kim varṇaye tava vibho yat udīritaḥ asuḥ saṃspandate tam anu vāc-manaḥ indriyāṇi . spandanti vai tanubhṛtām aja-śarvayoḥ ca svasya api athā api bhajatām asi bhāva-bandhuḥ .. 40 ..
na anyam tava aṅghri-upanayāt apavarga-mūrteḥ kṣemam janasya paritas bhiyaḥ īśa vidmaḥ . brahmā bibheti alam atas dvi-parārdha-dhiṣṇyaḥ kālasya te kim uta tad-kṛta-bhautikānām .. 43 ..
tat vai bhajāmi ṛta-dhiyaḥ tava pāda-mūlam hitvā idam ātmacchadi ca ātma-guroḥ parasya . deha-ādi-apārtham asat-antyam abhijña-mātram vindeta te tarhi sarva-manīṣita-artham .. 44 ..
yam vai na veda vitatha-akṣa-pathaiḥ bhramat-dhīḥ santam sva-kheṣu asuṣu hṛdi api dṛkpatheṣu . tad-māyayā āvṛta-matiḥ saḥ u eva sākṣāt ādyaḥ tava akhila-guroḥ upasādya vedam .. 48 ..