Bhagavata Purana

Adhyaya - 8

Markandeya's Penance and Praise of Lord Narayana

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीशौनक उवाच – (अनुष्टुप्)
सूत जीव चिरं साधो वद नो वदतां वर । तमस्यपारे भ्रमतां नॄणां त्वं पारदर्शनः ॥ १ ॥
sūta jīva ciraṃ sādho vada no vadatāṃ vara | tamasyapāre bhramatāṃ nṝṇāṃ tvaṃ pāradarśanaḥ || 1 ||

Adhyaya:    8

Shloka :    1

आहुश्चिरायुषमृषिं मृकण्डुतनयं जनाः । यः कल्पान्ते उर्वरितो येन ग्रस्तमिदं जगत् ॥ २ ॥
āhuścirāyuṣamṛṣiṃ mṛkaṇḍutanayaṃ janāḥ | yaḥ kalpānte urvarito yena grastamidaṃ jagat || 2 ||

Adhyaya:    8

Shloka :    2

स वा अस्मत् कुलोत्पन्नः कल्पेऽस्मिन् भार्गवर्षभः । नैवाधुनापि भूतानां सम्प्लवः कोऽपि जायते ॥ ३ ॥
sa vā asmat kulotpannaḥ kalpe'smin bhārgavarṣabhaḥ | naivādhunāpi bhūtānāṃ samplavaḥ ko'pi jāyate || 3 ||

Adhyaya:    8

Shloka :    3

एक एवार्णवे भ्राम्यन् ददर्श पुरुषं किल । वटपत्रपुटे तोकं शयानं त्वेकमद्‌भुतम् ॥ ४ ॥
eka evārṇave bhrāmyan dadarśa puruṣaṃ kila | vaṭapatrapuṭe tokaṃ śayānaṃ tvekamad‌bhutam || 4 ||

Adhyaya:    8

Shloka :    4

एष नः संशयो भूयान् सूत कौतूहलं यतः । तं नश्छिन्धि महायोगिन् पुराणेष्वपि सम्मतः ॥ ५ ॥
eṣa naḥ saṃśayo bhūyān sūta kautūhalaṃ yataḥ | taṃ naśchindhi mahāyogin purāṇeṣvapi sammataḥ || 5 ||

Adhyaya:    8

Shloka :    5

सूत उवाच -
प्रश्नस्त्वया महर्षेऽयं कृतो लोकभ्रमापहः । नारायणकथा यत्र गीता कलिमलापहा ॥ ६ ॥
praśnastvayā maharṣe'yaṃ kṛto lokabhramāpahaḥ | nārāyaṇakathā yatra gītā kalimalāpahā || 6 ||

Adhyaya:    8

Shloka :    6

प्राप्तद्विजातिसंस्कारो मार्कण्डेयः पितुः क्रमात् । छन्दांस्यधीत्य धर्मेण तपःस्वाध्यायसंयुतः ॥ ७ ॥
prāptadvijātisaṃskāro mārkaṇḍeyaḥ pituḥ kramāt | chandāṃsyadhītya dharmeṇa tapaḥsvādhyāyasaṃyutaḥ || 7 ||

Adhyaya:    8

Shloka :    7

बृहद्व्रतधरः शान्तो जटिलो वल्कलाम्बरः । बिभ्रत्कमण्डलुं दण्डमुपवीतं समेखलम् ॥ ८ ॥
bṛhadvratadharaḥ śānto jaṭilo valkalāmbaraḥ | bibhratkamaṇḍaluṃ daṇḍamupavītaṃ samekhalam || 8 ||

Adhyaya:    8

Shloka :    8

कृष्णाजिनं साक्षसूत्रं कुशांश्च नियमर्द्धये । अग्न्यर्कगुरुविप्रात्मस्वर्चयन् सन्ध्ययोर्हरिम् ॥ ९ ॥
kṛṣṇājinaṃ sākṣasūtraṃ kuśāṃśca niyamarddhaye | agnyarkaguruviprātmasvarcayan sandhyayorharim || 9 ||

Adhyaya:    8

Shloka :    9

सायं प्रातः स गुरवे भैक्ष्यमाहृत्य वाग्यतः । बुभुजे गुर्वनुज्ञातः सकृन्नो चेदुपोषितः ॥ १० ॥
sāyaṃ prātaḥ sa gurave bhaikṣyamāhṛtya vāgyataḥ | bubhuje gurvanujñātaḥ sakṛnno cedupoṣitaḥ || 10 ||

Adhyaya:    8

Shloka :    10

एवं तपःस्वाध्यायपरो वर्षाणामयुतायुतम् । आराधयन् हृषीकेशं जिग्ये मृत्युं सुदुर्जयम् ॥ ११ ॥
evaṃ tapaḥsvādhyāyaparo varṣāṇāmayutāyutam | ārādhayan hṛṣīkeśaṃ jigye mṛtyuṃ sudurjayam || 11 ||

Adhyaya:    8

Shloka :    11

ब्रह्मा भृगुर्भवो दक्षो ब्रह्मपुत्राश्च ये परे । नृदेवपितृभूतानि तेनासन् अतिविस्मिताः ॥ १२ ॥
brahmā bhṛgurbhavo dakṣo brahmaputrāśca ye pare | nṛdevapitṛbhūtāni tenāsan ativismitāḥ || 12 ||

Adhyaya:    8

Shloka :    12

इत्थं बृहद्व्रतधरः तपःस्वाध्यायसंयमैः । दध्यावधोक्षजं योगी ध्वस्तक्लेशान्तरात्मना ॥ १३ ॥
itthaṃ bṛhadvratadharaḥ tapaḥsvādhyāyasaṃyamaiḥ | dadhyāvadhokṣajaṃ yogī dhvastakleśāntarātmanā || 13 ||

Adhyaya:    8

Shloka :    13

तस्यैवं युञ्जतश्चित्तं महायोगेन योगिनः । व्यतीयाय महान् कालो मन्वन्तरषडात्मकः ॥ १४ ॥
tasyaivaṃ yuñjataścittaṃ mahāyogena yoginaḥ | vyatīyāya mahān kālo manvantaraṣaḍātmakaḥ || 14 ||

Adhyaya:    8

Shloka :    14

एतत् पुरन्दरो ज्ञात्वा सप्तमेऽस्मिन् किलान्तरे । तपोविशङ्‌कितो ब्रह्मन् आरेभे तद्विघातनम् ॥ १५ ॥
etat purandaro jñātvā saptame'smin kilāntare | tapoviśaṅ‌kito brahman ārebhe tadvighātanam || 15 ||

Adhyaya:    8

Shloka :    15

गन्धर्वाप्सरसः कामं वसन्तमलयानिलौ । मुनये प्रेषयामास रजस्तोकमदौ तथा ॥ १६ ॥
gandharvāpsarasaḥ kāmaṃ vasantamalayānilau | munaye preṣayāmāsa rajastokamadau tathā || 16 ||

Adhyaya:    8

Shloka :    16

ते वै तदाश्रमं जग्मुः हिमाद्रेः पार्श्व उत्तरे । पुष्पभद्रा नदी यत्र चित्राख्या च शिला विभो ॥ १७ ॥
te vai tadāśramaṃ jagmuḥ himādreḥ pārśva uttare | puṣpabhadrā nadī yatra citrākhyā ca śilā vibho || 17 ||

Adhyaya:    8

Shloka :    17

तदाश्रमपदं पुण्यं पुण्यद्रुमलताञ्चितम् । पुण्यद्विजकुलाकीर्णं पुण्यामलजलाशयम् ॥ १८ ॥
tadāśramapadaṃ puṇyaṃ puṇyadrumalatāñcitam | puṇyadvijakulākīrṇaṃ puṇyāmalajalāśayam || 18 ||

Adhyaya:    8

Shloka :    18

मत्तभ्रमरसङ्‌गीतं मत्तकोकिलकूजितम् । मत्तबर्हिनटाटोपं मत्तद्विजकुलाकुलम् ॥ १९ ॥
mattabhramarasaṅ‌gītaṃ mattakokilakūjitam | mattabarhinaṭāṭopaṃ mattadvijakulākulam || 19 ||

Adhyaya:    8

Shloka :    19

वायुः प्रविष्ट आदाय हिमनिर्झरशीकरान् । सुमनोभिः परिष्वक्तो ववावुत्तम्भयन् स्मरम् ॥ २० ॥
vāyuḥ praviṣṭa ādāya himanirjharaśīkarān | sumanobhiḥ pariṣvakto vavāvuttambhayan smaram || 20 ||

Adhyaya:    8

Shloka :    20

उद्यच्चन्द्रनिशावक्त्रः प्रवालस्तबकालिभिः । गोपद्रुमलताजालैः तत्रासीत् कुसुमाकरः ॥ २१ ॥
udyaccandraniśāvaktraḥ pravālastabakālibhiḥ | gopadrumalatājālaiḥ tatrāsīt kusumākaraḥ || 21 ||

Adhyaya:    8

Shloka :    21

अन्वीयमानो गन्धर्वैः गीतवादित्रयूथकैः । अदृश्यतात्तचापेषुः स्वःस्त्रीयूथपतिः स्मरः ॥ २२ ॥
anvīyamāno gandharvaiḥ gītavāditrayūthakaiḥ | adṛśyatāttacāpeṣuḥ svaḥstrīyūthapatiḥ smaraḥ || 22 ||

Adhyaya:    8

Shloka :    22

हुत्वाग्निं समुपासीनं ददृशुः शक्रकिङ्‌कराः । मीलिताक्षं दुराधर्षं मूर्तिमन्तमिवानलम् ॥ २३ ॥
hutvāgniṃ samupāsīnaṃ dadṛśuḥ śakrakiṅ‌karāḥ | mīlitākṣaṃ durādharṣaṃ mūrtimantamivānalam || 23 ||

Adhyaya:    8

Shloka :    23

ननृतुस्तस्य पुरतः स्त्रियोऽथो गायका जगुः । मृदङ्‌गवीणापणवैः वाद्यं चक्रुर्मनोरमम् ॥ २४ ॥
nanṛtustasya purataḥ striyo'tho gāyakā jaguḥ | mṛdaṅ‌gavīṇāpaṇavaiḥ vādyaṃ cakrurmanoramam || 24 ||

Adhyaya:    8

Shloka :    24

सन्दधेऽस्त्रं स्वधनुषि कामः पञ्चमुखं तदा । मधुर्मनो रजस्तोक इन्द्रभृत्या व्यकम्पयन् ॥ २५ ॥
sandadhe'straṃ svadhanuṣi kāmaḥ pañcamukhaṃ tadā | madhurmano rajastoka indrabhṛtyā vyakampayan || 25 ||

Adhyaya:    8

Shloka :    25

क्रीडन्त्याः पुञ्जिकस्थल्याः कन्दुकैः स्तनगौरवात् । भृशमुद्विग्नमध्यायाः केशविस्रंसितस्रजः ॥ २६ ॥
krīḍantyāḥ puñjikasthalyāḥ kandukaiḥ stanagauravāt | bhṛśamudvignamadhyāyāḥ keśavisraṃsitasrajaḥ || 26 ||

Adhyaya:    8

Shloka :    26

इतस्ततो भ्रमद्दृष्टेः चलन्त्या अनु कन्दुकम् । वायुर्जहार तद्वासः सूक्ष्मं त्रुटितमेखलम् ॥ २७ ॥
itastato bhramaddṛṣṭeḥ calantyā anu kandukam | vāyurjahāra tadvāsaḥ sūkṣmaṃ truṭitamekhalam || 27 ||

Adhyaya:    8

Shloka :    27

विससर्ज तदा बाणं मत्वा तं स्वजितं स्मरः । सर्वं तत्राभवन् मोघमनीशस्य यथोद्यमः ॥ २८ ॥
visasarja tadā bāṇaṃ matvā taṃ svajitaṃ smaraḥ | sarvaṃ tatrābhavan moghamanīśasya yathodyamaḥ || 28 ||

Adhyaya:    8

Shloka :    28

त इत्थमपकुर्वन्तो मुनेस्तत्तेजसा मुने । दह्यमाना निववृतुः प्रबोध्याहिमिवार्भकाः ॥ २९ ॥
ta itthamapakurvanto munestattejasā mune | dahyamānā nivavṛtuḥ prabodhyāhimivārbhakāḥ || 29 ||

Adhyaya:    8

Shloka :    29

इतीन्द्रानुचरैर्ब्रह्मन् धर्षितोऽपि महामुनिः । यन्नागादहमो भावं न तच्चित्रं महत्सु हि ॥ ३० ॥
itīndrānucarairbrahman dharṣito'pi mahāmuniḥ | yannāgādahamo bhāvaṃ na taccitraṃ mahatsu hi || 30 ||

Adhyaya:    8

Shloka :    30

दृष्ट्वा निस्तेजसं कामं सगणं भगवान् स्वराट् । श्रुत्वानुभावं ब्रह्मर्षेः विस्मयं समगात् परम् ॥ ३१ ॥
dṛṣṭvā nistejasaṃ kāmaṃ sagaṇaṃ bhagavān svarāṭ | śrutvānubhāvaṃ brahmarṣeḥ vismayaṃ samagāt param || 31 ||

Adhyaya:    8

Shloka :    31

तस्यैवं युञ्जतश्चित्तं तपःस्वाध्यायसंयमैः । अनुग्रहायाविरासीत् नरनारायणो हरिः ॥ ३२ ॥
tasyaivaṃ yuñjataścittaṃ tapaḥsvādhyāyasaṃyamaiḥ | anugrahāyāvirāsīt naranārāyaṇo hariḥ || 32 ||

Adhyaya:    8

Shloka :    32

(मिश्र-१२)
तौ शुक्लकृष्णौ नवकञ्जलोचनौ चतुर्भुजौ रौरववल्कलाम्बरौ । पवित्रपाणी उपवीतकं त्रिवृत् कमण्डलुं दण्डमृजुं च वैणवम् ॥ ३३ ॥
tau śuklakṛṣṇau navakañjalocanau caturbhujau rauravavalkalāmbarau | pavitrapāṇī upavītakaṃ trivṛt kamaṇḍaluṃ daṇḍamṛjuṃ ca vaiṇavam || 33 ||

Adhyaya:    8

Shloka :    33

पद्माक्षमालामुत जन्तुमार्जनं वेदं च साक्षात् तप एव रूपिणौ । तपत् तडिद्वर्णपिशङ्‌गरोचिषा प्रांशू दधानौ विबुधर्षभार्चितौ ॥ ३४ ॥
padmākṣamālāmuta jantumārjanaṃ vedaṃ ca sākṣāt tapa eva rūpiṇau | tapat taḍidvarṇapiśaṅ‌garociṣā prāṃśū dadhānau vibudharṣabhārcitau || 34 ||

Adhyaya:    8

Shloka :    34

(अनुष्टुप्)
ते वै भगवतो रूपे नरनारायणौ ऋषी । दृष्ट्वोत्थायादरेणोच्चैः ननामाङ्‌गेन दण्डवत् ॥ ३५ ॥
te vai bhagavato rūpe naranārāyaṇau ṛṣī | dṛṣṭvotthāyādareṇoccaiḥ nanāmāṅ‌gena daṇḍavat || 35 ||

Adhyaya:    8

Shloka :    35

स तत् सन्दर्शनानन्द निर्वृतात्मेन्द्रियाशयः । हृष्टरोमाश्रुपूर्णाक्षो न सेहे तावुदीक्षितुम् ॥ ३६ ॥
sa tat sandarśanānanda nirvṛtātmendriyāśayaḥ | hṛṣṭaromāśrupūrṇākṣo na sehe tāvudīkṣitum || 36 ||

Adhyaya:    8

Shloka :    36

उत्थाय प्राञ्जलिः प्रह्व औत्सुक्यादाश्लिषन्निव । नमो नम इतीशानौ बभाषे गद्‌गदाक्षरम् ॥ ३७ ॥
utthāya prāñjaliḥ prahva autsukyādāśliṣanniva | namo nama itīśānau babhāṣe gad‌gadākṣaram || 37 ||

Adhyaya:    8

Shloka :    37

तयोरासनमादाय पादयोरवनिज्य च । अर्हणेनानुलेपेन धूपमाल्यैरपूजयत् ॥ ३८ ॥
tayorāsanamādāya pādayoravanijya ca | arhaṇenānulepena dhūpamālyairapūjayat || 38 ||

Adhyaya:    8

Shloka :    38

सुखमासनमासीनौ प्रसादाभिमुखौ मुनी । पुनरानम्य पादाभ्यां गरिष्ठाविदमब्रवीत् ॥ ३९ ॥
sukhamāsanamāsīnau prasādābhimukhau munī | punarānamya pādābhyāṃ gariṣṭhāvidamabravīt || 39 ||

Adhyaya:    8

Shloka :    39

श्रीमार्कण्डेय उवाच - (वसंततिलका)
किं वर्णये तव विभो यदुदीरितोऽसुः संस्पन्दते तमनु वाङ्‌मन इन्द्रियाणि । स्पन्दन्ति वै तनुभृतामजशर्वयोश्च स्वस्याप्यथापि भजतामसि भावबन्धुः ॥ ४० ॥
kiṃ varṇaye tava vibho yadudīrito'suḥ saṃspandate tamanu vāṅ‌mana indriyāṇi | spandanti vai tanubhṛtāmajaśarvayośca svasyāpyathāpi bhajatāmasi bhāvabandhuḥ || 40 ||

Adhyaya:    8

Shloka :    40

मूर्ती इमे भगवतो भगवन् त्रिलोक्याः क्षेमाय तापविरमाय च मृत्युजित्यै । नाना बिभर्ष्यवितुमन्यतनूर्यथेदं सृष्ट्वा पुनर्ग्रससि सर्वमिवोर्णनाभिः ॥ ४१ ॥
mūrtī ime bhagavato bhagavan trilokyāḥ kṣemāya tāpaviramāya ca mṛtyujityai | nānā bibharṣyavitumanyatanūryathedaṃ sṛṣṭvā punargrasasi sarvamivorṇanābhiḥ || 41 ||

Adhyaya:    8

Shloka :    41

तस्यावितुः स्थिरचरेशितुरङ्‌घ्रिमूलं यत्स्थं न कर्मगुणकालरुजः स्पृशन्ति । यद्वै स्तुवन्ति निनमन्ति यजन्त्यभीक्ष्णं ध्यायन्ति वेदहृदया मुनयस्तदाप्त्यै ॥ ४२ ॥
tasyāvituḥ sthiracareśituraṅ‌ghrimūlaṃ yatsthaṃ na karmaguṇakālarujaḥ spṛśanti | yadvai stuvanti ninamanti yajantyabhīkṣṇaṃ dhyāyanti vedahṛdayā munayastadāptyai || 42 ||

Adhyaya:    8

Shloka :    42

नान्यं तवाङ्‌घ्र्युपनयादपवर्गमूर्तेः क्षेमं जनस्य परितोभिय ईश विद्मः । ब्रह्मा बिभेत्यलमतो द्विपरार्धधिष्ण्यः कालस्य ते किमुत तत्कृतभौतिकानाम् ॥ ४३ ॥
nānyaṃ tavāṅ‌ghryupanayādapavargamūrteḥ kṣemaṃ janasya paritobhiya īśa vidmaḥ | brahmā bibhetyalamato dviparārdhadhiṣṇyaḥ kālasya te kimuta tatkṛtabhautikānām || 43 ||

Adhyaya:    8

Shloka :    43

तद् वै भजाम्यृतधियस्तव पादमूलं हित्वेदमात्मच्छदि चात्मगुरोः परस्य । देहाद्यपार्थमसदन्त्यमभिज्ञमात्रं विन्देत ते तर्हि सर्वमनीषितार्थम् ॥ ४४ ॥
tad vai bhajāmyṛtadhiyastava pādamūlaṃ hitvedamātmacchadi cātmaguroḥ parasya | dehādyapārthamasadantyamabhijñamātraṃ vindeta te tarhi sarvamanīṣitārtham || 44 ||

Adhyaya:    8

Shloka :    44

सत्त्वं रजस्तम इतीश तवात्मबन्धो मायामयाः स्थितिलयोदयहेतवोऽस्य । लीला धृता यदपि सत्त्वमयी प्रशान्त्यै नान्ये नृणां व्यसनमोहभियश्च याभ्याम् ॥ ४५ ॥
sattvaṃ rajastama itīśa tavātmabandho māyāmayāḥ sthitilayodayahetavo'sya | līlā dhṛtā yadapi sattvamayī praśāntyai nānye nṛṇāṃ vyasanamohabhiyaśca yābhyām || 45 ||

Adhyaya:    8

Shloka :    45

तस्मात्तवेह भगवन्नथ तावकानां शुक्लां तनुं स्वदयितां कुशला भजन्ति । यत्सात्वताः पुरुषरूपमुशन्ति सत्त्वं लोको यतोऽभयमुतात्मसुखं न चान्यत् ॥ ४६ ॥
tasmāttaveha bhagavannatha tāvakānāṃ śuklāṃ tanuṃ svadayitāṃ kuśalā bhajanti | yatsātvatāḥ puruṣarūpamuśanti sattvaṃ loko yato'bhayamutātmasukhaṃ na cānyat || 46 ||

Adhyaya:    8

Shloka :    46

तस्मै नमो भगवते पुरुषाय भूम्ने विश्वाय विश्वगुरवे परदैवतायै । नारायणाय ऋषये च नरोत्तमाय हंसाय संयतगिरे निगमेश्वराय ॥ ४७ ॥
tasmai namo bhagavate puruṣāya bhūmne viśvāya viśvagurave paradaivatāyai | nārāyaṇāya ṛṣaye ca narottamāya haṃsāya saṃyatagire nigameśvarāya || 47 ||

Adhyaya:    8

Shloka :    47

यं वै न वेद वितथाक्षपथैर्भ्रमद्धीः सन्तं स्वखेष्वसुषु हृद्यपि दृक्पथेषु । तन्माययावृतमतिः स उ एव साक्षाद् आद्यस्तवाखिलगुरोरुपसाद्य वेदम् ॥ ४८ ॥
yaṃ vai na veda vitathākṣapathairbhramaddhīḥ santaṃ svakheṣvasuṣu hṛdyapi dṛkpatheṣu | tanmāyayāvṛtamatiḥ sa u eva sākṣād ādyastavākhilagurorupasādya vedam || 48 ||

Adhyaya:    8

Shloka :    48

यद्दर्शनं निगम आत्मरहःप्रकाशं मुह्यन्ति यत्र कवयोऽजपरा यतन्तः । तं सर्ववादविषयप्रतिरूपशीलं वन्दे महापुरुषमात्मनिगूढबोधम् ॥ ४९ ॥
yaddarśanaṃ nigama ātmarahaḥprakāśaṃ muhyanti yatra kavayo'japarā yatantaḥ | taṃ sarvavādaviṣayapratirūpaśīlaṃ vande mahāpuruṣamātmanigūḍhabodham || 49 ||

Adhyaya:    8

Shloka :    49

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां द्वादशस्कन्धे अष्टमोऽध्यायः ॥ ८ ॥
iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ dvādaśaskandhe aṣṭamo'dhyāyaḥ || 8 ||

Adhyaya:    8

Shloka :    50

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu ||

Adhyaya:    8

Shloka :    51

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In