Bhagavata Purana

Adhyaya - 4

The Four fold Pralaya

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीशुक उवाच – (अनुष्टुप्)
कालस्ते परमाण्वादिः द्विपरार्धावधिर्नृप । कथितो युगमानं च श्रृणु कल्पलयावपि ॥ १ ॥
kālaste paramāṇvādiḥ dviparārdhāvadhirnṛpa | kathito yugamānaṃ ca śrṛṇu kalpalayāvapi || 1 ||

Adhyaya:    4

Shloka :    1

चतुर्युगसहस्रं तु ब्रह्मणो दिनमुच्यते । स कल्पो यत्र मनवः चतुर्दश विशांपते ॥ २ ॥
caturyugasahasraṃ tu brahmaṇo dinamucyate | sa kalpo yatra manavaḥ caturdaśa viśāṃpate || 2 ||

Adhyaya:    4

Shloka :    2

तदन्ते प्रलयस्तावान् ब्राह्मी रात्रिरुदाहृता । त्रयो लोका इमे तत्र कल्पन्ते प्रलयाय हि ॥ ॥
tadante pralayastāvān brāhmī rātrirudāhṛtā | trayo lokā ime tatra kalpante pralayāya hi || ||

Adhyaya:    4

Shloka :    3

एष नैमित्तिकः प्रोक्तः प्रलयो यत्र विश्वसृक् । शेतेऽनन्तासनो विश्वं आत्मसात् कृत्य चात्मभूः ॥ ४ ॥
eṣa naimittikaḥ proktaḥ pralayo yatra viśvasṛk | śete'nantāsano viśvaṃ ātmasāt kṛtya cātmabhūḥ || 4 ||

Adhyaya:    4

Shloka :    4

द्विपरार्धे त्वतिक्रान्ते ब्रह्मणः परमेष्ठिनः । तदा प्रकृतयः सप्त कल्पन्ते प्रलयाय वै ॥ ५ ॥
dviparārdhe tvatikrānte brahmaṇaḥ parameṣṭhinaḥ | tadā prakṛtayaḥ sapta kalpante pralayāya vai || 5 ||

Adhyaya:    4

Shloka :    5

एष प्राकृतिको राजन् प्रलयो यत्र लीयते । अण्डकोषस्तु सङ्‌घातो विघाट उपसादिते ॥ ६ ॥
eṣa prākṛtiko rājan pralayo yatra līyate | aṇḍakoṣastu saṅ‌ghāto vighāṭa upasādite || 6 ||

Adhyaya:    4

Shloka :    6

पर्जन्यः शतवर्षाणि भूमौ राजन्न वर्षति । तदा निरन्ने ह्यन्योन्यं भक्ष्यमाणाः क्षुधार्दिताः ॥ ७ ॥
parjanyaḥ śatavarṣāṇi bhūmau rājanna varṣati | tadā niranne hyanyonyaṃ bhakṣyamāṇāḥ kṣudhārditāḥ || 7 ||

Adhyaya:    4

Shloka :    7

क्षयं यास्यन्ति शनकैः कालेनोपद्रुताः प्रजाः । सामुद्रं दैहिकं भौमं रसं सांवर्तको रविः ॥ ८ ॥
kṣayaṃ yāsyanti śanakaiḥ kālenopadrutāḥ prajāḥ | sāmudraṃ daihikaṃ bhaumaṃ rasaṃ sāṃvartako raviḥ || 8 ||

Adhyaya:    4

Shloka :    8

रश्मिभिः पिबते घोरैः सर्वं नैव विमुञ्चति ततः संवर्तको वह्निः सङ्‌कर्षणमुखोत्थितः ॥ ९ ॥
raśmibhiḥ pibate ghoraiḥ sarvaṃ naiva vimuñcati tataḥ saṃvartako vahniḥ saṅ‌karṣaṇamukhotthitaḥ || 9 ||

Adhyaya:    4

Shloka :    9

दहत्यनिलवेगोत्थः शून्यान् भूविवरानथ । उपर्यधः समन्ताच्च शिखाभिर्वह्निसूर्ययोः ॥ १० ॥
dahatyanilavegotthaḥ śūnyān bhūvivarānatha | uparyadhaḥ samantācca śikhābhirvahnisūryayoḥ || 10 ||

Adhyaya:    4

Shloka :    10

दह्यमानं विभात्यण्डं दग्धगोमयपिण्डवत् । ततः प्रचण्डपवनो वर्षाणामधिकं शतम् ॥ ११ ॥
dahyamānaṃ vibhātyaṇḍaṃ dagdhagomayapiṇḍavat | tataḥ pracaṇḍapavano varṣāṇāmadhikaṃ śatam || 11 ||

Adhyaya:    4

Shloka :    11

परः सांवर्तको वाति धूम्रं खं रजसाऽऽवृतम् । ततो मेघकुलान्यङ्‌ग चित्र वर्णान्यनेकशः ॥ १२ ॥
paraḥ sāṃvartako vāti dhūmraṃ khaṃ rajasā''vṛtam | tato meghakulānyaṅ‌ga citra varṇānyanekaśaḥ || 12 ||

Adhyaya:    4

Shloka :    12

शतं वर्षाणि वर्षन्ति नदन्ति रभसस्वनैः । तत एकोदकं विश्वं ब्रह्माण्डविवरान्तरम् ॥ १३ ॥
śataṃ varṣāṇi varṣanti nadanti rabhasasvanaiḥ | tata ekodakaṃ viśvaṃ brahmāṇḍavivarāntaram || 13 ||

Adhyaya:    4

Shloka :    13

तदा भूमेर्गन्धगुणं ग्रसन्त्याप उदप्लवे । ग्रस्तगन्धा तु पृथिवी प्रलयत्वाय कल्पते ॥ १४ ॥
tadā bhūmergandhaguṇaṃ grasantyāpa udaplave | grastagandhā tu pṛthivī pralayatvāya kalpate || 14 ||

Adhyaya:    4

Shloka :    14

अपां रसमथो तेजः ता लीयन्तेऽथ नीरसाः । ग्रसते तेजसो रूपं वायुस्तद्रहितं तदा ॥ १५ ॥
apāṃ rasamatho tejaḥ tā līyante'tha nīrasāḥ | grasate tejaso rūpaṃ vāyustadrahitaṃ tadā || 15 ||

Adhyaya:    4

Shloka :    15

लीयते चानिले तेजो वायोः खं ग्रसते गुणम् । स वै विशति खं राजन् ततश्च नभसो गुणम् ॥ १६ ॥
līyate cānile tejo vāyoḥ khaṃ grasate guṇam | sa vai viśati khaṃ rājan tataśca nabhaso guṇam || 16 ||

Adhyaya:    4

Shloka :    16

शब्दं ग्रसति भूतादिः नभस्तमनु लीयते । तैजसश्चेन्द्रियाण्यङ्‌ग देवान्वैकारिको गुणैः ॥ १७ ॥
śabdaṃ grasati bhūtādiḥ nabhastamanu līyate | taijasaścendriyāṇyaṅ‌ga devānvaikāriko guṇaiḥ || 17 ||

Adhyaya:    4

Shloka :    17

महान् ग्रसत्यहङ्‌कारं गुणाः सत्त्वादयश्च तम् । ग्रसतेऽव्याकृतं राजन् गुणान् कालेन चोदितम् ॥ १८ ॥
mahān grasatyahaṅ‌kāraṃ guṇāḥ sattvādayaśca tam | grasate'vyākṛtaṃ rājan guṇān kālena coditam || 18 ||

Adhyaya:    4

Shloka :    18

न तस्य कालावयवैः परिणामादयो गुणाः । अनाद्यनन्तमव्यक्तं नित्यं कारणमव्ययम् ॥ १९ ॥
na tasya kālāvayavaiḥ pariṇāmādayo guṇāḥ | anādyanantamavyaktaṃ nityaṃ kāraṇamavyayam || 19 ||

Adhyaya:    4

Shloka :    19

(मिश्र-११)
न यत्र वाचो न मनो न सत्त्वं तमो रजो वा महदादयोऽमी । न प्राणबुद्धीन्द्रियदेवता वा न सन्निवेशः खलु लोककल्पः ॥ २० ॥
na yatra vāco na mano na sattvaṃ tamo rajo vā mahadādayo'mī | na prāṇabuddhīndriyadevatā vā na sanniveśaḥ khalu lokakalpaḥ || 20 ||

Adhyaya:    4

Shloka :    20

न स्वप्नजाग्रन्न च तत्सुषुप्तं न खं जलं भूरनिलोऽग्निरर्कः । संसुप्तवत् शून्यवदप्रतर्क्यं तन्मूलभूतं पदमामनन्ति ॥ २१ ॥
na svapnajāgranna ca tatsuṣuptaṃ na khaṃ jalaṃ bhūranilo'gnirarkaḥ | saṃsuptavat śūnyavadapratarkyaṃ tanmūlabhūtaṃ padamāmananti || 21 ||

Adhyaya:    4

Shloka :    21

(अनुष्टुप्)
लयः प्राकृतिको ह्येष पुरुषाव्यक्तयोर्यदा । शक्तयः सम्प्रलीयन्ते विवशाः कालविद्रुताः ॥ २२ ॥
layaḥ prākṛtiko hyeṣa puruṣāvyaktayoryadā | śaktayaḥ sampralīyante vivaśāḥ kālavidrutāḥ || 22 ||

Adhyaya:    4

Shloka :    22

बुद्धीन्द्रियार्थरूपेण ज्ञानं भाति तदाश्रयम् । दृश्यत्वाव्यतिरेकाभ्यां आद्यन्तवदवस्तु यत् ॥ २३ ॥
buddhīndriyārtharūpeṇa jñānaṃ bhāti tadāśrayam | dṛśyatvāvyatirekābhyāṃ ādyantavadavastu yat || 23 ||

Adhyaya:    4

Shloka :    23

दीपश्चक्षुश्च रूपं च ज्योतिषो न पृथग्भवेत् । एवं धीः खानि मात्राश्च न स्युरन्यतमादृतात् ॥ २४ ॥
dīpaścakṣuśca rūpaṃ ca jyotiṣo na pṛthagbhavet | evaṃ dhīḥ khāni mātrāśca na syuranyatamādṛtāt || 24 ||

Adhyaya:    4

Shloka :    24

बुद्धेर्जागरणं स्वप्नः सुषुप्तिरिति चोच्यते । मायामात्रमिदं राजन् नानात्वं प्रत्यगात्मनि ॥ २५ ॥
buddherjāgaraṇaṃ svapnaḥ suṣuptiriti cocyate | māyāmātramidaṃ rājan nānātvaṃ pratyagātmani || 25 ||

Adhyaya:    4

Shloka :    25

यथा जलधरा व्योम्नि भवन्ति न भवन्ति च । ब्रह्मणीदं तथा विश्वमवयव्युदयाप्ययात् ॥ २६ ॥
yathā jaladharā vyomni bhavanti na bhavanti ca | brahmaṇīdaṃ tathā viśvamavayavyudayāpyayāt || 26 ||

Adhyaya:    4

Shloka :    26

सत्यं ह्यवयवः प्रोक्तः सर्वावयविनामिह । विनार्थेन प्रतीयेरन् पटस्येवाङ्‌ग तन्तवः ॥ २७ ॥
satyaṃ hyavayavaḥ proktaḥ sarvāvayavināmiha | vinārthena pratīyeran paṭasyevāṅ‌ga tantavaḥ || 27 ||

Adhyaya:    4

Shloka :    27

यत्सामान्यविशेषाभ्यां उपलभ्येत स भ्रमः । अन्योन्यापाश्रयात् सर्वमाद्यन्तवदवस्तु यत् ॥ २८ ॥
yatsāmānyaviśeṣābhyāṃ upalabhyeta sa bhramaḥ | anyonyāpāśrayāt sarvamādyantavadavastu yat || 28 ||

Adhyaya:    4

Shloka :    28

विकारः ख्यायमानोऽपि प्रत्यगात्मानमन्तरा । न निरूप्योऽस्त्यणुरपि स्याच्चेच्चित्सम आत्मवत् ॥ २९ ॥
vikāraḥ khyāyamāno'pi pratyagātmānamantarā | na nirūpyo'styaṇurapi syācceccitsama ātmavat || 29 ||

Adhyaya:    4

Shloka :    29

न हि सत्यस्य नानात्वमविद्वान्यदि मन्यते । नानात्वं छिद्रयोर्यद्वत् ज्योतिषोर्वातयोरिव ॥ ३० ॥
na hi satyasya nānātvamavidvānyadi manyate | nānātvaṃ chidrayoryadvat jyotiṣorvātayoriva || 30 ||

Adhyaya:    4

Shloka :    30

(मिश्र-१२)
यथा हिरण्यं बहुधा समीयते नृभिः क्रियाभिर्व्यवहारवर्त्मसु । एवं वचोभिर्भगवानधोक्षजो व्याख्यायते लौकिकवैदिकैर्जनैः ॥ ३१ ॥
yathā hiraṇyaṃ bahudhā samīyate nṛbhiḥ kriyābhirvyavahāravartmasu | evaṃ vacobhirbhagavānadhokṣajo vyākhyāyate laukikavaidikairjanaiḥ || 31 ||

Adhyaya:    4

Shloka :    31

यथा घनोऽर्कप्रभवोऽर्कदर्शितो ह्यर्कांशभूतस्य च चक्षुषस्तमः । एवं त्वहं ब्रह्मगुणस्तदीक्षितो ब्रह्मांशकस्यात्मन आत्मबन्धनः ॥ ३२ ॥
yathā ghano'rkaprabhavo'rkadarśito hyarkāṃśabhūtasya ca cakṣuṣastamaḥ | evaṃ tvahaṃ brahmaguṇastadīkṣito brahmāṃśakasyātmana ātmabandhanaḥ || 32 ||

Adhyaya:    4

Shloka :    32

घनो यदार्कप्रभवो विदीर्यते चक्षुः स्वरूपं रविमीक्षते तदा । यदा ह्यहङ्‌कार उपाधिरात्मनो जिज्ञासया नश्यति तर्ह्यनुस्मरेत् ॥ ३३ ॥
ghano yadārkaprabhavo vidīryate cakṣuḥ svarūpaṃ ravimīkṣate tadā | yadā hyahaṅ‌kāra upādhirātmano jijñāsayā naśyati tarhyanusmaret || 33 ||

Adhyaya:    4

Shloka :    33

यदैवमेतेन विवेकहेतिना मायामयाहङ्‌करणात्मबन्धनम् । छित्त्वाच्युतात्मानुभवोऽवतिष्ठते तमाहुरात्यन्तिकमङ्‌ग सम्प्लवम् ॥ ३४ ॥
yadaivametena vivekahetinā māyāmayāhaṅ‌karaṇātmabandhanam | chittvācyutātmānubhavo'vatiṣṭhate tamāhurātyantikamaṅ‌ga samplavam || 34 ||

Adhyaya:    4

Shloka :    34

(अनुष्टुप्)
नित्यदा सर्वभूतानां ब्रह्मादीनां परन्तप । उत्पत्तिप्रलयौ एके सूक्ष्मज्ञाः सम्प्रचक्षते ॥ ३५ ॥
nityadā sarvabhūtānāṃ brahmādīnāṃ parantapa | utpattipralayau eke sūkṣmajñāḥ sampracakṣate || 35 ||

Adhyaya:    4

Shloka :    35

कालस्रोतोजवेनाशु ह्रियमाणस्य नित्यदा । परिणामिनामवस्थास्ता जन्मप्रलयहेतवः ॥ ३६ ॥
kālasrotojavenāśu hriyamāṇasya nityadā | pariṇāmināmavasthāstā janmapralayahetavaḥ || 36 ||

Adhyaya:    4

Shloka :    36

अनाद्यन्तवतानेन कालेनेश्वरमूर्तिना । अवस्था नैव दृश्यन्ते वियति ज्योतिषामिव ॥ ३७ ॥
anādyantavatānena kāleneśvaramūrtinā | avasthā naiva dṛśyante viyati jyotiṣāmiva || 37 ||

Adhyaya:    4

Shloka :    37

नित्यो नैमित्तिकश्चैव तथा प्राकृतिको लयः । आत्यन्तिकश्च कथितः कालस्य गतिरीदृशी ॥ ३८ ॥
nityo naimittikaścaiva tathā prākṛtiko layaḥ | ātyantikaśca kathitaḥ kālasya gatirīdṛśī || 38 ||

Adhyaya:    4

Shloka :    38

(मिश्र-११)
एताः कुरुश्रेष्ठ जगद्विधातुः नारायणस्याखिलसत्त्वधाम्नः । लीलाकथास्ते कथिताः समासतः कार्त्स्न्येन नाजोऽप्यभिधातुमीशः ॥ ३९ ॥
etāḥ kuruśreṣṭha jagadvidhātuḥ nārāyaṇasyākhilasattvadhāmnaḥ | līlākathāste kathitāḥ samāsataḥ kārtsnyena nājo'pyabhidhātumīśaḥ || 39 ||

Adhyaya:    4

Shloka :    39

(वसंततिलका)
संसारसिन्धुमतिदुस्तरमुत्तितीर्षोः नान्यः प्लवो भगवतः पुरुषोत्तमस्य । लीलाकथारसनिषेवणमन्तरेण पुंसो भवेद्विविधदुःखदवार्दितस्य ॥ ४० ॥
saṃsārasindhumatidustaramuttitīrṣoḥ nānyaḥ plavo bhagavataḥ puruṣottamasya | līlākathārasaniṣevaṇamantareṇa puṃso bhavedvividhaduḥkhadavārditasya || 40 ||

Adhyaya:    4

Shloka :    40

(अनुष्टुप्)
पुराणसंहितामेताम् ऋषिर्नारायणोऽव्ययः । नारदाय पुरा प्राह कृष्णद्वैपायनाय सः ॥ ४१ ॥
purāṇasaṃhitāmetām ṛṣirnārāyaṇo'vyayaḥ | nāradāya purā prāha kṛṣṇadvaipāyanāya saḥ || 41 ||

Adhyaya:    4

Shloka :    41

स वै मह्यं महाराज भगवान् बादरायणः । इमां भागवतीं प्रीतः संहितां वेदसम्मिताम् ॥ ४२ ॥
sa vai mahyaṃ mahārāja bhagavān bādarāyaṇaḥ | imāṃ bhāgavatīṃ prītaḥ saṃhitāṃ vedasammitām || 42 ||

Adhyaya:    4

Shloka :    42

इमां वक्ष्यत्यसौ सूत ऋषिभ्यो नैमिषालये । दीर्घसत्रे कुरुश्रेष्ठ सम्पृष्टः शौनकादिभिः ॥ ४३ ॥
imāṃ vakṣyatyasau sūta ṛṣibhyo naimiṣālaye | dīrghasatre kuruśreṣṭha sampṛṣṭaḥ śaunakādibhiḥ || 43 ||

Adhyaya:    4

Shloka :    43

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां द्वादशस्कन्धे चतुर्थोऽध्यायः ॥ ४ ॥
iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ dvādaśaskandhe caturtho'dhyāyaḥ || 4 ||

Adhyaya:    4

Shloka :    44

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu ||

Adhyaya:    4

Shloka :    45

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In