| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीभगवानुवाच। ( अनुष्टुप् ) ।
बद्धो मुक्त इति व्याख्या गुणतो मे न वस्तुतः । गुणस्य मायामूलत्वान्न मे मोक्षो न बन्धनम् १ ।
baddho mukta iti vyākhyā guṇato me na vastutaḥ . guṇasya māyāmūlatvānna me mokṣo na bandhanam 1 .
शोकमोहौ सुखं दुःखं देहापत्तिश्च मायया । स्वप्नो यथात्मनः ख्यातिः संसृतिर्न तु वास्तवी २ ।
śokamohau sukhaṃ duḥkhaṃ dehāpattiśca māyayā . svapno yathātmanaḥ khyātiḥ saṃsṛtirna tu vāstavī 2 .
विद्याविद्ये मम तनू विद्ध्युद्धव शरीरिणाम् । मोक्षबन्धकरी आद्ये मायया मे विनिर्मिते ३ ।
vidyāvidye mama tanū viddhyuddhava śarīriṇām . mokṣabandhakarī ādye māyayā me vinirmite 3 .
एकस्यैव ममांशस्य जीवस्यैव महामते । बन्धोऽस्याविद्ययानादिर्विद्यया च तथेतरः ४ ।
ekasyaiva mamāṃśasya jīvasyaiva mahāmate . bandho'syāvidyayānādirvidyayā ca tathetaraḥ 4 .
अथ बद्धस्य मुक्तस्य वैलक्षण्यं वदामि ते । विरुद्धधर्मिणोस्तात स्थितयोरेकधर्मिणि ५ ।
atha baddhasya muktasya vailakṣaṇyaṃ vadāmi te . viruddhadharmiṇostāta sthitayorekadharmiṇi 5 .
सुपर्णावेतौ सदृशौ सखायौ यदृच्छयैतौ कृतनीडौ च वृक्षे । एकस्तयोः खादति पिप्पलान्नमन्यो निरन्नोऽपि बलेन भूयान् ६ ।
suparṇāvetau sadṛśau sakhāyau yadṛcchayaitau kṛtanīḍau ca vṛkṣe . ekastayoḥ khādati pippalānnamanyo niranno'pi balena bhūyān 6 .
आत्मानमन्यं च स वेद विद्वानपिप्पलादो न तु पिप्पलादः । योऽविद्यया युक्स तु नित्यबद्धो विद्यामयो यः स तु नित्यमुक्तः ७ ।
ātmānamanyaṃ ca sa veda vidvānapippalādo na tu pippalādaḥ . yo'vidyayā yuksa tu nityabaddho vidyāmayo yaḥ sa tu nityamuktaḥ 7 .
देहस्थोऽपि न देहस्थो विद्वान्स्वप्नाद्यथोत्थितः । अदेहस्थोऽपि देहस्थः कुमतिः स्वप्नदृग्यथा ८ ।
dehastho'pi na dehastho vidvānsvapnādyathotthitaḥ . adehastho'pi dehasthaḥ kumatiḥ svapnadṛgyathā 8 .
इन्द्रियैरिन्द्रियार्थेषु गुणैरपि गुणेषु च । गृह्यमाणेष्वहं कुर्यान्न विद्वान्यस्त्वविक्रियः ९ ।
indriyairindriyārtheṣu guṇairapi guṇeṣu ca . gṛhyamāṇeṣvahaṃ kuryānna vidvānyastvavikriyaḥ 9 .
दैवाधीने शरीरेऽस्मिन्गुणभाव्येन कर्मणा । वर्तमानोऽबुधस्तत्र कर्तास्मीति निबध्यते १० ।
daivādhīne śarīre'sminguṇabhāvyena karmaṇā . vartamāno'budhastatra kartāsmīti nibadhyate 10 .
एवं विरक्तः शयन आसनाटनमज्जने । दर्शनस्पर्शनघ्राण भोजनश्रवणादिषु । न तथा बध्यते विद्वान्तत्र तत्रादयन्गुणान् ११ ।
evaṃ viraktaḥ śayana āsanāṭanamajjane . darśanasparśanaghrāṇa bhojanaśravaṇādiṣu . na tathā badhyate vidvāntatra tatrādayanguṇān 11 .
प्रकृतिस्थोऽप्यसंसक्तो यथा खं सवितानिलः । वैशारद्येक्षयासङ्ग शितया छिन्नसंशयः । प्रतिबुद्ध इव स्वप्नान्नानात्वाद्विनिवर्तते १२ ।
prakṛtistho'pyasaṃsakto yathā khaṃ savitānilaḥ . vaiśāradyekṣayāsaṅga śitayā chinnasaṃśayaḥ . pratibuddha iva svapnānnānātvādvinivartate 12 .
यस्य स्युर्वीतसङ्कल्पाः प्राणेन्द्रि यर्ननोधियाम् । वृत्तयः स विनिर्मुक्तो देहस्थोऽपि हि तद्गुणैः १४ ।
yasya syurvītasaṅkalpāḥ prāṇendri yarnanodhiyām . vṛttayaḥ sa vinirmukto dehastho'pi hi tadguṇaiḥ 14 .
यस्यात्मा हिंस्यते हिंस्रैर्येन किञ्चिद्यदृच्छया । अर्च्यते वा क्वचित्तत्र न व्यतिक्रियते बुधः १५ ।
yasyātmā hiṃsyate hiṃsrairyena kiñcidyadṛcchayā . arcyate vā kvacittatra na vyatikriyate budhaḥ 15 .
न स्तुवीत न निन्देत कुर्वतः साध्वसाधु वा । वदतो गुणदोषाभ्यां वर्जितः समदृङ्मुनिः १६ ।
na stuvīta na nindeta kurvataḥ sādhvasādhu vā . vadato guṇadoṣābhyāṃ varjitaḥ samadṛṅmuniḥ 16 .
न कुर्यान्न वदेत्किञ्चिन्न ध्यायेत्साध्वसाधु वा । आत्मारामोऽनया वृत्त्या विचरेज्जडवन्मुनिः १७ ।
na kuryānna vadetkiñcinna dhyāyetsādhvasādhu vā . ātmārāmo'nayā vṛttyā vicarejjaḍavanmuniḥ 17 .
शब्दब्रह्मणि निष्णातो न निष्णायात्परे यदि । श्रमस्तस्य श्रमफलो ह्यधेनुमिव रक्षतः १८ ।
śabdabrahmaṇi niṣṇāto na niṣṇāyātpare yadi . śramastasya śramaphalo hyadhenumiva rakṣataḥ 18 .
गां दुग्धदोहामसतीं च भार्यां देहं पराधीनमसत्प्रजां च । वित्तं त्वतीर्थीकृतमङ्ग वाचं हीनां मया रक्षति दुःखदुःखी १९ ।
gāṃ dugdhadohāmasatīṃ ca bhāryāṃ dehaṃ parādhīnamasatprajāṃ ca . vittaṃ tvatīrthīkṛtamaṅga vācaṃ hīnāṃ mayā rakṣati duḥkhaduḥkhī 19 .
यस्यां न मे पावनमङ्ग कर्म स्थित्युद्भवप्राणनिरोधमस्य । लीलावतारेप्सितजन्म वा स्याद्वन्ध्यां गिरं तां बिभृयान्न धीरः २० ।
yasyāṃ na me pāvanamaṅga karma sthityudbhavaprāṇanirodhamasya . līlāvatārepsitajanma vā syādvandhyāṃ giraṃ tāṃ bibhṛyānna dhīraḥ 20 .
एवं जिज्ञासयापोह्य नानात्वभ्रममात्मनि । उपारमेत विरजं मनो मय्यर्प्य सर्वगे २१ ।
evaṃ jijñāsayāpohya nānātvabhramamātmani . upārameta virajaṃ mano mayyarpya sarvage 21 .
यद्यनीशो धारयितुं मनो ब्रह्मणि निश्चलम् । मयि सर्वाणि कर्माणि निरपेक्षः समाचर २२ ।
yadyanīśo dhārayituṃ mano brahmaṇi niścalam . mayi sarvāṇi karmāṇi nirapekṣaḥ samācara 22 .
श्रद्धालुर्मत्कथाः शृण्वन्सुभद्रा लोकपावनीः । गायन्ननुस्मरन्कर्म जन्म चाभिनयन्मुहुः २३ ।
śraddhālurmatkathāḥ śṛṇvansubhadrā lokapāvanīḥ . gāyannanusmarankarma janma cābhinayanmuhuḥ 23 .
मदर्थे धर्मकामार्थानाचरन्मदपाश्रयः । लभते निश्चलां भक्तिं मय्युद्धव सनातने २४ ।
madarthe dharmakāmārthānācaranmadapāśrayaḥ . labhate niścalāṃ bhaktiṃ mayyuddhava sanātane 24 .
सत्सङ्गलब्धया भक्त्या मयि मां स उपासिता । स वै मे दर्शितं सद्भिरञ्जसा विन्दते पदम् २५ ।
satsaṅgalabdhayā bhaktyā mayi māṃ sa upāsitā . sa vai me darśitaṃ sadbhirañjasā vindate padam 25 .
श्रीउद्धव उवाच।
साधुस्तवोत्तमश्लोक मतः कीदृग्विधः प्रभो । भक्तिस्त्वय्युपयुज्येत कीदृशी सद्भिरादृता २६ ।
sādhustavottamaśloka mataḥ kīdṛgvidhaḥ prabho . bhaktistvayyupayujyeta kīdṛśī sadbhirādṛtā 26 .
एतन्मे पुरुषाध्यक्ष लोकाध्यक्ष जगत्प्रभो । प्रणतायानुरक्ताय प्रपन्नाय च कथ्यताम् २७ ।
etanme puruṣādhyakṣa lokādhyakṣa jagatprabho . praṇatāyānuraktāya prapannāya ca kathyatām 27 .
त्वं ब्रह्म परमं व्योम पुरुषः प्रकृतेः परः । अवतीर्णोऽसि भगवन्स्वेच्छोपात्तपृथग्वपुः २८ ।
tvaṃ brahma paramaṃ vyoma puruṣaḥ prakṛteḥ paraḥ . avatīrṇo'si bhagavansvecchopāttapṛthagvapuḥ 28 .
श्रीभगवानुवाच।
कृपालुरकृतद्रो हस्तितिक्षुः सर्वदेहिनाम् । सत्यसारोऽनवद्यात्मा समः सर्वोपकारकः २९ ।
kṛpālurakṛtadro hastitikṣuḥ sarvadehinām . satyasāro'navadyātmā samaḥ sarvopakārakaḥ 29 .
कामैरहतधीर्दान्तो मृदुः शुचिरकिञ्चनः । अनीहो मितभुक्शान्तः स्थिरो मच्छरणो मुनिः ३० ।
kāmairahatadhīrdānto mṛduḥ śucirakiñcanaḥ . anīho mitabhukśāntaḥ sthiro maccharaṇo muniḥ 30 .
अप्रमत्तो गभीरात्मा धृतिमाञ्जितषड्गुणः । अमानी मानदः कल्यो मैत्रः कारुणिकः कविः ३१ ।
apramatto gabhīrātmā dhṛtimāñjitaṣaḍguṇaḥ . amānī mānadaḥ kalyo maitraḥ kāruṇikaḥ kaviḥ 31 .
आज्ञायैवं गुणान्दोषान्मयादिष्टानपि स्वकान् । धर्मान्सन्त्यज्य यः सर्वान्मां भजेत स तु सत्तमः ३२ ।
ājñāyaivaṃ guṇāndoṣānmayādiṣṭānapi svakān . dharmānsantyajya yaḥ sarvānmāṃ bhajeta sa tu sattamaḥ 32 .
ज्ञात्वाज्ञात्वाथ ये वै मां यावान्यश्चास्मि यादृशः । भजन्त्यनन्यभावेन ते मे भक्ततमा मताः ३३ ।
jñātvājñātvātha ye vai māṃ yāvānyaścāsmi yādṛśaḥ . bhajantyananyabhāvena te me bhaktatamā matāḥ 33 .
मल्लिङ्गमद्भक्तजन दर्शनस्पर्शनार्चनम् । परिचर्या स्तुतिः प्रह्व गुणकर्मानुकीर्तनम् ३४ ।
malliṅgamadbhaktajana darśanasparśanārcanam . paricaryā stutiḥ prahva guṇakarmānukīrtanam 34 .
मत्कथाश्रवणे श्रद्धा मदनुध्यानमुद्धव । सर्वलाभोपहरणं दास्येनात्मनिवेदनम् ३५ ।
matkathāśravaṇe śraddhā madanudhyānamuddhava . sarvalābhopaharaṇaṃ dāsyenātmanivedanam 35 .
मज्जन्मकर्मकथनं मम पर्वानुमोदनम् । गीतताण्डववादित्र गोष्ठीभिर्मद्गृहोत्सवः ३६ ।
majjanmakarmakathanaṃ mama parvānumodanam . gītatāṇḍavavāditra goṣṭhībhirmadgṛhotsavaḥ 36 .
यात्रा बलिविधानं च सर्ववार्षिकपर्वसु । वैदिकी तान्त्रिकी दीक्षा मदीयव्रतधारणम् ३७ ।
yātrā balividhānaṃ ca sarvavārṣikaparvasu . vaidikī tāntrikī dīkṣā madīyavratadhāraṇam 37 .
ममार्चास्थापने श्रद्धा स्वतः संहत्य चोद्यमः । उद्यानोपवनाक्रीड पुरमन्दिरकर्मणि ३८ ।
mamārcāsthāpane śraddhā svataḥ saṃhatya codyamaḥ . udyānopavanākrīḍa puramandirakarmaṇi 38 .
सम्मार्जनोपलेपाभ्यां सेकमण्डलवर्तनैः । गृहशुश्रूषणं मह्यं दासवद्यदमायया ३९ ।
sammārjanopalepābhyāṃ sekamaṇḍalavartanaiḥ . gṛhaśuśrūṣaṇaṃ mahyaṃ dāsavadyadamāyayā 39 .
अमानित्वमदम्भित्वं कृतस्यापरिकीर्तनम् । अपि दीपावलोकं मे नोपयुञ्ज्यान्निवेदितम् ४० ।
amānitvamadambhitvaṃ kṛtasyāparikīrtanam . api dīpāvalokaṃ me nopayuñjyānniveditam 40 .
यद्यदिष्टतमं लोके यच्चातिप्रियमात्मनः । तत्तन्निवेदयेन्मह्यं तदानन्त्याय कल्पते ४१ ।
yadyadiṣṭatamaṃ loke yaccātipriyamātmanaḥ . tattannivedayenmahyaṃ tadānantyāya kalpate 41 .
सूर्योऽग्निर्ब्राह्मणा गावो वैष्णवः खं मरुज्जलम् । भूरात्मा सर्वभूतानि भद्र पूजापदानि मे ४२ ।
sūryo'gnirbrāhmaṇā gāvo vaiṣṇavaḥ khaṃ marujjalam . bhūrātmā sarvabhūtāni bhadra pūjāpadāni me 42 .
सूर्ये तु विद्यया त्रय्या हविषाग्नौ यजेत माम् । आतिथ्येन तु विप्राग्र्ये गोष्वङ्ग यवसादिना ४३ ।
sūrye tu vidyayā trayyā haviṣāgnau yajeta mām . ātithyena tu viprāgrye goṣvaṅga yavasādinā 43 .
वैष्णवे बन्धुसत्कृत्या हृदि खे ध्याननिष्ठया । वायौ मुख्यधिया तोये द्रव्यैस्तोयपुरःसरैः ४४ ।
vaiṣṇave bandhusatkṛtyā hṛdi khe dhyānaniṣṭhayā . vāyau mukhyadhiyā toye dravyaistoyapuraḥsaraiḥ 44 .
स्थण्डिले मन्त्रहृदयैर्भोगैरात्मानमात्मनि । क्षेत्रज्ञं सर्वभूतेषु समत्वेन यजेत माम् ४५ ।
sthaṇḍile mantrahṛdayairbhogairātmānamātmani . kṣetrajñaṃ sarvabhūteṣu samatvena yajeta mām 45 .
धिष्ण्येष्वित्येषु मद्रूपं शङ्खचक्रगदाम्बुजैः । युक्तं चतुर्भुजं शान्तं ध्यायन्नर्चेत्समाहितः ४६ ।
dhiṣṇyeṣvityeṣu madrūpaṃ śaṅkhacakragadāmbujaiḥ . yuktaṃ caturbhujaṃ śāntaṃ dhyāyannarcetsamāhitaḥ 46 .
इष्टापूर्तेन मामेवं यो यजेत समाहितः । लभते मयि सद्भक्तिं मत्स्मृतिः साधुसेवया ४७ ।
iṣṭāpūrtena māmevaṃ yo yajeta samāhitaḥ . labhate mayi sadbhaktiṃ matsmṛtiḥ sādhusevayā 47 .
प्रायेण भक्तियोगेन सत्सङ्गेन विनोद्धव । नोपायो विद्यते सम्यक्प्रायणं हि सतामहम् ४८ ।
prāyeṇa bhaktiyogena satsaṅgena vinoddhava . nopāyo vidyate samyakprāyaṇaṃ hi satāmaham 48 .
अथैतत्परमं गुह्यं शृण्वतो यदुनन्दन । सुगोप्यमपि वक्ष्यामि त्वं मे भृत्यः सुहृत्सखा ४९ ।
athaitatparamaṃ guhyaṃ śṛṇvato yadunandana . sugopyamapi vakṣyāmi tvaṃ me bhṛtyaḥ suhṛtsakhā 49 .
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे एकादशोऽध्यायः ।
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāmekādaśaskandhe ekādaśo'dhyāyaḥ .

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In