Bhagavata Purana

Adhyaya - 3

Dharma (Righteous way of life) in every Yuga: Efficacy of God's name

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीशुक उवाच – (अनुष्टुप्)
दृष्ट्वाऽऽत्मनि जये व्यग्रान् नृपान् हसति भूरियम् । अहो मा विजिगीषन्ति मृत्योः क्रीडनका नृपाः ॥ १ ॥
dṛṣṭvā''tmani jaye vyagrān nṛpān hasati bhūriyam | aho mā vijigīṣanti mṛtyoḥ krīḍanakā nṛpāḥ || 1 ||

Adhyaya:    3

Shloka :    1

काम एष नरेन्द्राणां मोघः स्याद् विदुषामपि । येन फेनोपमे पिण्डे येऽतिविश्रम्भिता नृपाः ॥ २ ॥
kāma eṣa narendrāṇāṃ moghaḥ syād viduṣāmapi | yena phenopame piṇḍe ye'tiviśrambhitā nṛpāḥ || 2 ||

Adhyaya:    3

Shloka :    2

पूर्वं निर्जित्य षड्वर्गं जेष्यामो राजमन्त्रिणः । ततः सचिवपौराप्तकरीन्द्रानस्य कण्टकान् ॥ ३ ॥
pūrvaṃ nirjitya ṣaḍvargaṃ jeṣyāmo rājamantriṇaḥ | tataḥ sacivapaurāptakarīndrānasya kaṇṭakān || 3 ||

Adhyaya:    3

Shloka :    3

एवं क्रमेण जेष्यामः पृथ्वीं सागरमेखलाम् । इत्याशाबद्धहृदया न पश्यन्त्यन्तिकेऽन्तकम् ॥ ४ ॥
evaṃ krameṇa jeṣyāmaḥ pṛthvīṃ sāgaramekhalām | ityāśābaddhahṛdayā na paśyantyantike'ntakam || 4 ||

Adhyaya:    3

Shloka :    4

समुद्रावरणां जित्वा मां विशन्त्यब्धिमोजसा । कियदात्मजयस्यैतन्मुक्तिरात्मजये फलम् ॥ ५ ॥
samudrāvaraṇāṃ jitvā māṃ viśantyabdhimojasā | kiyadātmajayasyaitanmuktirātmajaye phalam || 5 ||

Adhyaya:    3

Shloka :    5

यां विसृज्यैव मनवः तत्सुताश्च कुरूद्वह । गता यथागतं युद्धे तां मां जेष्यन्त्यबुद्धयः ॥ ६ ॥
yāṃ visṛjyaiva manavaḥ tatsutāśca kurūdvaha | gatā yathāgataṃ yuddhe tāṃ māṃ jeṣyantyabuddhayaḥ || 6 ||

Adhyaya:    3

Shloka :    6

मत्कृते पितृपुत्राणां भ्रातृणां चापि विग्रहः । जायते ह्यसतां राज्ये ममता-बद्धचेतसाम् ॥ ७ ॥
matkṛte pitṛputrāṇāṃ bhrātṛṇāṃ cāpi vigrahaḥ | jāyate hyasatāṃ rājye mamatā-baddhacetasām || 7 ||

Adhyaya:    3

Shloka :    7

ममैवेयं मही कृत्स्ना न ते मूढेति वादिनः । स्पर्धमाना मिथो घ्नन्ति म्रियन्ते मत्कृते नृपाः ॥ ८ ॥
mamaiveyaṃ mahī kṛtsnā na te mūḍheti vādinaḥ | spardhamānā mitho ghnanti mriyante matkṛte nṛpāḥ || 8 ||

Adhyaya:    3

Shloka :    8

पृथुः पुरूरवा गाधिः नहुषो भरतोऽर्जुनः । मान्धाता सगरो रामः खट्वाङ्‌गो धुन्धुहा रघुः ॥ ९ ॥
pṛthuḥ purūravā gādhiḥ nahuṣo bharato'rjunaḥ | māndhātā sagaro rāmaḥ khaṭvāṅ‌go dhundhuhā raghuḥ || 9 ||

Adhyaya:    3

Shloka :    9

तृणबिन्दुर्ययातिश्च शर्यातिः शन्तनुर्गयः । भगीरथः कुवलयाश्वः ककुत्स्थो नैषधो नृगः ॥ १० ॥
tṛṇabinduryayātiśca śaryātiḥ śantanurgayaḥ | bhagīrathaḥ kuvalayāśvaḥ kakutstho naiṣadho nṛgaḥ || 10 ||

Adhyaya:    3

Shloka :    10

हिरण्यकशिपुर्वृत्रो रावणो लोकरावणः । नमुचिः शम्बरो भौमो हिरण्याक्षोऽथ तारकः ॥ ११ ॥
hiraṇyakaśipurvṛtro rāvaṇo lokarāvaṇaḥ | namuciḥ śambaro bhaumo hiraṇyākṣo'tha tārakaḥ || 11 ||

Adhyaya:    3

Shloka :    11

अन्ये च बहवो दैत्या राजानो ये महेश्वराः । सर्वे सर्वविदः शूराः सर्वे सर्वजितोऽजिताः ॥ १२ ॥
anye ca bahavo daityā rājāno ye maheśvarāḥ | sarve sarvavidaḥ śūrāḥ sarve sarvajito'jitāḥ || 12 ||

Adhyaya:    3

Shloka :    12

ममतां मय्यवर्तन्त कृत्वोच्चैर्मर्त्यधर्मिणः । कथावशेषाः कालेन ह्यकृतार्थाः कृता विभो ॥ १३ ॥
mamatāṃ mayyavartanta kṛtvoccairmartyadharmiṇaḥ | kathāvaśeṣāḥ kālena hyakṛtārthāḥ kṛtā vibho || 13 ||

Adhyaya:    3

Shloka :    13

(मिश्र-१२)
कथा इमास्ते कथिता महीयसां विताय लोकेषु यशः परेयुषाम् । विज्ञानवैराग्यविवक्षया विभो वचोविभूतीर्न तु पारमार्थ्यम् ॥ १४ ॥
kathā imāste kathitā mahīyasāṃ vitāya lokeṣu yaśaḥ pareyuṣām | vijñānavairāgyavivakṣayā vibho vacovibhūtīrna tu pāramārthyam || 14 ||

Adhyaya:    3

Shloka :    14

(इंद्रवज्रा)
यस्तु उत्तमश्लोकगुणानुवादः संगीयतेऽभीक्ष्णममङ्गलघ्नः । तमेव नित्यं श्रृणुयादभीक्ष्णं कृष्णेऽमलां भक्तिमभीप्समानः ॥ १५ ॥
yastu uttamaślokaguṇānuvādaḥ saṃgīyate'bhīkṣṇamamaṅgalaghnaḥ | tameva nityaṃ śrṛṇuyādabhīkṣṇaṃ kṛṣṇe'malāṃ bhaktimabhīpsamānaḥ || 15 ||

Adhyaya:    3

Shloka :    15

श्रीराजोवाच - (अनुष्टुप्)
केनोपायेन भगवन् कलेर्दोषान् कलौ जनाः । विधमिष्यन्त्युपचितान् तन्मे ब्रूहि यथा मुने ॥ १६ ॥
kenopāyena bhagavan kalerdoṣān kalau janāḥ | vidhamiṣyantyupacitān tanme brūhi yathā mune || 16 ||

Adhyaya:    3

Shloka :    16

युगानि युगधर्मांश्च मानं प्रलयकल्पयोः । कालस्येश्वररूपस्य गतिं विष्णोर्महात्मनः ॥ १७ ॥
yugāni yugadharmāṃśca mānaṃ pralayakalpayoḥ | kālasyeśvararūpasya gatiṃ viṣṇormahātmanaḥ || 17 ||

Adhyaya:    3

Shloka :    17

श्रीशुक उवाच -
कृते प्रवर्तते धर्मः चतुष्पात् तज्जनैर्धृतः । सत्यं दया तपो दानं इति पादा विभोर्नृप ॥ १८ ॥
kṛte pravartate dharmaḥ catuṣpāt tajjanairdhṛtaḥ | satyaṃ dayā tapo dānaṃ iti pādā vibhornṛpa || 18 ||

Adhyaya:    3

Shloka :    18

सन्तुष्टाः करुणा मैत्राः शान्ता दान्ताः तितिक्षवः । आत्मारामाः समदृशः प्रायशः श्रमणा जनाः ॥ १९ ॥
santuṣṭāḥ karuṇā maitrāḥ śāntā dāntāḥ titikṣavaḥ | ātmārāmāḥ samadṛśaḥ prāyaśaḥ śramaṇā janāḥ || 19 ||

Adhyaya:    3

Shloka :    19

त्रेतायां धर्मपादानां तुर्यांशो हीयते शनैः । अधर्मपादैः अनृत हिंसासंतोषविग्रहैः ॥ २० ॥
tretāyāṃ dharmapādānāṃ turyāṃśo hīyate śanaiḥ | adharmapādaiḥ anṛta hiṃsāsaṃtoṣavigrahaiḥ || 20 ||

Adhyaya:    3

Shloka :    20

तदा क्रियातपोनिष्ठा नातिहिंस्रा न लम्पटाः । त्रैवर्गिकास्त्रयीवृद्धा वर्णा ब्रह्मोत्तरा नृप ॥ २१ ॥
tadā kriyātaponiṣṭhā nātihiṃsrā na lampaṭāḥ | traivargikāstrayīvṛddhā varṇā brahmottarā nṛpa || 21 ||

Adhyaya:    3

Shloka :    21

तपःसत्यदयादानेषु अर्धं ह्रस्वति द्वापरे । हिंसातुष्ट्यनृतद्वेषैः धर्मस्याधर्मलक्षणैः ॥ २२ ॥
tapaḥsatyadayādāneṣu ardhaṃ hrasvati dvāpare | hiṃsātuṣṭyanṛtadveṣaiḥ dharmasyādharmalakṣaṇaiḥ || 22 ||

Adhyaya:    3

Shloka :    22

यशस्विनो महाशीलाः स्वाध्यायाध्ययने रताः । आढ्याः कुटुम्बिनो हृष्टा वर्णाः क्षत्रद्विजोत्तराः ॥ २३ ॥
yaśasvino mahāśīlāḥ svādhyāyādhyayane ratāḥ | āḍhyāḥ kuṭumbino hṛṣṭā varṇāḥ kṣatradvijottarāḥ || 23 ||

Adhyaya:    3

Shloka :    23

कलौ तु धर्महेतूनां तुर्यांशोऽधर्महेतुभिः । एधमानैः क्षीयमाणो ह्यन्ते सोऽपि विनङ्‌क्ष्यति ॥ २४ ॥
kalau tu dharmahetūnāṃ turyāṃśo'dharmahetubhiḥ | edhamānaiḥ kṣīyamāṇo hyante so'pi vinaṅ‌kṣyati || 24 ||

Adhyaya:    3

Shloka :    24

तस्मिन् लुब्धा दुराचारा निर्दयाः शुष्कवैरिणः । दुर्भगा भूरितर्षाश्च शूद्रदासोत्तराः प्रजाः ॥ २५ ॥
tasmin lubdhā durācārā nirdayāḥ śuṣkavairiṇaḥ | durbhagā bhūritarṣāśca śūdradāsottarāḥ prajāḥ || 25 ||

Adhyaya:    3

Shloka :    25

सत्त्वं रजस्तम इति दृश्यन्ते पुरुषे गुणाः । कालसञ्चोदितास्ते वै परिवर्तन्त आत्मनि ॥ २६ ॥
sattvaṃ rajastama iti dṛśyante puruṣe guṇāḥ | kālasañcoditāste vai parivartanta ātmani || 26 ||

Adhyaya:    3

Shloka :    26

प्रभवन्ति यदा सत्त्वे मनोबुद्धीन्द्रियाणि च । तदा कृतयुगं विद्यात् ज्ञाने तपसि यद्रुचिः ॥ २७ ॥
prabhavanti yadā sattve manobuddhīndriyāṇi ca | tadā kṛtayugaṃ vidyāt jñāne tapasi yadruciḥ || 27 ||

Adhyaya:    3

Shloka :    27

यदा धर्मार्थ कामेषु भक्तिर्यशसि देहिनाम् । तदा त्रेता रजोवृत्तिः इति जानीहि बुद्धिमन् ॥ २८ ॥
yadā dharmārtha kāmeṣu bhaktiryaśasi dehinām | tadā tretā rajovṛttiḥ iti jānīhi buddhiman || 28 ||

Adhyaya:    3

Shloka :    28

यदा लोभस्तु असन्तोषो मानो दम्भोऽथ मत्सरः । कर्मणां चापि काम्यानां द्वापरं तद् रजस्तमः ॥ २९ ॥
yadā lobhastu asantoṣo māno dambho'tha matsaraḥ | karmaṇāṃ cāpi kāmyānāṃ dvāparaṃ tad rajastamaḥ || 29 ||

Adhyaya:    3

Shloka :    29

यदा मायानृतं तन्द्रा निद्रा हिंसा विषादनम् । शोकमोहौ भयं दैन्यं स कलिस्तामसः स्मृतः ॥ ३० ॥
yadā māyānṛtaṃ tandrā nidrā hiṃsā viṣādanam | śokamohau bhayaṃ dainyaṃ sa kalistāmasaḥ smṛtaḥ || 30 ||

Adhyaya:    3

Shloka :    30

यस्मात् क्षुद्रदृशो मर्त्याः क्षुद्रभाग्या महाशनाः । कामिनो वित्तहीनाश्च स्वैरिण्यश्च स्त्रियोऽसतीः ॥ ३१ ॥
yasmāt kṣudradṛśo martyāḥ kṣudrabhāgyā mahāśanāḥ | kāmino vittahīnāśca svairiṇyaśca striyo'satīḥ || 31 ||

Adhyaya:    3

Shloka :    31

दस्यूत्कृष्टा जनपदा वेदाः पाषण्डदूषिताः । राजानश्च प्रजाभक्षाः शिश्नोदरपरा द्विजाः ॥ ३२ ॥
dasyūtkṛṣṭā janapadā vedāḥ pāṣaṇḍadūṣitāḥ | rājānaśca prajābhakṣāḥ śiśnodaraparā dvijāḥ || 32 ||

Adhyaya:    3

Shloka :    32

अव्रता वटवोऽशौचा भिक्षवश्च कुटुम्बिनः । तपस्विनो ग्रामवासा न्यासिनोऽत्यर्थलोलुपाः ॥ ३३ ॥
avratā vaṭavo'śaucā bhikṣavaśca kuṭumbinaḥ | tapasvino grāmavāsā nyāsino'tyarthalolupāḥ || 33 ||

Adhyaya:    3

Shloka :    33

ह्रस्वकाया महाहारा भूर्यपत्या गतह्रियः । शश्वत्कटुकभाषिण्यः चौर्यमायोरुसाहसाः ॥ ३४ ॥
hrasvakāyā mahāhārā bhūryapatyā gatahriyaḥ | śaśvatkaṭukabhāṣiṇyaḥ cauryamāyorusāhasāḥ || 34 ||

Adhyaya:    3

Shloka :    34

पणयिष्यन्ति वै क्षुद्राः किराटाः कूटकारिणः । अनापद्यपि मंस्यन्ते वार्तां साधु जुगुप्सिताम् ॥ ३५ ॥
paṇayiṣyanti vai kṣudrāḥ kirāṭāḥ kūṭakāriṇaḥ | anāpadyapi maṃsyante vārtāṃ sādhu jugupsitām || 35 ||

Adhyaya:    3

Shloka :    35

पतिं त्यक्ष्यन्ति निर्द्रव्यं भृत्याप्यखिलोत्तमम् । भृत्यं विपन्नं पतयः कौलं गाश्चापयस्विनीः ॥ ३६ ॥
patiṃ tyakṣyanti nirdravyaṃ bhṛtyāpyakhilottamam | bhṛtyaṃ vipannaṃ patayaḥ kaulaṃ gāścāpayasvinīḥ || 36 ||

Adhyaya:    3

Shloka :    36

पितृभ्रातृसुहृत्ज्ञातीन् हित्वा सौरतसौहृदाः । ननान्दृश्यालसंवादा दीनाः स्त्रैणाः कलौ नराः ॥ ३७ ॥
pitṛbhrātṛsuhṛtjñātīn hitvā sauratasauhṛdāḥ | nanāndṛśyālasaṃvādā dīnāḥ straiṇāḥ kalau narāḥ || 37 ||

Adhyaya:    3

Shloka :    37

शूद्राः प्रतिग्रहीष्यन्ति तपोवेषोपजीविनः । धर्मं वक्ष्यन्त्यधर्मज्ञा अधिरुह्योत्तमासनम् ॥ ३८ ॥
śūdrāḥ pratigrahīṣyanti tapoveṣopajīvinaḥ | dharmaṃ vakṣyantyadharmajñā adhiruhyottamāsanam || 38 ||

Adhyaya:    3

Shloka :    38

नित्यमुद्विग्नमनसो दुर्भिक्षकरकर्शिताः । निरन्ने भूतले राजन् अनावृष्टिभयातुराः ॥ ३९ ॥
nityamudvignamanaso durbhikṣakarakarśitāḥ | niranne bhūtale rājan anāvṛṣṭibhayāturāḥ || 39 ||

Adhyaya:    3

Shloka :    39

वासोऽन्नपानशयनव्यवायस्नानभूषणैः । हीनाः पिशाचसन्दर्शा भविष्यन्ति कलौ प्रजाः ॥ ४० ॥
vāso'nnapānaśayanavyavāyasnānabhūṣaṇaiḥ | hīnāḥ piśācasandarśā bhaviṣyanti kalau prajāḥ || 40 ||

Adhyaya:    3

Shloka :    40

कलौ काकिणिकेऽप्यर्थे विगृह्य त्यक्तसौहृदाः । त्यक्ष्यन्ति च प्रियान्प्राणान् हनिष्यन्ति स्वकानपि ॥ ४१ ॥
kalau kākiṇike'pyarthe vigṛhya tyaktasauhṛdāḥ | tyakṣyanti ca priyānprāṇān haniṣyanti svakānapi || 41 ||

Adhyaya:    3

Shloka :    41

न रक्षिष्यन्ति मनुजाः स्थविरौ पितरौ अपि । पुत्रान् सर्वार्थकुशलान् क्षुद्राः शिश्नोदरम्भराः ॥ ४२ ॥
na rakṣiṣyanti manujāḥ sthavirau pitarau api | putrān sarvārthakuśalān kṣudrāḥ śiśnodarambharāḥ || 42 ||

Adhyaya:    3

Shloka :    42

(मिश्र-१२)
कलौ न राजन् जगतां परं गुरुं त्रिलोकनाथानतपादपङ्‌कजम् । प्रायेण मर्त्या भगवन्तमच्युतं यक्ष्यन्ति पाषण्डविभिन्नचेतसः ॥ ४३ ॥
kalau na rājan jagatāṃ paraṃ guruṃ trilokanāthānatapādapaṅ‌kajam | prāyeṇa martyā bhagavantamacyutaṃ yakṣyanti pāṣaṇḍavibhinnacetasaḥ || 43 ||

Adhyaya:    3

Shloka :    43

यन्नामधेयं म्रियमाण आतुरः पतन् स्खलन् वा विवशो गृणन् पुमान् । विमुक्तकर्मार्गल उत्तमां गतिं प्राप्नोति यक्ष्यन्ति न तं कलौ जनाः ॥ ४४ ॥
yannāmadheyaṃ mriyamāṇa āturaḥ patan skhalan vā vivaśo gṛṇan pumān | vimuktakarmārgala uttamāṃ gatiṃ prāpnoti yakṣyanti na taṃ kalau janāḥ || 44 ||

Adhyaya:    3

Shloka :    44

(अनुष्टुप्)
पुंसां कलिकृतान् दोषान् द्रव्यदेशात्मसंभवान् । सर्वान् हरति चित्तस्थो भगवान् पुरुषोत्तमः ॥ ४५ ॥
puṃsāṃ kalikṛtān doṣān dravyadeśātmasaṃbhavān | sarvān harati cittastho bhagavān puruṣottamaḥ || 45 ||

Adhyaya:    3

Shloka :    45

श्रुतः सङ्‌कीर्तितो ध्यातः पूजितश्चादृतोऽपि वा । नृणां धुनोति भगवान् हृत्स्थो जन्मायुताशुभम् ॥ ४६ ॥
śrutaḥ saṅ‌kīrtito dhyātaḥ pūjitaścādṛto'pi vā | nṛṇāṃ dhunoti bhagavān hṛtstho janmāyutāśubham || 46 ||

Adhyaya:    3

Shloka :    46

यथा हेम्नि स्थितो वह्निः दुर्वर्णं हन्ति धातुजम् । एवं आत्मगतो विष्णुः योगिनां अशुभाशयम् ॥ ४७ ॥
yathā hemni sthito vahniḥ durvarṇaṃ hanti dhātujam | evaṃ ātmagato viṣṇuḥ yogināṃ aśubhāśayam || 47 ||

Adhyaya:    3

Shloka :    47

(इंद्रवज्रा)
विद्यातपःप्राणनिरोधमैत्री तीर्थाभिषेकव्रतदानजप्यैः । नात्यन्तशुद्धिं लभतेऽन्तरात्मा यथा हृदिस्थे भगवत्यनन्ते ॥ ४८ ॥
vidyātapaḥprāṇanirodhamaitrī tīrthābhiṣekavratadānajapyaiḥ | nātyantaśuddhiṃ labhate'ntarātmā yathā hṛdisthe bhagavatyanante || 48 ||

Adhyaya:    3

Shloka :    48

(अनुष्टुप्)
तस्मात् सर्वात्मना राजन् हृदिस्थं कुरु केशवम् । म्रियमाणो ह्यवहितः ततो यासि परां गतिम् ॥ ४९ ॥
tasmāt sarvātmanā rājan hṛdisthaṃ kuru keśavam | mriyamāṇo hyavahitaḥ tato yāsi parāṃ gatim || 49 ||

Adhyaya:    3

Shloka :    49

म्रियमाणैरभिध्येयो भगवान् परमेश्वरः । आत्मभावं नयत्यङ्‌ग सर्वात्मा सर्वसंश्रयः ॥ ५० ॥
mriyamāṇairabhidhyeyo bhagavān parameśvaraḥ | ātmabhāvaṃ nayatyaṅ‌ga sarvātmā sarvasaṃśrayaḥ || 50 ||

Adhyaya:    3

Shloka :    50

कलेर्दोषनिधे राजन् अस्ति ह्येको महान् गुणः । कीर्तनात् एव कृष्णस्य मुक्तसङ्‌गः परं व्रजेत् ॥ ५१ ॥
kalerdoṣanidhe rājan asti hyeko mahān guṇaḥ | kīrtanāt eva kṛṣṇasya muktasaṅ‌gaḥ paraṃ vrajet || 51 ||

Adhyaya:    3

Shloka :    51

कृते यद् ध्यायतो विष्णुं त्रेतायां यजतो मखैः । द्वापरे परिचर्यायां कलौ तद् हरिकीर्तनात् ॥ ५२ ॥
kṛte yad dhyāyato viṣṇuṃ tretāyāṃ yajato makhaiḥ | dvāpare paricaryāyāṃ kalau tad harikīrtanāt || 52 ||

Adhyaya:    3

Shloka :    52

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां द्वादशस्कन्धे तृतीयोऽध्यायः ॥ २ ॥
iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ dvādaśaskandhe tṛtīyo'dhyāyaḥ || 2 ||

Adhyaya:    3

Shloka :    53

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu ||

Adhyaya:    3

Shloka :    54

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In