न पारमेष्ठ्यं न महेंद्रधिष्ण्यं न सार्वभौमं न रसाधिपत्यम् । न योगसिद्धीः अपुनर्भवं वा मय्यर्पितात्मेच्छति मद् विनान्यत् ॥ १४ ॥
PADACHEDA
न पारमेष्ठ्यम् न महेंद्र-धिष्ण्यम् न सार्वभौमम् न रस-आधिपत्यम् । न योग-सिद्धीः अपुनर्भवम् वा मयि अर्पित-आत्मा इच्छति मत् विना अन्यत् ॥ १४ ॥
TRANSLITERATION
na pārameṣṭhyam na maheṃdra-dhiṣṇyam na sārvabhaumam na rasa-ādhipatyam . na yoga-siddhīḥ apunarbhavam vā mayi arpita-ātmā icchati mat vinā anyat .. 14 ..