Bhagavata Purana

Adhyaya - 5

Suka's concluding precept Concerning Brahman

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीशुक उवाच – (अनुष्टुप्)
अत्रानुवर्ण्यतेऽभीक्ष्णं विश्वात्मा भगवान् हरिः । यस्य प्रसादजो ब्रह्मा रुद्रः क्रोधसमुद्‌भवः ॥ १ ॥
atrānuvarṇyate'bhīkṣṇaṃ viśvātmā bhagavān hariḥ | yasya prasādajo brahmā rudraḥ krodhasamud‌bhavaḥ || 1 ||

Adhyaya:    5

Shloka :    1

त्वं तु राजन् मरिष्येति पशुबुद्धिमिमां जहि । न जातः प्रागभूतोऽद्य देहवत्त्वं न नङ्‌क्ष्यसि ॥ २ ॥
tvaṃ tu rājan mariṣyeti paśubuddhimimāṃ jahi | na jātaḥ prāgabhūto'dya dehavattvaṃ na naṅ‌kṣyasi || 2 ||

Adhyaya:    5

Shloka :    2

न भविष्यसि भूत्वा त्वं पुत्रपौत्रादिरूपवान् । बीजाङ्‌कुरवद् देहादेः व्यतिरिक्तो यथानलः ॥ ३ ॥
na bhaviṣyasi bhūtvā tvaṃ putrapautrādirūpavān | bījāṅ‌kuravad dehādeḥ vyatirikto yathānalaḥ || 3 ||

Adhyaya:    5

Shloka :    3

स्वप्ने यथा शिरश्छेदं पञ्चत्वाद्यात्मनः स्वयम् । यस्मात्पश्यति देहस्य तत आत्मा ह्यजोऽमरः ॥ ४ ॥
svapne yathā śiraśchedaṃ pañcatvādyātmanaḥ svayam | yasmātpaśyati dehasya tata ātmā hyajo'maraḥ || 4 ||

Adhyaya:    5

Shloka :    4

घटे भिन्ने घटाकाश आकाशः स्याद् यथा पुरा । एवं देहे मृते जीवो ब्रह्म सम्पद्यते पुनः ॥ ५ ॥
ghaṭe bhinne ghaṭākāśa ākāśaḥ syād yathā purā | evaṃ dehe mṛte jīvo brahma sampadyate punaḥ || 5 ||

Adhyaya:    5

Shloka :    5

मनः सृजति वै देहान् गुणान् कर्माणि चात्मनः । तन्मनः सृजते माया ततो जीवस्य संसृतिः ॥ ६ ॥
manaḥ sṛjati vai dehān guṇān karmāṇi cātmanaḥ | tanmanaḥ sṛjate māyā tato jīvasya saṃsṛtiḥ || 6 ||

Adhyaya:    5

Shloka :    6

स्नेहाधिष्ठानवर्त्यग्नि संयोगो यावदीयते । ततो दीपस्य दीपत्वं एवं देहकृतो भवः । रजःसत्त्वतमोवृत्त्या जायतेऽथ विनश्यति ॥ ७ ॥
snehādhiṣṭhānavartyagni saṃyogo yāvadīyate | tato dīpasya dīpatvaṃ evaṃ dehakṛto bhavaḥ | rajaḥsattvatamovṛttyā jāyate'tha vinaśyati || 7 ||

Adhyaya:    5

Shloka :    7

न तत्रात्मा स्वयंज्योतिः यो व्यक्ताव्यक्तयोः परः । आकाश इव चाधारो ध्रुवोऽनन्तोपमस्ततः ॥ ८ ॥
na tatrātmā svayaṃjyotiḥ yo vyaktāvyaktayoḥ paraḥ | ākāśa iva cādhāro dhruvo'nantopamastataḥ || 8 ||

Adhyaya:    5

Shloka :    8

एवमात्मानमात्मस्थम् आत्मनैवामृश प्रभो । बुद्ध्यानुमानगर्भिण्या वासुदेवानुचिन्तया ॥ ९ ॥
evamātmānamātmastham ātmanaivāmṛśa prabho | buddhyānumānagarbhiṇyā vāsudevānucintayā || 9 ||

Adhyaya:    5

Shloka :    9

चोदितो विप्रवाक्येन न त्वां धक्ष्यति तक्षकः । मृत्यवो नोपधक्ष्यन्ति मृत्यूनां मृत्युमीश्वरम् ॥ १० ॥
codito vipravākyena na tvāṃ dhakṣyati takṣakaḥ | mṛtyavo nopadhakṣyanti mṛtyūnāṃ mṛtyumīśvaram || 10 ||

Adhyaya:    5

Shloka :    10

अहं ब्रह्म परं धाम ब्रह्माहं परमं पदम् । एवं समीक्ष्य चात्मानम् आत्मन्याधाय निष्कले ॥ ११ ॥
ahaṃ brahma paraṃ dhāma brahmāhaṃ paramaṃ padam | evaṃ samīkṣya cātmānam ātmanyādhāya niṣkale || 11 ||

Adhyaya:    5

Shloka :    11

दशन्तं तक्षकं पादे लेलिहानं विषाननैः । न द्रक्ष्यसि शरीरं च विश्वं च पृथगात्मनः ॥ १२ ॥
daśantaṃ takṣakaṃ pāde lelihānaṃ viṣānanaiḥ | na drakṣyasi śarīraṃ ca viśvaṃ ca pṛthagātmanaḥ || 12 ||

Adhyaya:    5

Shloka :    12

एतत्ते कथितं तात यदात्मा पृष्टवान् नृप । हरेर्विश्वात्मनश्चेष्टां किं भूयः श्रोतुमिच्छसि ॥ १३ ॥
etatte kathitaṃ tāta yadātmā pṛṣṭavān nṛpa | harerviśvātmanaśceṣṭāṃ kiṃ bhūyaḥ śrotumicchasi || 13 ||

Adhyaya:    5

Shloka :    13

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां द्वादशस्कन्धे ब्रह्मोपदेशो नाम पंचमोऽध्यायः ॥ ५ ॥
iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ dvādaśaskandhe brahmopadeśo nāma paṃcamo'dhyāyaḥ || 5 ||

Adhyaya:    5

Shloka :    14

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu ||

Adhyaya:    5

Shloka :    15

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In