| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीभगवानुवाच।
जितेन्द्रियस्य युक्तस्य जितश्वासस्य योगिनः । मयि धारयतश्चेत उपतिष्ठन्ति सिद्धयः १ ।
jitendriyasya yuktasya jitaśvāsasya yoginaḥ . mayi dhārayataśceta upatiṣṭhanti siddhayaḥ 1 .
श्रीउद्धव उवाच।
कया धारणया का स्वित्कथं वा सिद्धिरच्युत । कति वा सिद्धयो ब्रूहि योगिनां सिद्धिदो भवान् २ ।
kayā dhāraṇayā kā svitkathaṃ vā siddhiracyuta . kati vā siddhayo brūhi yogināṃ siddhido bhavān 2 .
श्रीभगवानुवाच।
सिद्धयोऽष्टादश प्रोक्ता धारणा योगपारगैः । तासामष्टौ मत्प्रधाना दशैव गुणहेतवः ३ ।
siddhayo'ṣṭādaśa proktā dhāraṇā yogapāragaiḥ . tāsāmaṣṭau matpradhānā daśaiva guṇahetavaḥ 3 .
अणिमा महिमा मूर्तेर्लघिमा प्राप्तिरिन्द्रियैः । प्राकाम्यं श्रुतदृष्टेषु शक्तिप्रेरणमीशिता ४ ।
aṇimā mahimā mūrterlaghimā prāptirindriyaiḥ . prākāmyaṃ śrutadṛṣṭeṣu śaktipreraṇamīśitā 4 .
गुणेष्वसङ्गो वशिता यत्कामस्तदवस्यति । एता मे सिद्धयः सौम्य अष्टावौत्पत्तिका मताः ५ ।
guṇeṣvasaṅgo vaśitā yatkāmastadavasyati . etā me siddhayaḥ saumya aṣṭāvautpattikā matāḥ 5 .
अनूर्मिमत्त्वं देहेऽस्मिन्दूरश्रवणदर्शनम् । मनोजवः कामरूपं परकायप्रवेशनम् ६ ।
anūrmimattvaṃ dehe'smindūraśravaṇadarśanam . manojavaḥ kāmarūpaṃ parakāyapraveśanam 6 .
स्वच्छन्दमृत्युर्देवानां सहक्रीडानुदर्शनम् । यथासङ्कल्पसंसिद्धिराज्ञाप्रतिहता गतिः ७ ।
svacchandamṛtyurdevānāṃ sahakrīḍānudarśanam . yathāsaṅkalpasaṃsiddhirājñāpratihatā gatiḥ 7 .
त्रिकालज्ञत्वमद्वन्द्वं परचित्ताद्यभिज्ञता । अग्न्यर्काम्बुविषादीनां प्रतिष्टम्भोऽपराजयः ८ ।
trikālajñatvamadvandvaṃ paracittādyabhijñatā . agnyarkāmbuviṣādīnāṃ pratiṣṭambho'parājayaḥ 8 .
एताश्चोद्देशतः प्रोक्ता योगधारणसिद्धयः । यया धारणया या स्याद्यथा वा स्यान्निबोध मे ९ ।
etāścoddeśataḥ proktā yogadhāraṇasiddhayaḥ . yayā dhāraṇayā yā syādyathā vā syānnibodha me 9 .
भूतसूक्ष्मात्मनि मयि तन्मात्रं धारयेन्मनः । अणिमानमवाप्नोति तन्मात्रोपासको मम १० ।
bhūtasūkṣmātmani mayi tanmātraṃ dhārayenmanaḥ . aṇimānamavāpnoti tanmātropāsako mama 10 .
महत्तत्त्वात्मनि मयि यथासंस्थं मनो दधत् । महिमानमवाप्नोति भूतानां च पृथक्पृथक् ११ ।
mahattattvātmani mayi yathāsaṃsthaṃ mano dadhat . mahimānamavāpnoti bhūtānāṃ ca pṛthakpṛthak 11 .
परमाणुमये चित्तं भूतानां मयि रञ्जयन् । कालसूक्ष्मार्थतां योगी लघिमानमवाप्नुयात् १२ ।
paramāṇumaye cittaṃ bhūtānāṃ mayi rañjayan . kālasūkṣmārthatāṃ yogī laghimānamavāpnuyāt 12 .
धारयन्मय्यहंतत्त्वे मनो वैकारिकेऽखिलम् । सर्वेन्द्रियाणामात्मत्वं प्राप्तिं प्राप्नोति मन्मनाः १३ ।
dhārayanmayyahaṃtattve mano vaikārike'khilam . sarvendriyāṇāmātmatvaṃ prāptiṃ prāpnoti manmanāḥ 13 .
महत्यात्मनि यः सूत्रे धारयेन्मयि मानसम् । प्राकाम्यं पारमेष्ठ्यं मे विन्दतेऽव्यक्तजन्मनः १४ ।
mahatyātmani yaḥ sūtre dhārayenmayi mānasam . prākāmyaṃ pārameṣṭhyaṃ me vindate'vyaktajanmanaḥ 14 .
विष्णौ त्र्यधीश्वरे चित्तं धारयेत्कालविग्रहे । स ईशित्वमवाप्नोति क्षेत्रज्ञक्षेत्रचोदनाम् १५ ।
viṣṇau tryadhīśvare cittaṃ dhārayetkālavigrahe . sa īśitvamavāpnoti kṣetrajñakṣetracodanām 15 .
नारायणे तुरीयाख्ये भगवच्छब्दशब्दिते । मनो मय्यादधद्योगी मद्धर्मा वशितामियात् १६ ।
nārāyaṇe turīyākhye bhagavacchabdaśabdite . mano mayyādadhadyogī maddharmā vaśitāmiyāt 16 .
निर्गुणे ब्रह्मणि मयि धारयन्विशदं मनः । परमानन्दमाप्नोति यत्र कामोऽवसीयते १७ ।
nirguṇe brahmaṇi mayi dhārayanviśadaṃ manaḥ . paramānandamāpnoti yatra kāmo'vasīyate 17 .
श्वेतद्वीपपतौ चित्तं शुद्धे धर्ममये मयि । धारयञ्छ्वेततां याति षडूर्मिरहितो नरः १८ ।
śvetadvīpapatau cittaṃ śuddhe dharmamaye mayi . dhārayañchvetatāṃ yāti ṣaḍūrmirahito naraḥ 18 .
मय्याकाशात्मनि प्राणे मनसा घोषमुद्वहन् । तत्रोपलब्धा भूतानां हंसो वाचः शृणोत्यसौ १९ ।
mayyākāśātmani prāṇe manasā ghoṣamudvahan . tatropalabdhā bhūtānāṃ haṃso vācaḥ śṛṇotyasau 19 .
चक्षुस्त्वष्टरि संयोज्य त्वष्टारमपि चक्षुषि । मां तत्र मनसा ध्यायन्विश्वं पश्यति दूरतः २० ।
cakṣustvaṣṭari saṃyojya tvaṣṭāramapi cakṣuṣi . māṃ tatra manasā dhyāyanviśvaṃ paśyati dūrataḥ 20 .
मनो मयि सुसंयोज्य देहं तदनुवायुना । मद्धारणानुभावेन तत्रात्मा यत्र वै मनः २१ ।
mano mayi susaṃyojya dehaṃ tadanuvāyunā . maddhāraṇānubhāvena tatrātmā yatra vai manaḥ 21 .
यदा मन उपादाय यद्यद्रूपं बुभूषति । तत्तद्भवेन्मनोरूपं मद्योगबलमाश्रयः २२ ।
yadā mana upādāya yadyadrūpaṃ bubhūṣati . tattadbhavenmanorūpaṃ madyogabalamāśrayaḥ 22 .
परकायं विशन्सिद्ध आत्मानं तत्र भावयेत् । पिण्डं हित्वा विशेत्प्राणो वायुभूतः षडङ्घ्रिवत् २३ ।
parakāyaṃ viśansiddha ātmānaṃ tatra bhāvayet . piṇḍaṃ hitvā viśetprāṇo vāyubhūtaḥ ṣaḍaṅghrivat 23 .
पार्ष्ण्यापीड्य गुदं प्राणं हृदुरःकण्ठमूर्धसु । आरोप्य ब्रह्मरन्ध्रेण ब्रह्म नीत्वोत्सृजेत्तनुम् २४ ।
pārṣṇyāpīḍya gudaṃ prāṇaṃ hṛduraḥkaṇṭhamūrdhasu . āropya brahmarandhreṇa brahma nītvotsṛjettanum 24 .
विहरिष्यन्सुराक्रीडे मत्स्थं सत्त्वं विभावयेत् । विमानेनोपतिष्ठन्ति सत्त्ववृत्तीः सुरस्त्रियः २५ ।
vihariṣyansurākrīḍe matsthaṃ sattvaṃ vibhāvayet . vimānenopatiṣṭhanti sattvavṛttīḥ surastriyaḥ 25 .
यथा सङ्कल्पयेद्बुद्ध्या यदा वा मत्परः पुमान् । मयि सत्ये मनो युञ्जंस्तथा तत्समुपाश्नुते २६ ।
yathā saṅkalpayedbuddhyā yadā vā matparaḥ pumān . mayi satye mano yuñjaṃstathā tatsamupāśnute 26 .
यो वै मद्भावमापन्न ईशितुर्वशितुः पुमान् । कुतश्चिन्न विहन्येत तस्य चाज्ञा यथा मम २७ ।
yo vai madbhāvamāpanna īśiturvaśituḥ pumān . kutaścinna vihanyeta tasya cājñā yathā mama 27 .
मद्भक्त्या शुद्धसत्त्वस्य योगिनो धारणाविदः । तस्य त्रैकालिकी बुद्धिर्जन्ममृत्यूपबृंहिता २८ ।
madbhaktyā śuddhasattvasya yogino dhāraṇāvidaḥ . tasya traikālikī buddhirjanmamṛtyūpabṛṃhitā 28 .
अग्न्यादिभिर्न हन्येत मुनेर्योगमयं वपुः । मद्योगशान्तचित्तस्य यादसामुदकं यथा २९ ।
agnyādibhirna hanyeta muneryogamayaṃ vapuḥ . madyogaśāntacittasya yādasāmudakaṃ yathā 29 .
मद्विभूतीरभिध्यायन्श्रीवत्सास्त्रविभूषिताः । ध्वजातपत्रव्यजनैः स भवेदपराजितः ३० ।
madvibhūtīrabhidhyāyanśrīvatsāstravibhūṣitāḥ . dhvajātapatravyajanaiḥ sa bhavedaparājitaḥ 30 .
उपासकस्य मामेवं योगधारणया मुनेः । सिद्धयः पूर्वकथिता उपतिष्ठन्त्यशेषतः ३१ ।
upāsakasya māmevaṃ yogadhāraṇayā muneḥ . siddhayaḥ pūrvakathitā upatiṣṭhantyaśeṣataḥ 31 .
जितेन्द्रियस्य दान्तस्य जितश्वासात्मनो मुनेः । मद्धारणां धारयतः का सा सिद्धिः सुदुर्लभा ३२ ।
jitendriyasya dāntasya jitaśvāsātmano muneḥ . maddhāraṇāṃ dhārayataḥ kā sā siddhiḥ sudurlabhā 32 .
अन्तरायान्वदन्त्येता युञ्जतो योगमुत्तमम् । मया सम्पद्यमानस्य कालक्षपणहेतवः ३३ ।
antarāyānvadantyetā yuñjato yogamuttamam . mayā sampadyamānasya kālakṣapaṇahetavaḥ 33 .
जन्मौषधितपोमन्त्रैर्यावतीरिह सिद्धयः । योगेनाप्नोति ताः सर्वा नान्यैर्योगगतिं व्रजेत् ३४ ।
janmauṣadhitapomantrairyāvatīriha siddhayaḥ . yogenāpnoti tāḥ sarvā nānyairyogagatiṃ vrajet 34 .
सर्वासामपि सिद्धीनां हेतुः पतिरहं प्रभुः । अहं योगस्य साङ्ख्यस्य धर्मस्य ब्रह्मवादिनाम् ३५ ।
sarvāsāmapi siddhīnāṃ hetuḥ patirahaṃ prabhuḥ . ahaṃ yogasya sāṅkhyasya dharmasya brahmavādinām 35 .
अहमात्मान्तरो बाह्योऽनावृतः सर्वदेहिनाम् । यथा भूतानि भूतेषु बहिरन्तः स्वयं तथा ३६ ।
ahamātmāntaro bāhyo'nāvṛtaḥ sarvadehinām . yathā bhūtāni bhūteṣu bahirantaḥ svayaṃ tathā 36 .
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे पञ्चदशोऽध्यायः
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāmekādaśaskandhe pañcadaśo'dhyāyaḥ

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In