श्रीउद्धव उवाच - ( अनुष्टुप् )
वदन्ति कृष्ण श्रेयांसि बहूनि ब्रह्मवादिनः । तेषां विकल्पप्राधान्यं उताहो एकमुख्यता ॥ १ ॥
vadanti kṛṣṇa śreyāṃsi bahūni brahmavādinaḥ | teṣāṃ vikalpaprādhānyaṃ utāho ekamukhyatā || 1 ||
भवता उदाहृतः स्वामिन् भक्तियोगोऽनपेक्षितः । निरस्य सर्वतः सङ्गं येन त्वय्याविशेन्मनः ॥ २ ॥
bhavatā udāhṛtaḥ svāmin bhaktiyogo'napekṣitaḥ | nirasya sarvataḥ saṅgaṃ yena tvayyāviśenmanaḥ || 2 ||
कालेन नष्टा प्रलये वाणीयं वेदसंज्ञिता । मयाऽऽदौ ब्रह्मणे प्रोक्ता धर्मो यस्यां मदात्मकः ॥ ३ ॥
kālena naṣṭā pralaye vāṇīyaṃ vedasaṃjñitā | mayā''dau brahmaṇe proktā dharmo yasyāṃ madātmakaḥ || 3 ||
तेन प्रोक्ता स्वपुत्राय मनवे पूर्वजाय सा । ततो भृग्वादयोऽगृह्णन् सप्त ब्रह्ममहर्षयः ॥ ४ ॥
tena proktā svaputrāya manave pūrvajāya sā | tato bhṛgvādayo'gṛhṇan sapta brahmamaharṣayaḥ || 4 ||
तेभ्यः पितृभ्यः तत्पुत्रा देवदानवगुह्यकाः । मनुष्याः सिद्धगन्धर्वाः सविद्याधरचारणाः ॥ ५ ॥
tebhyaḥ pitṛbhyaḥ tatputrā devadānavaguhyakāḥ | manuṣyāḥ siddhagandharvāḥ savidyādharacāraṇāḥ || 5 ||
किन्देवाः किन्नरा नागा रक्षः किम्पुरुषादयः । बह्व्यस्तेषां प्रकृतयो रजःसत्त्वतमोभुवः ॥ ६ ॥
kindevāḥ kinnarā nāgā rakṣaḥ kimpuruṣādayaḥ | bahvyasteṣāṃ prakṛtayo rajaḥsattvatamobhuvaḥ || 6 ||
याभिर्भूतानि भिद्यन्ते भूतानां मतयस्तथा । यथाप्रकृति सर्वेषां चित्रा वाचः स्रवन्ति हि ॥ ७ ॥
yābhirbhūtāni bhidyante bhūtānāṃ matayastathā | yathāprakṛti sarveṣāṃ citrā vācaḥ sravanti hi || 7 ||
एवं प्रकृतिवैचित्र्याद् भिद्यन्ते मतयो नृणाम् । पारम्पर्येण केषाञ्चित् पाषण्डमतयोऽपरे ॥ ८ ॥
evaṃ prakṛtivaicitryād bhidyante matayo nṛṇām | pāramparyeṇa keṣāñcit pāṣaṇḍamatayo'pare || 8 ||
मन्मायामोहितधियः पुरुषाः पुरुषर्षभ । श्रेयो वदंति अनेकांतं यथाकर्म यथारुचि ॥ ९ ॥
manmāyāmohitadhiyaḥ puruṣāḥ puruṣarṣabha | śreyo vadaṃti anekāṃtaṃ yathākarma yathāruci || 9 ||
धर्ममेके यशश्चान्ये कामं सत्यं दमं शमम् । अन्ये वदंति स्वार्थं वा ऐश्वर्यं त्यागभोजनम् ॥ १० ॥
dharmameke yaśaścānye kāmaṃ satyaṃ damaṃ śamam | anye vadaṃti svārthaṃ vā aiśvaryaṃ tyāgabhojanam || 10 ||
केचिद् यज्ञतपो दानं व्रतानि नियमान् यमान् । आद्यंतवंत एवैषां लोकाः कर्मविनिर्मिताः । दुःखोदर्काः तमोनिष्ठाः क्षुद्रानंदाः शुचार्पिताः ॥ ११ ॥
kecid yajñatapo dānaṃ vratāni niyamān yamān | ādyaṃtavaṃta evaiṣāṃ lokāḥ karmavinirmitāḥ | duḥkhodarkāḥ tamoniṣṭhāḥ kṣudrānaṃdāḥ śucārpitāḥ || 11 ||
मय्यर्पितात्मनः सभ्य निरपेक्षस्य सर्वतः । मयाऽऽत्मना सुखं यत्तत् कुतः स्याद् विषयात्मनाम् ॥ १२ ॥
mayyarpitātmanaḥ sabhya nirapekṣasya sarvataḥ | mayā''tmanā sukhaṃ yattat kutaḥ syād viṣayātmanām || 12 ||
अकिञ्चनस्य दान्तस्य शान्तस्य समचेतसः । मया सन्तुष्टमनसः सर्वाः सुखमया दिशः ॥ १३ ॥
akiñcanasya dāntasya śāntasya samacetasaḥ | mayā santuṣṭamanasaḥ sarvāḥ sukhamayā diśaḥ || 13 ||
( उपेंद्रवज्रा )
न पारमेष्ठ्यं न महेंद्रधिष्ण्यं न सार्वभौमं न रसाधिपत्यम् । न योगसिद्धीः अपुनर्भवं वा मय्यर्पितात्मेच्छति मद् विनान्यत् ॥ १४ ॥
na pārameṣṭhyaṃ na maheṃdradhiṣṇyaṃ na sārvabhaumaṃ na rasādhipatyam | na yogasiddhīḥ apunarbhavaṃ vā mayyarpitātmecchati mad vinānyat || 14 ||
( अनुष्टुप् )
न तथा मे प्रियतम आत्मयोनिर्न शङ्करः । न च सङ्कर्षणो न श्रीः नैवात्मा च यथा भवान् ॥ १५ ॥
na tathā me priyatama ātmayonirna śaṅkaraḥ | na ca saṅkarṣaṇo na śrīḥ naivātmā ca yathā bhavān || 15 ||
निरपेक्षं मुनिं शान्तं निर्वैरं समदर्शनम् । अनुव्रजाम्यहं नित्यं पूयेयेत्यङ्घ्रिरेणुभिः ॥ १६ ॥
nirapekṣaṃ muniṃ śāntaṃ nirvairaṃ samadarśanam | anuvrajāmyahaṃ nityaṃ pūyeyetyaṅghrireṇubhiḥ || 16 ||
( इंद्रवंशा )
निष्किञ्चना मय्यनुरक्तचेतसः शांता महांतोऽखिलजीववत्सलाः ।।१७।।
niṣkiñcanā mayyanuraktacetasaḥ śāṃtā mahāṃto'khilajīvavatsalāḥ ||17||
( अनुष्टुप् )
बाध्यमानोऽपि मद्भक्तो विषयैरजितेन्द्रियः । प्रायः प्रगल्भया भक्त्या विषयैर्नाभिभूयते ॥ १८ ॥
bādhyamāno'pi madbhakto viṣayairajitendriyaḥ | prāyaḥ pragalbhayā bhaktyā viṣayairnābhibhūyate || 18 ||
यथाग्निः सुसमृद्धार्चिः करोत्येधांसि भस्मसात् । तथा मद्विषया भक्तिः उद्धवैनांसि कृत्स्नशः ॥ १९ ॥
yathāgniḥ susamṛddhārciḥ karotyedhāṃsi bhasmasāt | tathā madviṣayā bhaktiḥ uddhavaināṃsi kṛtsnaśaḥ || 19 ||
न साधयति मां योगो न साङ्ख्यं धर्म उद्धव । न स्वाध्यायः तपस्त्यागो यथा भक्तिर्ममोर्जिता ॥ २० ॥
na sādhayati māṃ yogo na sāṅkhyaṃ dharma uddhava | na svādhyāyaḥ tapastyāgo yathā bhaktirmamorjitā || 20 ||
भक्त्याहमेकया ग्राह्यः श्रद्धयाऽऽत्मा प्रियः सताम् । भक्तिः पुनाति मन्निष्ठा श्वपाकान् अपि संभवात् ॥ २१ ॥
bhaktyāhamekayā grāhyaḥ śraddhayā''tmā priyaḥ satām | bhaktiḥ punāti manniṣṭhā śvapākān api saṃbhavāt || 21 ||
धर्मः सत्यदयोपेतो विद्या वा तपसान्विता । मद्भक्त्यापेतमात्मानं न सम्यक् प्रपुनाति हि ॥ २२ ॥
dharmaḥ satyadayopeto vidyā vā tapasānvitā | madbhaktyāpetamātmānaṃ na samyak prapunāti hi || 22 ||
कथं विना रोमहर्षं द्रवता चेतसा विना । विनाऽऽनन्दाश्रुकलया शुध्येद् भक्त्या विनाऽऽशयः ॥ २३ ॥
kathaṃ vinā romaharṣaṃ dravatā cetasā vinā | vinā''nandāśrukalayā śudhyed bhaktyā vinā''śayaḥ || 23 ||
( मिश्र )
वाग्-गद्-गदा द्रवते यस्य चित्तं रुदत्यभीक्ष्णं हसति क्वचित्-च । विलज्ज उद्गायति नृत्यते च मद्भक्तियुक्तो भुवनं पुनाति ॥ २४ ॥
vāg-gad-gadā dravate yasya cittaṃ rudatyabhīkṣṇaṃ hasati kvacit-ca | vilajja udgāyati nṛtyate ca madbhaktiyukto bhuvanaṃ punāti || 24 ||
यथाग्निना हेम मलं जहाति ध्मातं पुनः स्वं भजते च रूपम् । आत्मा च कर्मानुशयं विधूय मद्भक्तियोगेन भजत्यथो माम् ॥ २५ ॥
yathāgninā hema malaṃ jahāti dhmātaṃ punaḥ svaṃ bhajate ca rūpam | ātmā ca karmānuśayaṃ vidhūya madbhaktiyogena bhajatyatho mām || 25 ||
यथा यथाऽऽत्मा परिमृज्यतेऽसौ मत्पुण्यगाथा श्रवणाभिधानैः । तथा तथा पश्यति वस्तु सूक्ष्मं चक्षुर्यथैवाञ्जनसंप्रयुक्तम् ॥ २६ ॥
yathā yathā''tmā parimṛjyate'sau matpuṇyagāthā śravaṇābhidhānaiḥ | tathā tathā paśyati vastu sūkṣmaṃ cakṣuryathaivāñjanasaṃprayuktam || 26 ||
( अनुष्टुप् )
विषयान् ध्यायतश्चित्तं विषयेषु विषज्जते । मां अनुस्मरतश्चित्तं मय्येव प्रविलीयते ॥ २७ ॥
viṣayān dhyāyataścittaṃ viṣayeṣu viṣajjate | māṃ anusmarataścittaṃ mayyeva pravilīyate || 27 ||
तस्मात् असदभिध्यानं यथा स्वप्नमनोरथम् । हित्वा मयि समाधत्स्व मनो मद्भावभावितम् ॥ २८ ॥
tasmāt asadabhidhyānaṃ yathā svapnamanoratham | hitvā mayi samādhatsva mano madbhāvabhāvitam || 28 ||
स्त्रीणां स्त्रीसङ्गिनां सङ्गं त्यक्त्वा दूरत आत्मवान् । क्षेमे विविक्त आसीनः चिन्तयेत् मां अतन्द्रितः ॥ २९ ॥
strīṇāṃ strīsaṅgināṃ saṅgaṃ tyaktvā dūrata ātmavān | kṣeme vivikta āsīnaḥ cintayet māṃ atandritaḥ || 29 ||
न तथास्य भवेत्क्लेशो बन्धश्चान्यप्रसङ्गतः । योषित् सङ्गात् यथा पुंसो यथा तत् सङ्गिसङ्गतः ॥ ३० ॥
na tathāsya bhavetkleśo bandhaścānyaprasaṅgataḥ | yoṣit saṅgāt yathā puṃso yathā tat saṅgisaṅgataḥ || 30 ||
श्रीउद्धव उवाच -
यथा त्वां अरविन्दाक्ष यादृशं वा यदात्मकम् । ध्यायेत् मुमुक्षुः एतन्मे ध्यानं त्वं वक्तुमर्हसि ॥ ३१ ॥
yathā tvāṃ aravindākṣa yādṛśaṃ vā yadātmakam | dhyāyet mumukṣuḥ etanme dhyānaṃ tvaṃ vaktumarhasi || 31 ||
श्रीभगवानुवाच -
सम आसन आसीनः समकायो यथासुखम् । हस्तौ उत्सङ्ग आधाय स्वनासाग्रकृतेक्षणः ॥ ३२ ॥
sama āsana āsīnaḥ samakāyo yathāsukham | hastau utsaṅga ādhāya svanāsāgrakṛtekṣaṇaḥ || 32 ||
प्राणस्य शोधयेत् मार्गं पूरकुम्भकरेचकैः । विपर्ययेणापि शनैः अभ्यसेत् निर्जितेन्द्रियः ॥ ३३ ॥
prāṇasya śodhayet mārgaṃ pūrakumbhakarecakaiḥ | viparyayeṇāpi śanaiḥ abhyaset nirjitendriyaḥ || 33 ||
हृद्यविच्छिन्न-मोंकारं घण्टानादं विसोर्णवत् । प्राणेन-उदीर्य तत्राथ पुनः संवेशयेत् स्वरम् ॥ ३४ ॥
hṛdyavicchinna-moṃkāraṃ ghaṇṭānādaṃ visorṇavat | prāṇena-udīrya tatrātha punaḥ saṃveśayet svaram || 34 ||
एवं प्रणवसंयुक्तं प्राणमेव समभ्यसेत् । दशकृत्वस्त्रिषवणं मासाद्-अर्वाग् जितानिलः ॥ ३५ ॥
evaṃ praṇavasaṃyuktaṃ prāṇameva samabhyaset | daśakṛtvastriṣavaṇaṃ māsād-arvāg jitānilaḥ || 35 ||
हृत्पुण्डरीकमन्तस्थं ऊर्ध्वनालमधोमुखम् । ध्यात्वोर्ध्वमुखमुन्निद्रं अष्टपत्रं सकर्णिकम् ॥ ३६ ॥
hṛtpuṇḍarīkamantasthaṃ ūrdhvanālamadhomukham | dhyātvordhvamukhamunnidraṃ aṣṭapatraṃ sakarṇikam || 36 ||
कर्णिकायां न्यसेत् सूर्य सोमाग्नीन् उत्तरोत्तरम् । वह्निमध्ये स्मरेद् रूपं ममैतद् ध्यानमङ्गलम् ॥ ३७ ॥
karṇikāyāṃ nyaset sūrya somāgnīn uttarottaram | vahnimadhye smared rūpaṃ mamaitad dhyānamaṅgalam || 37 ||
समं प्रशान्तं सुमुखं दीर्घचारुचतुर्भुजम् । सुचारुसुन्दरग्रीवं सुकपोलं शुचिस्मितम् ॥ ३८ ॥
samaṃ praśāntaṃ sumukhaṃ dīrghacārucaturbhujam | sucārusundaragrīvaṃ sukapolaṃ śucismitam || 38 ||
समानकर्णविन्यस्तस्फुरन्मकरकुण्डलम् । हेमाम्बरं घनश्यामं श्रीवत्स श्रीनिकेतनम् ॥ ३९ ॥
samānakarṇavinyastasphuranmakarakuṇḍalam | hemāmbaraṃ ghanaśyāmaṃ śrīvatsa śrīniketanam || 39 ||
शङ्खचक्रगदापद्म वनमालाविभूषितम् । नूपुरैः विलसत्पादं कौस्तुभप्रभया युतम् ॥ ४० ॥
śaṅkhacakragadāpadma vanamālāvibhūṣitam | nūpuraiḥ vilasatpādaṃ kaustubhaprabhayā yutam || 40 ||
द्युमत् किरीटकटक कटिसूत्राङ्गदायुतम् । सर्वाङ्गसुन्दरं हृद्यं प्रसाद सुमुखेक्षणम् । सुकुमारमभिध्यायेत् सर्वाङ्गेषु मनो दधत् ॥ ४१ ॥
dyumat kirīṭakaṭaka kaṭisūtrāṅgadāyutam | sarvāṅgasundaraṃ hṛdyaṃ prasāda sumukhekṣaṇam | sukumāramabhidhyāyet sarvāṅgeṣu mano dadhat || 41 ||
इन्द्रियाणीन्द्रियार्थेभ्यो मनसाऽऽकृष्य तन्मनः । बुद्ध्या सारथिना धीरः प्रणयेन् मयि सर्वतः ॥ ४२ ॥
indriyāṇīndriyārthebhyo manasā''kṛṣya tanmanaḥ | buddhyā sārathinā dhīraḥ praṇayen mayi sarvataḥ || 42 ||
तत्सर्वव्यापकं चित्तमाकृष्यैकत्र धारयेत् । नान्यानि चिन्तयेद् भूयः सुस्मितं भावयेत् मुखम् ॥ ४३ ॥
tatsarvavyāpakaṃ cittamākṛṣyaikatra dhārayet | nānyāni cintayed bhūyaḥ susmitaṃ bhāvayet mukham || 43 ||
तत्र लब्धपदं चित्तं आकृष्य व्योम्नि धारयेत् । तच्च त्यक्त्वा मदारोहो न किञ्चिदपि चिन्तयेत् ॥ ४४ ॥
tatra labdhapadaṃ cittaṃ ākṛṣya vyomni dhārayet | tacca tyaktvā madāroho na kiñcidapi cintayet || 44 ||
एवं समाहितमतिः मां एवात्मानमात्मनि । विचष्टे मयि सर्वात्मन् ज्योतिर्ज्योतिषि संयुतम् ॥ ४५ ॥
evaṃ samāhitamatiḥ māṃ evātmānamātmani | vicaṣṭe mayi sarvātman jyotirjyotiṣi saṃyutam || 45 ||
ध्यानेनेत्थं सुतीव्रेण युञ्जतो योगिनो मनः । संयास्यत्याशु निर्वाणं द्रव्य ज्ञानक्रियाभ्रमः ॥ ४६ ॥
dhyānenetthaṃ sutīvreṇa yuñjato yogino manaḥ | saṃyāsyatyāśu nirvāṇaṃ dravya jñānakriyābhramaḥ || 46 ||
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां एकादशस्कन्धे चतुर्दशोऽध्यायः ॥ १४ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ ekādaśaskandhe caturdaśo'dhyāyaḥ || 14 ||
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu ||
ॐ श्री परमात्मने नमः