| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

सूत उवाच – (अनुष्टुप्)
संस्तुतो भगवानित्थं मार्कण्डेयेन धीमता । नारायणो नरसखः प्रीत आह भृगूद्वहम् ॥ १ ॥
saṃstuto bhagavānitthaṃ mārkaṇḍeyena dhīmatā . nārāyaṇo narasakhaḥ prīta āha bhṛgūdvaham .. 1 ..
श्रीभगवानुवाच -
भो भो ब्रह्मर्षिवर्योऽसि सिद्ध आत्मसमाधिना । मयि भक्त्यानपायिन्या तपःस्वाध्यायसंयमैः ॥ २ ॥
bho bho brahmarṣivaryo'si siddha ātmasamādhinā . mayi bhaktyānapāyinyā tapaḥsvādhyāyasaṃyamaiḥ .. 2 ..
वयं ते परितुष्टाः स्म त्वद्बृहद्व्रतचर्यया । वरं प्रतीच्छ भद्रं ते वरदेशादभीप्सितम् ॥ ३ ॥
vayaṃ te parituṣṭāḥ sma tvadbṛhadvratacaryayā . varaṃ pratīccha bhadraṃ te varadeśādabhīpsitam .. 3 ..
श्रीऋषिरुवाच -
जितं ते देवदेवेश प्रपन्नार्तिहराच्युत । वरेणैतावतालं नो यद् भवान् समदृश्यत ॥ ४ ॥
jitaṃ te devadeveśa prapannārtiharācyuta . vareṇaitāvatālaṃ no yad bhavān samadṛśyata .. 4 ..
गृहीत्वाजादयो यस्य श्रीमत् पादाब्जदर्शनम् । मनसा योगपक्वेन स भवान् मेऽक्षगोचरः ॥ ५ ॥
gṛhītvājādayo yasya śrīmat pādābjadarśanam . manasā yogapakvena sa bhavān me'kṣagocaraḥ .. 5 ..
अथाप्यम्बुजपत्राक्ष पुण्यश्लोकशिखामणे । द्रक्ष्ये मायां यया लोकः सपालो वेद सद्भिदाम् ॥ ६ ॥
athāpyambujapatrākṣa puṇyaślokaśikhāmaṇe . drakṣye māyāṃ yayā lokaḥ sapālo veda sadbhidām .. 6 ..
सूत उवाच -
इतीडितोऽर्चितः कामम् ऋषिणा भगवान् मुने । तथेति स स्मयन् प्रागाद् बदर्याश्रममीश्वरः ॥ ७ ॥
itīḍito'rcitaḥ kāmam ṛṣiṇā bhagavān mune . tatheti sa smayan prāgād badaryāśramamīśvaraḥ .. 7 ..
तमेव चिन्तयन्नर्थम् ऋषिः स्वाश्रम एव सः । वसन् अग्न्यर्कसोमाम्बु भूवायुवियदात्मसु ॥ ८ ॥
tameva cintayannartham ṛṣiḥ svāśrama eva saḥ . vasan agnyarkasomāmbu bhūvāyuviyadātmasu .. 8 ..
ध्यायन् सर्वत्र च हरिं भावद्रव्यैरपूजयत् । क्वचित् पूजां विसस्मार प्रेमप्रसरसम्प्लुतः ॥ ९ ॥
dhyāyan sarvatra ca hariṃ bhāvadravyairapūjayat . kvacit pūjāṃ visasmāra premaprasarasamplutaḥ .. 9 ..
तस्यैकदा भृगुश्रेष्ठ पुष्पभद्रातटे मुनेः । उपासीनस्य सन्ध्यायां ब्रह्मन् वायुरभून्महान् ॥ १० ॥
tasyaikadā bhṛguśreṣṭha puṣpabhadrātaṭe muneḥ . upāsīnasya sandhyāyāṃ brahman vāyurabhūnmahān .. 10 ..
(मिश्र-११)
तं चण्डशब्दं समुदीरयन्तं बलाहका अन्वभवन् करालाः । अक्षस्थविष्ठा मुमुचुस्तडिद्भिः स्वनन्त उच्चैरभिवर्षधाराः ॥ ११ ॥
taṃ caṇḍaśabdaṃ samudīrayantaṃ balāhakā anvabhavan karālāḥ . akṣasthaviṣṭhā mumucustaḍidbhiḥ svananta uccairabhivarṣadhārāḥ .. 11 ..
ततो व्यदृश्यन्त चतुःसमुद्राः समन्ततः क्ष्मातलमाग्रसन्तः । समीरवेगोर्मिभिरुग्रनक्र- महाभयावर्तगभीरघोषाः ॥ १२ ॥
tato vyadṛśyanta catuḥsamudrāḥ samantataḥ kṣmātalamāgrasantaḥ . samīravegormibhirugranakra- mahābhayāvartagabhīraghoṣāḥ .. 12 ..
(मिश्र-१२)
अन्तर्बहिश्चाद्भिरतिद्युभिः खरैः शतह्रदाभिरुपतापितं जगत् । चतुर्विधं वीक्ष्य सहात्मना मुनिः जलाप्लुतां क्ष्मां विमनाः समत्रसत् ॥ १३ ॥
antarbahiścādbhiratidyubhiḥ kharaiḥ śatahradābhirupatāpitaṃ jagat . caturvidhaṃ vīkṣya sahātmanā muniḥ jalāplutāṃ kṣmāṃ vimanāḥ samatrasat .. 13 ..
तस्यैवमुद्वीक्षत ऊर्मिभीषणः प्रभञ्जनाघूर्णितवार्महार्णवः । आपूर्यमाणो वरषद्भिरम्बुदैः क्ष्मामप्यधाद् द्वीपवर्षाद्रिभिः समम् ॥ १४ ॥
tasyaivamudvīkṣata ūrmibhīṣaṇaḥ prabhañjanāghūrṇitavārmahārṇavaḥ . āpūryamāṇo varaṣadbhirambudaiḥ kṣmāmapyadhād dvīpavarṣādribhiḥ samam .. 14 ..
सक्ष्मान्तरिक्षं सदिवं सभागणं त्रैलोक्यमासीत् सह दिग्भिराप्लुतम् । स एक एवोर्वरितो महामुनिः बभ्राम विक्षिप्य जटा जडान्धवत् ॥ १५ ॥
sakṣmāntarikṣaṃ sadivaṃ sabhāgaṇaṃ trailokyamāsīt saha digbhirāplutam . sa eka evorvarito mahāmuniḥ babhrāma vikṣipya jaṭā jaḍāndhavat .. 15 ..
क्षुत्तृट्परीतो मकरैस्तिमिङ्गिलैः उपद्रुतो वीचिनभस्वताहतः । तमस्यपारे पतितो भ्रमन् दिशो न वेद खं गां च परिश्रमेषितः ॥ १६ ॥
kṣuttṛṭparīto makaraistimiṅgilaiḥ upadruto vīcinabhasvatāhataḥ . tamasyapāre patito bhraman diśo na veda khaṃ gāṃ ca pariśrameṣitaḥ .. 16 ..
(अनुष्टुप्)
क्वचिद् गतो महावर्ते तरलैस्ताडितः क्वचित् । यादोभिर्भक्ष्यते क्वापि स्वयं अन्योन्यघातिभिः ॥ १७ ॥
kvacid gato mahāvarte taralaistāḍitaḥ kvacit . yādobhirbhakṣyate kvāpi svayaṃ anyonyaghātibhiḥ .. 17 ..
क्वचिच्छोकं क्वचिन्मोहं क्वचिद् दुखं सुखं भयम् । क्वचित् मृत्युमवाप्नोति व्याध्यादिभिरुतार्दितः ॥ १८ ॥
kvacicchokaṃ kvacinmohaṃ kvacid dukhaṃ sukhaṃ bhayam . kvacit mṛtyumavāpnoti vyādhyādibhirutārditaḥ .. 18 ..
अयुतायतवर्षाणां सहस्राणि शतानि च । व्यतीयुर्भ्रमतः तस्मिन् विष्णुमायावृतात्मनः ॥ १९ ॥
ayutāyatavarṣāṇāṃ sahasrāṇi śatāni ca . vyatīyurbhramataḥ tasmin viṣṇumāyāvṛtātmanaḥ .. 19 ..
स कदाचिद् भ्रमन् तस्मिन् पृथिव्याः ककुदि द्विजः । न्याग्रोधपोतं ददृशे फलपल्लवशोभितम् ॥ २० ॥
sa kadācid bhraman tasmin pṛthivyāḥ kakudi dvijaḥ . nyāgrodhapotaṃ dadṛśe phalapallavaśobhitam .. 20 ..
प्रागुत्तरस्यां शाखायां तस्यापि ददृशे शिशुम् । शयानं पर्णपुटके ग्रसन्तं प्रभया तमः ॥ २१ ॥
prāguttarasyāṃ śākhāyāṃ tasyāpi dadṛśe śiśum . śayānaṃ parṇapuṭake grasantaṃ prabhayā tamaḥ .. 21 ..
महामरकतश्यामं श्रीमद्वदनपङ्कजम् । कम्बुग्रीवं महोरस्कं सुनासं सुन्दरभ्रुवम् ॥ २२ ॥
mahāmarakataśyāmaṃ śrīmadvadanapaṅkajam . kambugrīvaṃ mahoraskaṃ sunāsaṃ sundarabhruvam .. 22 ..
श्वासैजदलकाभातं कम्बुश्रीकर्णदाडिमम् । विद्रुमाधरभासेषत् शोणायित सुधास्मितम् ॥ २३ ॥
śvāsaijadalakābhātaṃ kambuśrīkarṇadāḍimam . vidrumādharabhāseṣat śoṇāyita sudhāsmitam .. 23 ..
पद्मगर्भारुणापाङ्गं हृद्यहासावलोकनम् । श्वासैजद्बलिसंविग्ननिम्ननाभिदलोदरम् ॥ २४ ॥
padmagarbhāruṇāpāṅgaṃ hṛdyahāsāvalokanam . śvāsaijadbalisaṃvignanimnanābhidalodaram .. 24 ..
चार्वङ्गुलिभ्यां पाणिभ्याम् उन्नीय चरणाम्बुजम् । मुखे निधाय विप्रेन्द्रो धयन्तं वीक्ष्य विस्मितः ॥ २५ ॥
cārvaṅgulibhyāṃ pāṇibhyām unnīya caraṇāmbujam . mukhe nidhāya viprendro dhayantaṃ vīkṣya vismitaḥ .. 25 ..
(मिश्र-१२)
तद्दर्शनाद् वीतपरिश्रमो मुदा प्रोत्फुल्लहृत्पद्मविलोचनाम्बुजः । प्रहृष्टरोमाद्भुतभावशङ्कितः प्रष्टुं पुरस्तं प्रससार बालकम् ॥ २६ ॥
taddarśanād vītapariśramo mudā protphullahṛtpadmavilocanāmbujaḥ . prahṛṣṭaromādbhutabhāvaśaṅkitaḥ praṣṭuṃ purastaṃ prasasāra bālakam .. 26 ..
तावच्छिशोर्वै श्वसितेन भार्गवः सोऽन्तः शरीरं मशको यथाविशत् । तत्राप्यदो न्यस्तमचष्ट कृत्स्नशो यथा पुरामुह्यदतीव विस्मितः ॥ २७ ॥
tāvacchiśorvai śvasitena bhārgavaḥ so'ntaḥ śarīraṃ maśako yathāviśat . tatrāpyado nyastamacaṣṭa kṛtsnaśo yathā purāmuhyadatīva vismitaḥ .. 27 ..
खं रोदसी भागणानद्रिसागरान् द्वीपान् सवर्षान् ककुभः सुरासुरान् । वनानि देशान् सरितः पुराकरान् खेटान् व्रजानाश्रमवर्णवृत्तयः ॥ २८ ॥
khaṃ rodasī bhāgaṇānadrisāgarān dvīpān savarṣān kakubhaḥ surāsurān . vanāni deśān saritaḥ purākarān kheṭān vrajānāśramavarṇavṛttayaḥ .. 28 ..
महान्ति भूतान्यथ भौतिकान्यसौ कालं च नानायुग कल्पकल्पनम् । यत्किञ्चिदन्यद् व्यवहारकारणं ददर्श विश्वं सदिवावभासितम् ॥ २९ ॥
mahānti bhūtānyatha bhautikānyasau kālaṃ ca nānāyuga kalpakalpanam . yatkiñcidanyad vyavahārakāraṇaṃ dadarśa viśvaṃ sadivāvabhāsitam .. 29 ..
(मिश्र ११-१२)
हिमालयं पुष्पवहां च तां नदीं निजाश्रमं तत्र ऋषीन् अपश्यत । विश्वं विपश्यञ्छ्वसिताच्छिशोर्वै बहिर्निरस्तो न्यपतल्लयाब्धौ ॥ ३० ॥
himālayaṃ puṣpavahāṃ ca tāṃ nadīṃ nijāśramaṃ tatra ṛṣīn apaśyata . viśvaṃ vipaśyañchvasitācchiśorvai bahirnirasto nyapatallayābdhau .. 30 ..
(मिश्र-११)
तस्मिन् पृथिव्याः ककुदि प्ररूढं वटं च तत्पर्णपुटे शयानम् । तोकं च तत्प्रेमसुधास्मितेन निरीक्षितोऽपाङ्गनिरीक्षणेन ॥ ३१ ॥
tasmin pṛthivyāḥ kakudi prarūḍhaṃ vaṭaṃ ca tatparṇapuṭe śayānam . tokaṃ ca tatpremasudhāsmitena nirīkṣito'pāṅganirīkṣaṇena .. 31 ..
(अनुष्टुप्)
अथ तं बालकं वीक्ष्य नेत्राभ्यां धिष्ठितं हृदि । अभ्ययादतिसङ्क्लिष्टः परिष्वक्तुं अधोक्षजम् ॥ ३२ ॥
atha taṃ bālakaṃ vīkṣya netrābhyāṃ dhiṣṭhitaṃ hṛdi . abhyayādatisaṅkliṣṭaḥ pariṣvaktuṃ adhokṣajam .. 32 ..
तावत्स भगवान् साक्षात् योगाधीशो गुहाशयः । अन्तर्दधे ऋषेः सद्यो यथेहानीशनिर्मिता ॥ ३३ ॥
tāvatsa bhagavān sākṣāt yogādhīśo guhāśayaḥ . antardadhe ṛṣeḥ sadyo yathehānīśanirmitā .. 33 ..
तमन्वथ वटो ब्रह्मन् सलिलं लोकसम्प्लवः । तिरोधायि क्षणादस्य स्वाश्रमे पूर्ववन् स्थितः ॥ ३४ ॥
tamanvatha vaṭo brahman salilaṃ lokasamplavaḥ . tirodhāyi kṣaṇādasya svāśrame pūrvavan sthitaḥ .. 34 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वादशस्कन्धे मायादर्शनं नाम नवमोऽध्यायः ॥ ९ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ dvādaśaskandhe māyādarśanaṃ nāma navamo'dhyāyaḥ .. 9 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ oṃ tatsat śrīkṛṣṇārpaṇamastu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In