Bhagavata Purana

Adhyaya - 10

How the Jiva is Ensnared in Samsara

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
मयोदितेष्ववहितः स्वधर्मेषु मदाश्रयः वर्णाश्रमकुलाचारमकामात्मा समाचरेत् १
mayoditeṣvavahitaḥ svadharmeṣu madāśrayaḥ varṇāśramakulācāramakāmātmā samācaret 1

Adhyaya:    10

Shloka :    1

अन्वीक्षेत विशुद्धात्मा देहिनां विषयात्मनाम् । गुणेषु तत्त्वध्यानेन सर्वारम्भविपर्ययम् २
anvīkṣeta viśuddhātmā dehināṃ viṣayātmanām | guṇeṣu tattvadhyānena sarvārambhaviparyayam 2

Adhyaya:    10

Shloka :    2

सुप्तस्य विषयालोको ध्यायतो वा मनोरथः । नानात्मकत्वाद्विफलस्तथा भेदात्मधीर्गुणैः ३
suptasya viṣayāloko dhyāyato vā manorathaḥ | nānātmakatvādviphalastathā bhedātmadhīrguṇaiḥ 3

Adhyaya:    10

Shloka :    3

निवृत्तं कर्म सेवेत प्रवृत्तं मत्परस्त्यजेत् । जिज्ञासायां सम्प्रवृत्तो नाद्रियेत्कर्मचोदनाम् ४
nivṛttaṃ karma seveta pravṛttaṃ matparastyajet | jijñāsāyāṃ sampravṛtto nādriyetkarmacodanām 4

Adhyaya:    10

Shloka :    4

यमानभीक्ष्णं सेवेत नियमान्मत्परः क्वचित् । मदभिज्ञं गुरुं शान्तमुपासीत मदात्मकम् ५
yamānabhīkṣṇaṃ seveta niyamānmatparaḥ kvacit | madabhijñaṃ guruṃ śāntamupāsīta madātmakam 5

Adhyaya:    10

Shloka :    5

अमान्यमत्सरो दक्षो निर्ममो दृढसौहृदः । असत्वरोऽर्थजिज्ञासुरनसूयुरमोघवाक् ६
amānyamatsaro dakṣo nirmamo dṛḍhasauhṛdaḥ | asatvaro'rthajijñāsuranasūyuramoghavāk 6

Adhyaya:    10

Shloka :    6

जायापत्यगृहक्षेत्र स्वजनद्रविणादिषु । उदासीनः समं पश्यन्सर्वेष्वर्थमिवात्मनः ७
jāyāpatyagṛhakṣetra svajanadraviṇādiṣu | udāsīnaḥ samaṃ paśyansarveṣvarthamivātmanaḥ 7

Adhyaya:    10

Shloka :    7

विलक्षणः स्थूलसूक्ष्माद्देहादात्मेक्षिता स्वदृक् । यथाग्निर्दारुणो दाह्याद्दाहकोऽन्यः प्रकाशकः ८
vilakṣaṇaḥ sthūlasūkṣmāddehādātmekṣitā svadṛk | yathāgnirdāruṇo dāhyāddāhako'nyaḥ prakāśakaḥ 8

Adhyaya:    10

Shloka :    8

निरोधोत्पत्त्यणुबृहन्नानात्वं तत्कृतान्गुणान् । अन्तः प्रविष्ट आधत्त एवं देहगुणान्परः ९
nirodhotpattyaṇubṛhannānātvaṃ tatkṛtānguṇān | antaḥ praviṣṭa ādhatta evaṃ dehaguṇānparaḥ 9

Adhyaya:    10

Shloka :    9

योऽसौ गुणैर्विरचितो देहोऽयं पुरुषस्य हि । संसारस्तन्निबन्धोऽयं पुंसो विद्याच्छिदात्मनः १०
yo'sau guṇairviracito deho'yaṃ puruṣasya hi | saṃsārastannibandho'yaṃ puṃso vidyācchidātmanaḥ 10

Adhyaya:    10

Shloka :    10

तस्माज्जिज्ञासयात्मानमात्मस्थं केवलं परम् । सङ्गम्य निरसेदेतद्वस्तुबुद्धिं यथाक्रमम् ११
tasmājjijñāsayātmānamātmasthaṃ kevalaṃ param | saṅgamya nirasedetadvastubuddhiṃ yathākramam 11

Adhyaya:    10

Shloka :    11

आचार्योऽरणिराद्यः स्यादन्तेवास्युत्तरारणिः । तत्सन्धानं प्रवचनं विद्यासन्धिः सुखावहः १२
ācāryo'raṇirādyaḥ syādantevāsyuttarāraṇiḥ | tatsandhānaṃ pravacanaṃ vidyāsandhiḥ sukhāvahaḥ 12

Adhyaya:    10

Shloka :    12

वैशारदी सातिविशुद्धबुद्धिर्धुनोति मायां गुणसम्प्रसूताम् । गुणांश्च सन्दह्य यदात्ममेतत्स्वयं च शाम्यत्यसमिद् यथाग्निः १३
vaiśāradī sātiviśuddhabuddhirdhunoti māyāṃ guṇasamprasūtām | guṇāṃśca sandahya yadātmametatsvayaṃ ca śāmyatyasamid yathāgniḥ 13

Adhyaya:    10

Shloka :    13

अथैषां कर्मकर्तॄणां भोक्तॄणां सुखदुःखयोः । नानात्वमथ नित्यत्वं लोककालागमात्मनाम् १४
athaiṣāṃ karmakartṝṇāṃ bhoktṝṇāṃ sukhaduḥkhayoḥ | nānātvamatha nityatvaṃ lokakālāgamātmanām 14

Adhyaya:    10

Shloka :    14

मन्यसे सर्वभावानां संस्था ह्यौत्पत्तिकी यथा । तत्तदाकृतिभेदेन जायते भिद्यते च धीः १५
manyase sarvabhāvānāṃ saṃsthā hyautpattikī yathā | tattadākṛtibhedena jāyate bhidyate ca dhīḥ 15

Adhyaya:    10

Shloka :    15

एवमप्यङ्ग सर्वेषां देहिनां देहयोगतः । कालावयवतः सन्ति भावा जन्मादयोऽसकृत् १६
evamapyaṅga sarveṣāṃ dehināṃ dehayogataḥ | kālāvayavataḥ santi bhāvā janmādayo'sakṛt 16

Adhyaya:    10

Shloka :    16

तत्रापि कर्मणां कर्तुरस्वातन्त्र्यं च लक्ष्यते । भोक्तुश्च दुःखसुखयोः को न्वर्थो विवशं भजेत् १७
tatrāpi karmaṇāṃ karturasvātantryaṃ ca lakṣyate | bhoktuśca duḥkhasukhayoḥ ko nvartho vivaśaṃ bhajet 17

Adhyaya:    10

Shloka :    17

न देहिनां सुखं किञ्चिद्विद्यते विदुषामपि । तथा च दुःखं मूढानां वृथाहङ्करणं परम् १८
na dehināṃ sukhaṃ kiñcidvidyate viduṣāmapi | tathā ca duḥkhaṃ mūḍhānāṃ vṛthāhaṅkaraṇaṃ param 18

Adhyaya:    10

Shloka :    18

यदि प्राप्तिं विघातं च जानन्ति सुखदुःखयोः । तेऽप्यद्धा न विदुर्योगं मृत्युर्न प्रभवेद्यथा १९
yadi prāptiṃ vighātaṃ ca jānanti sukhaduḥkhayoḥ | te'pyaddhā na viduryogaṃ mṛtyurna prabhavedyathā 19

Adhyaya:    10

Shloka :    19

कोऽन्वर्थः सुखयत्येनं कामो वा मृत्युरन्तिके । आघातं नीयमानस्य वध्यस्येव न तुष्टिदः २०
ko'nvarthaḥ sukhayatyenaṃ kāmo vā mṛtyurantike | āghātaṃ nīyamānasya vadhyasyeva na tuṣṭidaḥ 20

Adhyaya:    10

Shloka :    20

श्रुतं च दृष्टवद्दुष्टं स्पर्धासूयात्ययव्ययैः । बह्वन्तरायकामत्वात्कृषिवच्चापि निष्फलम् २१
śrutaṃ ca dṛṣṭavadduṣṭaṃ spardhāsūyātyayavyayaiḥ | bahvantarāyakāmatvātkṛṣivaccāpi niṣphalam 21

Adhyaya:    10

Shloka :    21

अन्तरायैरविहितो यदि धर्मः स्वनुष्ठितः । तेनापि निर्जितं स्थानं यथा गच्छति तच्छृणु २२
antarāyairavihito yadi dharmaḥ svanuṣṭhitaḥ | tenāpi nirjitaṃ sthānaṃ yathā gacchati tacchṛṇu 22

Adhyaya:    10

Shloka :    22

इष्ट्वेह देवता यज्ञैः स्वर्लोकं याति याज्ञिकः । भुञ्जीत देववत्तत्र भोगान्दिव्यान्निजार्जितान् २३
iṣṭveha devatā yajñaiḥ svarlokaṃ yāti yājñikaḥ | bhuñjīta devavattatra bhogāndivyānnijārjitān 23

Adhyaya:    10

Shloka :    23

स्वपुण्योपचिते शुभ्रे विमान उपगीयते । गन्धर्वैर्विहरन्मध्ये देवीनां हृद्यवेषधृक् २४
svapuṇyopacite śubhre vimāna upagīyate | gandharvairviharanmadhye devīnāṃ hṛdyaveṣadhṛk 24

Adhyaya:    10

Shloka :    24

स्त्रीभिः कामगयानेन किङ्किणीजालमालिना । क्रीडन्न वेदात्मपातं सुराक्रीडेषु निर्वृतः २५
strībhiḥ kāmagayānena kiṅkiṇījālamālinā | krīḍanna vedātmapātaṃ surākrīḍeṣu nirvṛtaḥ 25

Adhyaya:    10

Shloka :    25

तावत्स मोदते स्वर्गे यावत्पुण्यं समाप्यते । क्षीणपुण्यः पतत्यर्वागनिच्छन्कालचालितः २६
tāvatsa modate svarge yāvatpuṇyaṃ samāpyate | kṣīṇapuṇyaḥ patatyarvāganicchankālacālitaḥ 26

Adhyaya:    10

Shloka :    26

यद्यधर्मरतः सङ्गादसतां वाजितेन्द्रियः । कामात्मा कृपणो लुब्धः स्त्रैणो भूतविहिंसकः २७
yadyadharmarataḥ saṅgādasatāṃ vājitendriyaḥ | kāmātmā kṛpaṇo lubdhaḥ straiṇo bhūtavihiṃsakaḥ 27

Adhyaya:    10

Shloka :    27

पशूनविधिनालभ्य प्रेतभूतगणान्यजन् । नरकानवशो जन्तुर्गत्वा यात्युल्बणं तमः २८
paśūnavidhinālabhya pretabhūtagaṇānyajan | narakānavaśo janturgatvā yātyulbaṇaṃ tamaḥ 28

Adhyaya:    10

Shloka :    28

कर्माणि दुःखोदर्काणि कुर्वन्देहेन तैः पुनः । देहमाभजते तत्र किं सुखं मर्त्यधर्मिणः २९
karmāṇi duḥkhodarkāṇi kurvandehena taiḥ punaḥ | dehamābhajate tatra kiṃ sukhaṃ martyadharmiṇaḥ 29

Adhyaya:    10

Shloka :    29

लोकानां लोकपालानां मद्भयं कल्पजीविनाम् । ब्रह्मणोऽपि भयं मत्तो द्विपरार्धपरायुषः ३०
lokānāṃ lokapālānāṃ madbhayaṃ kalpajīvinām | brahmaṇo'pi bhayaṃ matto dviparārdhaparāyuṣaḥ 30

Adhyaya:    10

Shloka :    30

गुणाः सृजन्ति कर्माणि गुणोऽनुसृजते गुणान् । जीवस्तु गुणसंयुक्तो भुङ्क्ते कर्मफलान्यसौ ३१
guṇāḥ sṛjanti karmāṇi guṇo'nusṛjate guṇān | jīvastu guṇasaṃyukto bhuṅkte karmaphalānyasau 31

Adhyaya:    10

Shloka :    31

यावत्स्याद्गुणवैषम्यं तावन्नानात्वमात्मनः । नानात्वमात्मनो यावत्पारतन्त्र्यं तदैव हि ३२
yāvatsyādguṇavaiṣamyaṃ tāvannānātvamātmanaḥ | nānātvamātmano yāvatpāratantryaṃ tadaiva hi 32

Adhyaya:    10

Shloka :    32

यावदस्यास्वतन्त्रत्वं तावदीश्वरतो भयम् । य एतत्समुपासीरंस्ते मुह्यन्ति शुचार्पिताः ३३
yāvadasyāsvatantratvaṃ tāvadīśvarato bhayam | ya etatsamupāsīraṃste muhyanti śucārpitāḥ 33

Adhyaya:    10

Shloka :    33

काल आत्मागमो लोकः स्वभावो धर्म एव च । इति मां बहुधा प्राहुर्गुणव्यतिकरे सति ३४
kāla ātmāgamo lokaḥ svabhāvo dharma eva ca | iti māṃ bahudhā prāhurguṇavyatikare sati 34

Adhyaya:    10

Shloka :    34

श्रीउद्धव उवाच
गुणेषु वर्तमानोऽपि देहजेष्वनपावृतः । गुणैर्न बध्यते देही बध्यते वा कथं विभो ३५
guṇeṣu vartamāno'pi dehajeṣvanapāvṛtaḥ | guṇairna badhyate dehī badhyate vā kathaṃ vibho 35

Adhyaya:    10

Shloka :    35

कथं वर्तेत विहरेत्कैर्वा ज्ञायेत लक्षणैः । किं भुञ्जीतोत विसृजेच्छयीतासीत याति वा ३६
kathaṃ varteta viharetkairvā jñāyeta lakṣaṇaiḥ | kiṃ bhuñjītota visṛjecchayītāsīta yāti vā 36

Adhyaya:    10

Shloka :    36

एतदच्युत मे ब्रूहि प्रश्नं प्रश्नविदां वर । नित्यबद्धो नित्यमुक्त एक एवेति मे भ्रमः ३७
etadacyuta me brūhi praśnaṃ praśnavidāṃ vara | nityabaddho nityamukta eka eveti me bhramaḥ 37

Adhyaya:    10

Shloka :    37

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे भगवदुद्धवसंवादे दशमोऽध्यायः
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāmekādaśaskandhe bhagavaduddhavasaṃvāde daśamo'dhyāyaḥ

Adhyaya:    10

Shloka :    38

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In