| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच – (अनुष्टुप्)
अत्रानुवर्ण्यतेऽभीक्ष्णं विश्वात्मा भगवान् हरिः । यस्य प्रसादजो ब्रह्मा रुद्रः क्रोधसमुद्भवः ॥ १ ॥
atrānuvarṇyate'bhīkṣṇaṃ viśvātmā bhagavān hariḥ . yasya prasādajo brahmā rudraḥ krodhasamudbhavaḥ .. 1 ..
त्वं तु राजन् मरिष्येति पशुबुद्धिमिमां जहि । न जातः प्रागभूतोऽद्य देहवत्त्वं न नङ्क्ष्यसि ॥ २ ॥
tvaṃ tu rājan mariṣyeti paśubuddhimimāṃ jahi . na jātaḥ prāgabhūto'dya dehavattvaṃ na naṅkṣyasi .. 2 ..
न भविष्यसि भूत्वा त्वं पुत्रपौत्रादिरूपवान् । बीजाङ्कुरवद् देहादेः व्यतिरिक्तो यथानलः ॥ ३ ॥
na bhaviṣyasi bhūtvā tvaṃ putrapautrādirūpavān . bījāṅkuravad dehādeḥ vyatirikto yathānalaḥ .. 3 ..
स्वप्ने यथा शिरश्छेदं पञ्चत्वाद्यात्मनः स्वयम् । यस्मात्पश्यति देहस्य तत आत्मा ह्यजोऽमरः ॥ ४ ॥
svapne yathā śiraśchedaṃ pañcatvādyātmanaḥ svayam . yasmātpaśyati dehasya tata ātmā hyajo'maraḥ .. 4 ..
घटे भिन्ने घटाकाश आकाशः स्याद् यथा पुरा । एवं देहे मृते जीवो ब्रह्म सम्पद्यते पुनः ॥ ५ ॥
ghaṭe bhinne ghaṭākāśa ākāśaḥ syād yathā purā . evaṃ dehe mṛte jīvo brahma sampadyate punaḥ .. 5 ..
मनः सृजति वै देहान् गुणान् कर्माणि चात्मनः । तन्मनः सृजते माया ततो जीवस्य संसृतिः ॥ ६ ॥
manaḥ sṛjati vai dehān guṇān karmāṇi cātmanaḥ . tanmanaḥ sṛjate māyā tato jīvasya saṃsṛtiḥ .. 6 ..
स्नेहाधिष्ठानवर्त्यग्नि संयोगो यावदीयते । ततो दीपस्य दीपत्वं एवं देहकृतो भवः । रजःसत्त्वतमोवृत्त्या जायतेऽथ विनश्यति ॥ ७ ॥
snehādhiṣṭhānavartyagni saṃyogo yāvadīyate . tato dīpasya dīpatvaṃ evaṃ dehakṛto bhavaḥ . rajaḥsattvatamovṛttyā jāyate'tha vinaśyati .. 7 ..
न तत्रात्मा स्वयंज्योतिः यो व्यक्ताव्यक्तयोः परः । आकाश इव चाधारो ध्रुवोऽनन्तोपमस्ततः ॥ ८ ॥
na tatrātmā svayaṃjyotiḥ yo vyaktāvyaktayoḥ paraḥ . ākāśa iva cādhāro dhruvo'nantopamastataḥ .. 8 ..
एवमात्मानमात्मस्थम् आत्मनैवामृश प्रभो । बुद्ध्यानुमानगर्भिण्या वासुदेवानुचिन्तया ॥ ९ ॥
evamātmānamātmastham ātmanaivāmṛśa prabho . buddhyānumānagarbhiṇyā vāsudevānucintayā .. 9 ..
चोदितो विप्रवाक्येन न त्वां धक्ष्यति तक्षकः । मृत्यवो नोपधक्ष्यन्ति मृत्यूनां मृत्युमीश्वरम् ॥ १० ॥
codito vipravākyena na tvāṃ dhakṣyati takṣakaḥ . mṛtyavo nopadhakṣyanti mṛtyūnāṃ mṛtyumīśvaram .. 10 ..
अहं ब्रह्म परं धाम ब्रह्माहं परमं पदम् । एवं समीक्ष्य चात्मानम् आत्मन्याधाय निष्कले ॥ ११ ॥
ahaṃ brahma paraṃ dhāma brahmāhaṃ paramaṃ padam . evaṃ samīkṣya cātmānam ātmanyādhāya niṣkale .. 11 ..
दशन्तं तक्षकं पादे लेलिहानं विषाननैः । न द्रक्ष्यसि शरीरं च विश्वं च पृथगात्मनः ॥ १२ ॥
daśantaṃ takṣakaṃ pāde lelihānaṃ viṣānanaiḥ . na drakṣyasi śarīraṃ ca viśvaṃ ca pṛthagātmanaḥ .. 12 ..
एतत्ते कथितं तात यदात्मा पृष्टवान् नृप । हरेर्विश्वात्मनश्चेष्टां किं भूयः श्रोतुमिच्छसि ॥ १३ ॥
etatte kathitaṃ tāta yadātmā pṛṣṭavān nṛpa . harerviśvātmanaśceṣṭāṃ kiṃ bhūyaḥ śrotumicchasi .. 13 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वादशस्कन्धे ब्रह्मोपदेशो नाम पंचमोऽध्यायः ॥ ५ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ dvādaśaskandhe brahmopadeśo nāma paṃcamo'dhyāyaḥ .. 5 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ oṃ tatsat śrīkṛṣṇārpaṇamastu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In