श्रीभगवानुवाच।
न रोधयति मां योगो न साङ्ख्यं धर्म एव च । न स्वाध्यायस्तपस्त्यागो नेष्टापूर्तं न दक्षिणा १ ।
na rodhayati māṃ yogo na sāṅkhyaṃ dharma eva ca | na svādhyāyastapastyāgo neṣṭāpūrtaṃ na dakṣiṇā 1 |
व्रतानि यज्ञश्छन्दांसि तीर्थानि नियमा यमाः । यथावरुन्धे सत्सङ्गः सर्वसङ्गापहो हि माम् २ ।
vratāni yajñaśchandāṃsi tīrthāni niyamā yamāḥ | yathāvarundhe satsaṅgaḥ sarvasaṅgāpaho hi mām 2 |
सत्सङ्गेन हि दैतेया यातुधाना मृगाः खगाः । गन्धर्वाप्सरसो नागाः सिद्धाश्चारणगुह्यकाः ३ ।
satsaṅgena hi daiteyā yātudhānā mṛgāḥ khagāḥ | gandharvāpsaraso nāgāḥ siddhāścāraṇaguhyakāḥ 3 |
विद्याधरा मनुष्येषु वैश्याः शूद्राः स्त्रियोऽन्त्यजाः । रजस्तमःप्रकृतयस्तस्मिंस्तस्मिन्युगे युगे ४ ।
vidyādharā manuṣyeṣu vaiśyāḥ śūdrāḥ striyo'ntyajāḥ | rajastamaḥprakṛtayastasmiṃstasminyuge yuge 4 |
बहवो मत्पदं प्राप्तास्त्वाष्ट्रकायाधवादयः । वृषपर्वा बलिर्बाणो मयश्चाथ विभीषणः ५ ।
bahavo matpadaṃ prāptāstvāṣṭrakāyādhavādayaḥ | vṛṣaparvā balirbāṇo mayaścātha vibhīṣaṇaḥ 5 |
सुग्रीवो हनुमानृक्षो गजो गृध्रो वणिक्पथः । व्याधः कुब्जा व्रजे गोप्यो यज्ञपत्न्यस्तथापरे ६ ।
sugrīvo hanumānṛkṣo gajo gṛdhro vaṇikpathaḥ | vyādhaḥ kubjā vraje gopyo yajñapatnyastathāpare 6 |
ते नाधीतश्रुतिगणा नोपासितमहत्तमाः । अव्रतातप्ततपसः मत्सङ्गान्मामुपागताः ७ ।
te nādhītaśrutigaṇā nopāsitamahattamāḥ | avratātaptatapasaḥ matsaṅgānmāmupāgatāḥ 7 |
केवलेन हि भावेन गोप्यो गावो नगा मृगाः । येऽन्ये मूढधियो नागाः सिद्धा मामीयुरञ्जसा ८ ।
kevalena hi bhāvena gopyo gāvo nagā mṛgāḥ | ye'nye mūḍhadhiyo nāgāḥ siddhā māmīyurañjasā 8 |
यं न योगेन साङ्ख्येन दानव्रततपोऽध्वरैः । व्याख्यास्वाध्यायसन्न्यासैः प्राप्नुयाद्यत्नवानपि ९ ।
yaṃ na yogena sāṅkhyena dānavratatapo'dhvaraiḥ | vyākhyāsvādhyāyasannyāsaiḥ prāpnuyādyatnavānapi 9 |
रामेण सार्धं मथुरां प्रणीते श्वाफल्किना मय्यनुरक्तचित्ताः । विगाढभावेन न मे वियोग तीव्राधयोऽन्यं ददृशुः सुखाय १० ।
rāmeṇa sārdhaṃ mathurāṃ praṇīte śvāphalkinā mayyanuraktacittāḥ | vigāḍhabhāvena na me viyoga tīvrādhayo'nyaṃ dadṛśuḥ sukhāya 10 |
तास्ताः क्षपाः प्रेष्ठतमेन नीता मयैव वृन्दावनगोचरेण । क्षणार्धवत्ताः पुनरङ्ग तासां हीना मया कल्पसमा बभूवुः ११ ।
tāstāḥ kṣapāḥ preṣṭhatamena nītā mayaiva vṛndāvanagocareṇa | kṣaṇārdhavattāḥ punaraṅga tāsāṃ hīnā mayā kalpasamā babhūvuḥ 11 |
ता नाविदन्मय्यनुषङ्गबद्ध धियः स्वमात्मानमदस्तथेदम् । यथा समाधौ मुनयोऽब्धितोये नद्यः प्रविष्टा इव नामरूपे १२ ।
tā nāvidanmayyanuṣaṅgabaddha dhiyaḥ svamātmānamadastathedam | yathā samādhau munayo'bdhitoye nadyaḥ praviṣṭā iva nāmarūpe 12 |
मत्कामा रमणं जारमस्वरूपविदोऽबलाः । ब्रह्म मां परमं प्रापुः सङ्गाच्छतसहस्रशः १३ ।
matkāmā ramaṇaṃ jāramasvarūpavido'balāḥ | brahma māṃ paramaṃ prāpuḥ saṅgācchatasahasraśaḥ 13 |
तस्मात्त्वमुद्धवोत्सृज्य चोदनां प्रतिचोदनाम् । प्रवृत्तिं च निवृत्तिं च श्रोतव्यं श्रुतमेव च १४ ।
tasmāttvamuddhavotsṛjya codanāṃ praticodanām | pravṛttiṃ ca nivṛttiṃ ca śrotavyaṃ śrutameva ca 14 |
मामेकमेव शरणमात्मानं सर्वदेहिनाम् । याहि सर्वात्मभावेन मया स्या ह्यकुतोभयः १५ ।
māmekameva śaraṇamātmānaṃ sarvadehinām | yāhi sarvātmabhāvena mayā syā hyakutobhayaḥ 15 |
श्रीउद्धव उवाच।
संशयः शृण्वतो वाचं तव योगेश्वरेश्वर । न निवर्तत आत्मस्थो येन भ्राम्यति मे मनः १६ ।
saṃśayaḥ śṛṇvato vācaṃ tava yogeśvareśvara | na nivartata ātmastho yena bhrāmyati me manaḥ 16 |
श्रीभगवानुवाच।
स एष जीवो विवरप्रसूतिः प्राणेन घोषेण गुहां प्रविष्टः । मनोमयं सूक्ष्ममुपेत्य रूपं मात्रा स्वरो वर्ण इति स्थविष्ठः १७ ।
sa eṣa jīvo vivaraprasūtiḥ prāṇena ghoṣeṇa guhāṃ praviṣṭaḥ | manomayaṃ sūkṣmamupetya rūpaṃ mātrā svaro varṇa iti sthaviṣṭhaḥ 17 |
यथानलः खेऽनिलबन्धुरुष्मा बलेन दारुण्यधिमथ्यमानः । अणुः प्रजातो हविषा समेधते तथैव मे व्यक्तिरियं हि वाणी १८ ।
yathānalaḥ khe'nilabandhuruṣmā balena dāruṇyadhimathyamānaḥ | aṇuḥ prajāto haviṣā samedhate tathaiva me vyaktiriyaṃ hi vāṇī 18 |
एवं गदिः कर्म गतिर्विसर्गो घ्राणो रसो दृक्स्पर्शः श्रुतिश्च । सङ्कल्पविज्ञानमथाभिमानः सूत्रं रजःसत्त्वतमोविकारः १९ ।
evaṃ gadiḥ karma gatirvisargo ghrāṇo raso dṛksparśaḥ śrutiśca | saṅkalpavijñānamathābhimānaḥ sūtraṃ rajaḥsattvatamovikāraḥ 19 |
अयं हि जीवस्त्रिवृदब्जयोनिरव्यक्त एको वयसा स आद्यः । विश्लिष्टशक्तिर्बहुधेव भाति बीजानि योनिं प्रतिपद्य यद्वत् २० ।
ayaṃ hi jīvastrivṛdabjayoniravyakta eko vayasā sa ādyaḥ | viśliṣṭaśaktirbahudheva bhāti bījāni yoniṃ pratipadya yadvat 20 |
यस्मिन्निदं प्रोतमशेषमोतं पटो यथा तन्तुवितानसंस्थः । य एष संसारतरुः पुराणः कर्मात्मकः पुष्पफले प्रसूते २१ ।
yasminnidaṃ protamaśeṣamotaṃ paṭo yathā tantuvitānasaṃsthaḥ | ya eṣa saṃsārataruḥ purāṇaḥ karmātmakaḥ puṣpaphale prasūte 21 |
द्वे अस्य बीजे शतमूलस्त्रिनालः पञ्चस्कन्धः पञ्चरसप्रसूतिः । दशैकशाखो द्विसुपर्णनीडस्त्रिवल्कलो द्विफलोऽर्कं प्रविष्टः २२ ।
dve asya bīje śatamūlastrinālaḥ pañcaskandhaḥ pañcarasaprasūtiḥ | daśaikaśākho dvisuparṇanīḍastrivalkalo dviphalo'rkaṃ praviṣṭaḥ 22 |
अदन्ति चैकं फलमस्य गृध्रा ग्रामेचरा एकमरण्यवासाः । हंसा य एकं बहुरूपमिज्यैर्मायामयं वेद स वेद वेदम् २३ ।
adanti caikaṃ phalamasya gṛdhrā grāmecarā ekamaraṇyavāsāḥ | haṃsā ya ekaṃ bahurūpamijyairmāyāmayaṃ veda sa veda vedam 23 |
एवं गुरूपासनयैकभक्त्या विद्याकुठारेण शितेन धीरः । विवृश्च्य जीवाशयमप्रमत्तः सम्पद्य चात्मानमथ त्यजास्त्रम् २४ ।
evaṃ gurūpāsanayaikabhaktyā vidyākuṭhāreṇa śitena dhīraḥ | vivṛścya jīvāśayamapramattaḥ sampadya cātmānamatha tyajāstram 24 |
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे द्वादशोऽध्यायः
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāmekādaśaskandhe dvādaśo'dhyāyaḥ
ॐ श्री परमात्मने नमः