सूत उवाच – (अनुष्टुप्)
संस्तुतो भगवानित्थं मार्कण्डेयेन धीमता । नारायणो नरसखः प्रीत आह भृगूद्वहम् ॥ १ ॥
saṃstuto bhagavānitthaṃ mārkaṇḍeyena dhīmatā | nārāyaṇo narasakhaḥ prīta āha bhṛgūdvaham || 1 ||
श्रीभगवानुवाच -
भो भो ब्रह्मर्षिवर्योऽसि सिद्ध आत्मसमाधिना । मयि भक्त्यानपायिन्या तपःस्वाध्यायसंयमैः ॥ २ ॥
bho bho brahmarṣivaryo'si siddha ātmasamādhinā | mayi bhaktyānapāyinyā tapaḥsvādhyāyasaṃyamaiḥ || 2 ||
वयं ते परितुष्टाः स्म त्वद्बृहद्व्रतचर्यया । वरं प्रतीच्छ भद्रं ते वरदेशादभीप्सितम् ॥ ३ ॥
vayaṃ te parituṣṭāḥ sma tvadbṛhadvratacaryayā | varaṃ pratīccha bhadraṃ te varadeśādabhīpsitam || 3 ||
श्रीऋषिरुवाच -
जितं ते देवदेवेश प्रपन्नार्तिहराच्युत । वरेणैतावतालं नो यद् भवान् समदृश्यत ॥ ४ ॥
jitaṃ te devadeveśa prapannārtiharācyuta | vareṇaitāvatālaṃ no yad bhavān samadṛśyata || 4 ||
गृहीत्वाजादयो यस्य श्रीमत् पादाब्जदर्शनम् । मनसा योगपक्वेन स भवान् मेऽक्षगोचरः ॥ ५ ॥
gṛhītvājādayo yasya śrīmat pādābjadarśanam | manasā yogapakvena sa bhavān me'kṣagocaraḥ || 5 ||
अथाप्यम्बुजपत्राक्ष पुण्यश्लोकशिखामणे । द्रक्ष्ये मायां यया लोकः सपालो वेद सद्भिदाम् ॥ ६ ॥
athāpyambujapatrākṣa puṇyaślokaśikhāmaṇe | drakṣye māyāṃ yayā lokaḥ sapālo veda sadbhidām || 6 ||
सूत उवाच -
इतीडितोऽर्चितः कामम् ऋषिणा भगवान् मुने । तथेति स स्मयन् प्रागाद् बदर्याश्रममीश्वरः ॥ ७ ॥
itīḍito'rcitaḥ kāmam ṛṣiṇā bhagavān mune | tatheti sa smayan prāgād badaryāśramamīśvaraḥ || 7 ||
तमेव चिन्तयन्नर्थम् ऋषिः स्वाश्रम एव सः । वसन् अग्न्यर्कसोमाम्बु भूवायुवियदात्मसु ॥ ८ ॥
tameva cintayannartham ṛṣiḥ svāśrama eva saḥ | vasan agnyarkasomāmbu bhūvāyuviyadātmasu || 8 ||
ध्यायन् सर्वत्र च हरिं भावद्रव्यैरपूजयत् । क्वचित् पूजां विसस्मार प्रेमप्रसरसम्प्लुतः ॥ ९ ॥
dhyāyan sarvatra ca hariṃ bhāvadravyairapūjayat | kvacit pūjāṃ visasmāra premaprasarasamplutaḥ || 9 ||
तस्यैकदा भृगुश्रेष्ठ पुष्पभद्रातटे मुनेः । उपासीनस्य सन्ध्यायां ब्रह्मन् वायुरभून्महान् ॥ १० ॥
tasyaikadā bhṛguśreṣṭha puṣpabhadrātaṭe muneḥ | upāsīnasya sandhyāyāṃ brahman vāyurabhūnmahān || 10 ||
(मिश्र-११)
तं चण्डशब्दं समुदीरयन्तं बलाहका अन्वभवन् करालाः । अक्षस्थविष्ठा मुमुचुस्तडिद्भिः स्वनन्त उच्चैरभिवर्षधाराः ॥ ११ ॥
taṃ caṇḍaśabdaṃ samudīrayantaṃ balāhakā anvabhavan karālāḥ | akṣasthaviṣṭhā mumucustaḍidbhiḥ svananta uccairabhivarṣadhārāḥ || 11 ||
ततो व्यदृश्यन्त चतुःसमुद्राः समन्ततः क्ष्मातलमाग्रसन्तः । समीरवेगोर्मिभिरुग्रनक्र- महाभयावर्तगभीरघोषाः ॥ १२ ॥
tato vyadṛśyanta catuḥsamudrāḥ samantataḥ kṣmātalamāgrasantaḥ | samīravegormibhirugranakra- mahābhayāvartagabhīraghoṣāḥ || 12 ||
(मिश्र-१२)
अन्तर्बहिश्चाद्भिरतिद्युभिः खरैः शतह्रदाभिरुपतापितं जगत् । चतुर्विधं वीक्ष्य सहात्मना मुनिः जलाप्लुतां क्ष्मां विमनाः समत्रसत् ॥ १३ ॥
antarbahiścādbhiratidyubhiḥ kharaiḥ śatahradābhirupatāpitaṃ jagat | caturvidhaṃ vīkṣya sahātmanā muniḥ jalāplutāṃ kṣmāṃ vimanāḥ samatrasat || 13 ||
तस्यैवमुद्वीक्षत ऊर्मिभीषणः प्रभञ्जनाघूर्णितवार्महार्णवः । आपूर्यमाणो वरषद्भिरम्बुदैः क्ष्मामप्यधाद् द्वीपवर्षाद्रिभिः समम् ॥ १४ ॥
tasyaivamudvīkṣata ūrmibhīṣaṇaḥ prabhañjanāghūrṇitavārmahārṇavaḥ | āpūryamāṇo varaṣadbhirambudaiḥ kṣmāmapyadhād dvīpavarṣādribhiḥ samam || 14 ||
सक्ष्मान्तरिक्षं सदिवं सभागणं त्रैलोक्यमासीत् सह दिग्भिराप्लुतम् । स एक एवोर्वरितो महामुनिः बभ्राम विक्षिप्य जटा जडान्धवत् ॥ १५ ॥
sakṣmāntarikṣaṃ sadivaṃ sabhāgaṇaṃ trailokyamāsīt saha digbhirāplutam | sa eka evorvarito mahāmuniḥ babhrāma vikṣipya jaṭā jaḍāndhavat || 15 ||
क्षुत्तृट्परीतो मकरैस्तिमिङ्गिलैः उपद्रुतो वीचिनभस्वताहतः । तमस्यपारे पतितो भ्रमन् दिशो न वेद खं गां च परिश्रमेषितः ॥ १६ ॥
kṣuttṛṭparīto makaraistimiṅgilaiḥ upadruto vīcinabhasvatāhataḥ | tamasyapāre patito bhraman diśo na veda khaṃ gāṃ ca pariśrameṣitaḥ || 16 ||
(अनुष्टुप्)
क्वचिद् गतो महावर्ते तरलैस्ताडितः क्वचित् । यादोभिर्भक्ष्यते क्वापि स्वयं अन्योन्यघातिभिः ॥ १७ ॥
kvacid gato mahāvarte taralaistāḍitaḥ kvacit | yādobhirbhakṣyate kvāpi svayaṃ anyonyaghātibhiḥ || 17 ||
क्वचिच्छोकं क्वचिन्मोहं क्वचिद् दुखं सुखं भयम् । क्वचित् मृत्युमवाप्नोति व्याध्यादिभिरुतार्दितः ॥ १८ ॥
kvacicchokaṃ kvacinmohaṃ kvacid dukhaṃ sukhaṃ bhayam | kvacit mṛtyumavāpnoti vyādhyādibhirutārditaḥ || 18 ||
अयुतायतवर्षाणां सहस्राणि शतानि च । व्यतीयुर्भ्रमतः तस्मिन् विष्णुमायावृतात्मनः ॥ १९ ॥
ayutāyatavarṣāṇāṃ sahasrāṇi śatāni ca | vyatīyurbhramataḥ tasmin viṣṇumāyāvṛtātmanaḥ || 19 ||
स कदाचिद् भ्रमन् तस्मिन् पृथिव्याः ककुदि द्विजः । न्याग्रोधपोतं ददृशे फलपल्लवशोभितम् ॥ २० ॥
sa kadācid bhraman tasmin pṛthivyāḥ kakudi dvijaḥ | nyāgrodhapotaṃ dadṛśe phalapallavaśobhitam || 20 ||
प्रागुत्तरस्यां शाखायां तस्यापि ददृशे शिशुम् । शयानं पर्णपुटके ग्रसन्तं प्रभया तमः ॥ २१ ॥
prāguttarasyāṃ śākhāyāṃ tasyāpi dadṛśe śiśum | śayānaṃ parṇapuṭake grasantaṃ prabhayā tamaḥ || 21 ||
महामरकतश्यामं श्रीमद्वदनपङ्कजम् । कम्बुग्रीवं महोरस्कं सुनासं सुन्दरभ्रुवम् ॥ २२ ॥
mahāmarakataśyāmaṃ śrīmadvadanapaṅkajam | kambugrīvaṃ mahoraskaṃ sunāsaṃ sundarabhruvam || 22 ||
श्वासैजदलकाभातं कम्बुश्रीकर्णदाडिमम् । विद्रुमाधरभासेषत् शोणायित सुधास्मितम् ॥ २३ ॥
śvāsaijadalakābhātaṃ kambuśrīkarṇadāḍimam | vidrumādharabhāseṣat śoṇāyita sudhāsmitam || 23 ||
पद्मगर्भारुणापाङ्गं हृद्यहासावलोकनम् । श्वासैजद्बलिसंविग्ननिम्ननाभिदलोदरम् ॥ २४ ॥
padmagarbhāruṇāpāṅgaṃ hṛdyahāsāvalokanam | śvāsaijadbalisaṃvignanimnanābhidalodaram || 24 ||
चार्वङ्गुलिभ्यां पाणिभ्याम् उन्नीय चरणाम्बुजम् । मुखे निधाय विप्रेन्द्रो धयन्तं वीक्ष्य विस्मितः ॥ २५ ॥
cārvaṅgulibhyāṃ pāṇibhyām unnīya caraṇāmbujam | mukhe nidhāya viprendro dhayantaṃ vīkṣya vismitaḥ || 25 ||
(मिश्र-१२)
तद्दर्शनाद् वीतपरिश्रमो मुदा प्रोत्फुल्लहृत्पद्मविलोचनाम्बुजः । प्रहृष्टरोमाद्भुतभावशङ्कितः प्रष्टुं पुरस्तं प्रससार बालकम् ॥ २६ ॥
taddarśanād vītapariśramo mudā protphullahṛtpadmavilocanāmbujaḥ | prahṛṣṭaromādbhutabhāvaśaṅkitaḥ praṣṭuṃ purastaṃ prasasāra bālakam || 26 ||
तावच्छिशोर्वै श्वसितेन भार्गवः सोऽन्तः शरीरं मशको यथाविशत् । तत्राप्यदो न्यस्तमचष्ट कृत्स्नशो यथा पुरामुह्यदतीव विस्मितः ॥ २७ ॥
tāvacchiśorvai śvasitena bhārgavaḥ so'ntaḥ śarīraṃ maśako yathāviśat | tatrāpyado nyastamacaṣṭa kṛtsnaśo yathā purāmuhyadatīva vismitaḥ || 27 ||
खं रोदसी भागणानद्रिसागरान् द्वीपान् सवर्षान् ककुभः सुरासुरान् । वनानि देशान् सरितः पुराकरान् खेटान् व्रजानाश्रमवर्णवृत्तयः ॥ २८ ॥
khaṃ rodasī bhāgaṇānadrisāgarān dvīpān savarṣān kakubhaḥ surāsurān | vanāni deśān saritaḥ purākarān kheṭān vrajānāśramavarṇavṛttayaḥ || 28 ||
महान्ति भूतान्यथ भौतिकान्यसौ कालं च नानायुग कल्पकल्पनम् । यत्किञ्चिदन्यद् व्यवहारकारणं ददर्श विश्वं सदिवावभासितम् ॥ २९ ॥
mahānti bhūtānyatha bhautikānyasau kālaṃ ca nānāyuga kalpakalpanam | yatkiñcidanyad vyavahārakāraṇaṃ dadarśa viśvaṃ sadivāvabhāsitam || 29 ||
(मिश्र ११-१२)
हिमालयं पुष्पवहां च तां नदीं निजाश्रमं तत्र ऋषीन् अपश्यत । विश्वं विपश्यञ्छ्वसिताच्छिशोर्वै बहिर्निरस्तो न्यपतल्लयाब्धौ ॥ ३० ॥
himālayaṃ puṣpavahāṃ ca tāṃ nadīṃ nijāśramaṃ tatra ṛṣīn apaśyata | viśvaṃ vipaśyañchvasitācchiśorvai bahirnirasto nyapatallayābdhau || 30 ||
(मिश्र-११)
तस्मिन् पृथिव्याः ककुदि प्ररूढं वटं च तत्पर्णपुटे शयानम् । तोकं च तत्प्रेमसुधास्मितेन निरीक्षितोऽपाङ्गनिरीक्षणेन ॥ ३१ ॥
tasmin pṛthivyāḥ kakudi prarūḍhaṃ vaṭaṃ ca tatparṇapuṭe śayānam | tokaṃ ca tatpremasudhāsmitena nirīkṣito'pāṅganirīkṣaṇena || 31 ||
(अनुष्टुप्)
अथ तं बालकं वीक्ष्य नेत्राभ्यां धिष्ठितं हृदि । अभ्ययादतिसङ्क्लिष्टः परिष्वक्तुं अधोक्षजम् ॥ ३२ ॥
atha taṃ bālakaṃ vīkṣya netrābhyāṃ dhiṣṭhitaṃ hṛdi | abhyayādatisaṅkliṣṭaḥ pariṣvaktuṃ adhokṣajam || 32 ||
तावत्स भगवान् साक्षात् योगाधीशो गुहाशयः । अन्तर्दधे ऋषेः सद्यो यथेहानीशनिर्मिता ॥ ३३ ॥
tāvatsa bhagavān sākṣāt yogādhīśo guhāśayaḥ | antardadhe ṛṣeḥ sadyo yathehānīśanirmitā || 33 ||
तमन्वथ वटो ब्रह्मन् सलिलं लोकसम्प्लवः । तिरोधायि क्षणादस्य स्वाश्रमे पूर्ववन् स्थितः ॥ ३४ ॥
tamanvatha vaṭo brahman salilaṃ lokasamplavaḥ | tirodhāyi kṣaṇādasya svāśrame pūrvavan sthitaḥ || 34 ||
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वादशस्कन्धे मायादर्शनं नाम नवमोऽध्यायः ॥ ९ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ dvādaśaskandhe māyādarśanaṃ nāma navamo'dhyāyaḥ || 9 ||
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu ||
ॐ श्री परमात्मने नमः