १६ ॥
nimnagānāṃ yathā gaṅ‌gā devānāmacyuto yathā | vaiṣṇavānāṃ yathā śambhuḥ purāṇānāṃ idaṃ tathā || 16 ||

Adhyaya:    13

Shloka :    16

क्षेत्राणां चैव सर्वेषां यथा काशी ह्यनुत्तमा । तथा पुराणव्रातानां श्रीमद्‌भागवतं द्विजाः ॥ १७ ॥
kṣetrāṇāṃ caiva sarveṣāṃ yathā kāśī hyanuttamā | tathā purāṇavrātānāṃ śrīmad‌bhāgavataṃ dvijāḥ || 17 ||

Adhyaya:    13

Shloka :    17

(शार्दूलविक्रीडित)
श्रीमद्‌भागवतं पुराणममलं यद्वैष्णवानां प्रियं यस्मिन् पारमहंस्यमेकममलं ज्ञानं परं गीयते । तत्र ज्ञानविरागभक्तिसहितं नैष्कर्म्यमाविस्कृतं तत् श्रृण्वन् विपठन् विचारणपरो भक्त्या विमुच्येन्नरः ॥ १८ ॥
śrīmad‌bhāgavataṃ purāṇamamalaṃ yadvaiṣṇavānāṃ priyaṃ yasmin pāramahaṃsyamekamamalaṃ jñānaṃ paraṃ gīyate | tatra jñānavirāgabhaktisahitaṃ naiṣkarmyamāviskṛtaṃ tat śrṛṇvan vipaṭhan vicāraṇaparo bhaktyā vimucyennaraḥ || 18 ||

Adhyaya:    13

Shloka :    18

कस्मै येन विभासितोऽयमतुलो ज्ञानप्रदीपः पुरा तद् रूपेण च नारदाय मुनये कृष्णाय तद् रूपिणा । योगीन्द्राय तदात्मनाथ भगवत् राताय कारुण्यतः तच्छुद्धं विमलं विशोकममृतं सत्यं परं धीमहि ॥ १९ ॥
kasmai yena vibhāsito'yamatulo jñānapradīpaḥ purā tad rūpeṇa ca nāradāya munaye kṛṣṇāya tad rūpiṇā | yogīndrāya tadātmanātha bhagavat rātāya kāruṇyataḥ tacchuddhaṃ vimalaṃ viśokamamṛtaṃ satyaṃ paraṃ dhīmahi || 19 ||

Adhyaya:    13

Shloka :    19

(अनुष्टुप्)
नमस्तस्मै भगवते वासुदेवाय साक्षिणे । य इदं कृपया कस्मै व्याचचक्षे मुमुक्षवे ॥ २० ॥
namastasmai bhagavate vāsudevāya sākṣiṇe | ya idaṃ kṛpayā kasmai vyācacakṣe mumukṣave || 20 ||

Adhyaya:    13

Shloka :    20

योगीन्द्राय नमस्तस्मै शुकाय ब्रह्मरूपिणे । संसारसर्पदष्टं यो विष्णुरातममूमुचत् ॥ २१ ॥
yogīndrāya namastasmai śukāya brahmarūpiṇe | saṃsārasarpadaṣṭaṃ yo viṣṇurātamamūmucat || 21 ||

Adhyaya:    13

Shloka :    21

भवे भवे यथा भक्तिः पादयोस्तव जायते । तथा कुरुष्व देवेश नाथस्त्वं नो यतः प्रभो ॥ २२ ॥
bhave bhave yathā bhaktiḥ pādayostava jāyate | tathā kuruṣva deveśa nāthastvaṃ no yataḥ prabho || 22 ||

Adhyaya:    13

Shloka :    22

नामसङ्‌कीर्तनं यस्य सर्वपाप प्रणाशनम् । प्रणामो दुःखशमनः त नमामि हरिं परम् ॥ २३ ॥
nāmasaṅ‌kīrtanaṃ yasya sarvapāpa praṇāśanam | praṇāmo duḥkhaśamanaḥ ta namāmi hariṃ param || 23 ||

Adhyaya:    13

Shloka :    23

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां द्वादशस्कन्धे त्रयोदशोऽध्यायः ॥ १३ ॥
iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ dvādaśaskandhe trayodaśo'dhyāyaḥ || 13 ||

Adhyaya:    13

Shloka :    24

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu ||

Adhyaya:    13

Shloka :    25

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In