Bhagavata Purana

Adhyaya - 16

Description of Vishnu Glorious Manifestations

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीउद्धव उवाच।
त्वं ब्रह्म परमं साक्षादनाद्यन्तमपावृतम् । सर्वेषामपि भावानां त्राणस्थित्यप्ययोद्भवः १ ।
tvaṃ brahma paramaṃ sākṣādanādyantamapāvṛtam | sarveṣāmapi bhāvānāṃ trāṇasthityapyayodbhavaḥ 1 |

Adhyaya:    16

Shloka :    1

उच्चावचेषु भूतेषु दुर्ज्ञेयमकृतात्मभिः । उपासते त्वां भगवन्याथातथ्येन ब्राह्मणाः २ ।
uccāvaceṣu bhūteṣu durjñeyamakṛtātmabhiḥ | upāsate tvāṃ bhagavanyāthātathyena brāhmaṇāḥ 2 |

Adhyaya:    16

Shloka :    2

येषु येषु च भूतेषु भक्त्या त्वां परमर्षयः । उपासीनाः प्रपद्यन्ते संसिद्धिं तद्वदस्व मे ३ ।
yeṣu yeṣu ca bhūteṣu bhaktyā tvāṃ paramarṣayaḥ | upāsīnāḥ prapadyante saṃsiddhiṃ tadvadasva me 3 |

Adhyaya:    16

Shloka :    3

गूढश्चरसि भूतात्मा भूतानां भूतभावन । न त्वां पश्यन्ति भूतानि पश्यन्तं मोहितानि ते ४ ।
gūḍhaścarasi bhūtātmā bhūtānāṃ bhūtabhāvana | na tvāṃ paśyanti bhūtāni paśyantaṃ mohitāni te 4 |

Adhyaya:    16

Shloka :    4

याः काश्च भूमौ दिवि वै रसायां विभूतयो दिक्षु महाविभूते । ता मह्यमाख्याह्यनुभावितास्ते नमामि ते तीर्थपदाङ्घ्रिपद्मम् ५ ।
yāḥ kāśca bhūmau divi vai rasāyāṃ vibhūtayo dikṣu mahāvibhūte | tā mahyamākhyāhyanubhāvitāste namāmi te tīrthapadāṅghripadmam 5 |

Adhyaya:    16

Shloka :    5

श्रीभगवानुवाच।
एवमेतदहं पृष्टः प्रश्नं प्रश्नविदां वर । युयुत्सुना विनशने सपत्नैरर्जुनेन वै ६ ।
evametadahaṃ pṛṣṭaḥ praśnaṃ praśnavidāṃ vara | yuyutsunā vinaśane sapatnairarjunena vai 6 |

Adhyaya:    16

Shloka :    6

ज्ञात्वा ज्ञातिवधं गर्ह्यमधर्मं राज्यहेतुकम् । ततो निवृत्तो हन्ताहं हतोऽयमिति लौकिकः ७ ।
jñātvā jñātivadhaṃ garhyamadharmaṃ rājyahetukam | tato nivṛtto hantāhaṃ hato'yamiti laukikaḥ 7 |

Adhyaya:    16

Shloka :    7

स तदा पुरुषव्याघ्रो युक्त्या मे प्रतिबोधितः । अभ्यभाषत मामेवं यथा त्वं रणमूर्धनि ८ ।
sa tadā puruṣavyāghro yuktyā me pratibodhitaḥ | abhyabhāṣata māmevaṃ yathā tvaṃ raṇamūrdhani 8 |

Adhyaya:    16

Shloka :    8

अहमात्मोद्धवामीषां भूतानां सुहृदीश्वरः । अहं सर्वाणि भूतानि तेषां स्थित्युद्भवाप्ययः ९ ।
ahamātmoddhavāmīṣāṃ bhūtānāṃ suhṛdīśvaraḥ | ahaṃ sarvāṇi bhūtāni teṣāṃ sthityudbhavāpyayaḥ 9 |

Adhyaya:    16

Shloka :    9

अहं गतिर्गतिमतां कालः कलयतामहम् । गुणानां चाप्यहं साम्यं गुणिन्यौत्पत्तिको गुणः १० ।
ahaṃ gatirgatimatāṃ kālaḥ kalayatāmaham | guṇānāṃ cāpyahaṃ sāmyaṃ guṇinyautpattiko guṇaḥ 10 |

Adhyaya:    16

Shloka :    10

गुणिनामप्यहं सूत्रं महतां च महानहम् । सूक्ष्माणामप्यहं जीवो दुर्जयानामहं मनः ११ ।
guṇināmapyahaṃ sūtraṃ mahatāṃ ca mahānaham | sūkṣmāṇāmapyahaṃ jīvo durjayānāmahaṃ manaḥ 11 |

Adhyaya:    16

Shloka :    11

हिरण्यगर्भो वेदानां मन्त्राणां प्रणवस्त्रिवृत् । अक्षराणामकारोऽस्मि पदानि च्छन्दुसामहम् १२ ।
hiraṇyagarbho vedānāṃ mantrāṇāṃ praṇavastrivṛt | akṣarāṇāmakāro'smi padāni cchandusāmaham 12 |

Adhyaya:    16

Shloka :    12

इन्द्रो ऽहं सर्वदेवानां वसूनामस्मि हव्यवाट् । आदित्यानामहं विष्णू रुद्राणां नीललोहितः १३ ।
indro 'haṃ sarvadevānāṃ vasūnāmasmi havyavāṭ | ādityānāmahaṃ viṣṇū rudrāṇāṃ nīlalohitaḥ 13 |

Adhyaya:    16

Shloka :    13

ब्रह्मर्षीणां भृगुरहं राजर्षीणामहं मनुः । देवर्षीणां नारदोऽहं हविर्धान्यस्मि धेनुषु १४ ।
brahmarṣīṇāṃ bhṛgurahaṃ rājarṣīṇāmahaṃ manuḥ | devarṣīṇāṃ nārado'haṃ havirdhānyasmi dhenuṣu 14 |

Adhyaya:    16

Shloka :    14

सिद्धेश्वराणां कपिलः सुपर्णोऽहं पतत्रिणाम् । प्रजापतीनां दक्षोऽहं पितॄणामहमर्यमा १५ ।
siddheśvarāṇāṃ kapilaḥ suparṇo'haṃ patatriṇām | prajāpatīnāṃ dakṣo'haṃ pitṝṇāmahamaryamā 15 |

Adhyaya:    16

Shloka :    15

मां विद्ध्युद्धव दैत्यानां प्रह्लादमसुरेश्वरम् । सोमं नक्षत्रौषधीनां धनेशं यक्षरक्षसाम् १६ ।
māṃ viddhyuddhava daityānāṃ prahlādamasureśvaram | somaṃ nakṣatrauṣadhīnāṃ dhaneśaṃ yakṣarakṣasām 16 |

Adhyaya:    16

Shloka :    16

ऐरावतं गजेन्द्राणां यादसां वरुणं प्रभुम् । तपतां द्युमतां सूर्यं मनुष्याणां च भूपतिम् १७ ।
airāvataṃ gajendrāṇāṃ yādasāṃ varuṇaṃ prabhum | tapatāṃ dyumatāṃ sūryaṃ manuṣyāṇāṃ ca bhūpatim 17 |

Adhyaya:    16

Shloka :    17

उच्चैःश्रवास्तुरङ्गाणां धातूनामस्मि काञ्चनम् । यमः संयमतां चाहम्सर्पाणामस्मि वासुकिः १८ ।
uccaiḥśravāsturaṅgāṇāṃ dhātūnāmasmi kāñcanam | yamaḥ saṃyamatāṃ cāhamsarpāṇāmasmi vāsukiḥ 18 |

Adhyaya:    16

Shloka :    18

नागेन्द्राणामनन्तोऽहं मृगेन्द्रः शृङ्गिदंष्ट्रिणाम् । आश्रमाणामहं तुर्यो वर्णानां प्रथमोऽनघ १९ ।
nāgendrāṇāmananto'haṃ mṛgendraḥ śṛṅgidaṃṣṭriṇām | āśramāṇāmahaṃ turyo varṇānāṃ prathamo'nagha 19 |

Adhyaya:    16

Shloka :    19

तीर्थानां स्रोतसां गङ्गा समुद्र ः! सरसामहम् । आयुधानां धनुरहं त्रिपुरघ्नो धनुष्मताम् २० ।
tīrthānāṃ srotasāṃ gaṅgā samudra ḥ! sarasāmaham | āyudhānāṃ dhanurahaṃ tripuraghno dhanuṣmatām 20 |

Adhyaya:    16

Shloka :    20

धिष्ण्यानामस्म्यहं मेरुर्गहनानां हिमालयः । वनस्पतीनामश्वत्थ ओषधीनामहं यवः २१ ।
dhiṣṇyānāmasmyahaṃ merurgahanānāṃ himālayaḥ | vanaspatīnāmaśvattha oṣadhīnāmahaṃ yavaḥ 21 |

Adhyaya:    16

Shloka :    21

पुरोधसां वसिष्ठोऽहं ब्रह्मिष्ठानां बृहस्पतिः । स्कन्दोऽहं सर्वसेनान्यामग्रण्यां भगवानजः २२ ।
purodhasāṃ vasiṣṭho'haṃ brahmiṣṭhānāṃ bṛhaspatiḥ | skando'haṃ sarvasenānyāmagraṇyāṃ bhagavānajaḥ 22 |

Adhyaya:    16

Shloka :    22

यज्ञानां ब्रह्मयज्ञोऽहं व्रतानामविहिंसनम् । वाय्वग्न्यर्काम्बुवागात्मा शुचीनामप्यहं शुचिः २३ ।
yajñānāṃ brahmayajño'haṃ vratānāmavihiṃsanam | vāyvagnyarkāmbuvāgātmā śucīnāmapyahaṃ śuciḥ 23 |

Adhyaya:    16

Shloka :    23

योगानामात्मसंरोधो मन्त्रोऽस्मि विजिगीषताम् । आन्वीक्षिकी कौशलानां विकल्पः ख्यातिवादिनाम् २४ ।
yogānāmātmasaṃrodho mantro'smi vijigīṣatām | ānvīkṣikī kauśalānāṃ vikalpaḥ khyātivādinām 24 |

Adhyaya:    16

Shloka :    24

स्त्रीणां तु शतरूपाहं पुंसां स्वायम्भुवो मनुः । नारायणो मुनीनां च कुमारो ब्रह्मचारिणाम् २५ ।
strīṇāṃ tu śatarūpāhaṃ puṃsāṃ svāyambhuvo manuḥ | nārāyaṇo munīnāṃ ca kumāro brahmacāriṇām 25 |

Adhyaya:    16

Shloka :    25

धर्माणामस्मि सन्न्यासः क्षेमाणामबहिर्मतिः । गुह्यानां सुनृतं मौनं मिथुनानामजस्त्वहम् २६ ।
dharmāṇāmasmi sannyāsaḥ kṣemāṇāmabahirmatiḥ | guhyānāṃ sunṛtaṃ maunaṃ mithunānāmajastvaham 26 |

Adhyaya:    16

Shloka :    26

संवत्सरोऽस्म्यनिमिषामृतूनां मधुमाधवौ । मासानां मार्गशीर्षोऽहं नक्षत्राणां तथाभिजित् २७ ।
saṃvatsaro'smyanimiṣāmṛtūnāṃ madhumādhavau | māsānāṃ mārgaśīrṣo'haṃ nakṣatrāṇāṃ tathābhijit 27 |

Adhyaya:    16

Shloka :    27

अहं युगानां च कृतं धीराणां देवलोऽसितः । द्वैपायनोऽस्मि व्यासानां कवीनां काव्य आत्मवान् २८ ।
ahaṃ yugānāṃ ca kṛtaṃ dhīrāṇāṃ devalo'sitaḥ | dvaipāyano'smi vyāsānāṃ kavīnāṃ kāvya ātmavān 28 |

Adhyaya:    16

Shloka :    28

वासुदेवो भगवतां त्वं तु भागवतेष्वहम् । किम्पुरुषानां हनुमान्विद्याध्राणां सुदर्शनः २९ ।
vāsudevo bhagavatāṃ tvaṃ tu bhāgavateṣvaham | kimpuruṣānāṃ hanumānvidyādhrāṇāṃ sudarśanaḥ 29 |

Adhyaya:    16

Shloka :    29

रत्नानां पद्मरागोऽस्मि पद्मकोशः सुपेशसाम् । कुशोऽस्मि दर्भजातीनां गव्यमाज्यं हविःष्वहम् ३० ।
ratnānāṃ padmarāgo'smi padmakośaḥ supeśasām | kuśo'smi darbhajātīnāṃ gavyamājyaṃ haviḥṣvaham 30 |

Adhyaya:    16

Shloka :    30

व्यवसायिनामहं लक्ष्मीः कितवानां छलग्रहः । तितिक्षास्मि तितिक्षूणां सत्त्वं सत्त्ववतामहम् ३१ ।
vyavasāyināmahaṃ lakṣmīḥ kitavānāṃ chalagrahaḥ | titikṣāsmi titikṣūṇāṃ sattvaṃ sattvavatāmaham 31 |

Adhyaya:    16

Shloka :    31

ओजः सहो बलवतां कर्माहं विद्धि सात्वताम् । सात्वतां नवमूर्तीनामादिमूर्तिरहं परा ३२ ।
ojaḥ saho balavatāṃ karmāhaṃ viddhi sātvatām | sātvatāṃ navamūrtīnāmādimūrtirahaṃ parā 32 |

Adhyaya:    16

Shloka :    32

विश्वावसुः पूर्वचित्तिर्गन्धर्वाप्सरसामहम् । भूधराणामहं स्थैर्यं गन्धमात्रमहं भुवः ३३ ।
viśvāvasuḥ pūrvacittirgandharvāpsarasāmaham | bhūdharāṇāmahaṃ sthairyaṃ gandhamātramahaṃ bhuvaḥ 33 |

Adhyaya:    16

Shloka :    33

अपां रसश्च परमस्तेजिष्ठानां विभावसुः । प्रभा सूर्येन्दुताराणां शब्दोऽहं नभसः परः ३४ ।
apāṃ rasaśca paramastejiṣṭhānāṃ vibhāvasuḥ | prabhā sūryendutārāṇāṃ śabdo'haṃ nabhasaḥ paraḥ 34 |

Adhyaya:    16

Shloka :    34

ब्रह्मण्यानां बलिरहं वीराणामहमर्जुनः । भूतानां स्थितिरुत्पत्तिरहं वै प्रतिसङ्क्रमः ३५ ।
brahmaṇyānāṃ balirahaṃ vīrāṇāmahamarjunaḥ | bhūtānāṃ sthitirutpattirahaṃ vai pratisaṅkramaḥ 35 |

Adhyaya:    16

Shloka :    35

गत्युक्त्युत्सर्गोपादानमानन्दस्पर्शलक्षणम् । आस्वादश्रुत्यवघ्राणमहं सर्वेन्द्रियेन्द्रियम् ३६ ।
gatyuktyutsargopādānamānandasparśalakṣaṇam | āsvādaśrutyavaghrāṇamahaṃ sarvendriyendriyam 36 |

Adhyaya:    16

Shloka :    36

पृथिवी वायुराकाश आपो ज्योतिरहं महान् । विकारः पुरुषोऽव्यक्तं रजः सत्त्वं तमः परम् । अहमेतत्प्रसङ्ख्यानं ज्ञानं तत्त्वविनिश्चयः ३७ ।
pṛthivī vāyurākāśa āpo jyotirahaṃ mahān | vikāraḥ puruṣo'vyaktaṃ rajaḥ sattvaṃ tamaḥ param | ahametatprasaṅkhyānaṃ jñānaṃ tattvaviniścayaḥ 37 |

Adhyaya:    16

Shloka :    37

मयेश्वरेण जीवेन गुणेन गुणिना विना । सर्वात्मनापि सर्वेण न भावो विद्यते क्वचित् ३८ ।
mayeśvareṇa jīvena guṇena guṇinā vinā | sarvātmanāpi sarveṇa na bhāvo vidyate kvacit 38 |

Adhyaya:    16

Shloka :    38

सङ्ख्यानं परमाणूनां कालेन क्रियते मया । न तथा मे विभूतीनां सृजतोऽण्डानि कोटिशः ३९ ।
saṅkhyānaṃ paramāṇūnāṃ kālena kriyate mayā | na tathā me vibhūtīnāṃ sṛjato'ṇḍāni koṭiśaḥ 39 |

Adhyaya:    16

Shloka :    39

तेजः श्रीः कीर्तिरैश्वर्यं ह्रीस्त्यागः सौभगं भगः । वीर्यं तितिक्षा विज्ञानं यत्र यत्र स मेंऽशकः ४० ।
tejaḥ śrīḥ kīrtiraiśvaryaṃ hrīstyāgaḥ saubhagaṃ bhagaḥ | vīryaṃ titikṣā vijñānaṃ yatra yatra sa meṃ'śakaḥ 40 |

Adhyaya:    16

Shloka :    40

एतास्ते कीर्तिताः सर्वाः सङ्क्षेपेण विभूतयः । मनोविकारा एवैते यथा वाचाभिधीयते ४१ ।
etāste kīrtitāḥ sarvāḥ saṅkṣepeṇa vibhūtayaḥ | manovikārā evaite yathā vācābhidhīyate 41 |

Adhyaya:    16

Shloka :    41

वाचं यच्छ मनो यच्छ प्राणान्यच्छेन्द्रियाणि च । आत्मानमात्मना यच्छ न भूयः कल्पसेऽध्वने ४२ ।
vācaṃ yaccha mano yaccha prāṇānyacchendriyāṇi ca | ātmānamātmanā yaccha na bhūyaḥ kalpase'dhvane 42 |

Adhyaya:    16

Shloka :    42

यो वै वाङ्मनसी संयगसंयच्छन्धिया यतिः । तस्य व्रतं तपो दानं स्रवत्यामघटाम्बुवत् ४३ ।
yo vai vāṅmanasī saṃyagasaṃyacchandhiyā yatiḥ | tasya vrataṃ tapo dānaṃ sravatyāmaghaṭāmbuvat 43 |

Adhyaya:    16

Shloka :    43

तस्माद्वचो मनः प्राणान्नियच्छेन्मत्परायणः । मद्भक्तियुक्तया बुद्ध्या ततः परिसमाप्यते ४४ ।
tasmādvaco manaḥ prāṇānniyacchenmatparāyaṇaḥ | madbhaktiyuktayā buddhyā tataḥ parisamāpyate 44 |

Adhyaya:    16

Shloka :    44

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे षोडशोऽध्यायः ।
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāmekādaśaskandhe ṣoḍaśo'dhyāyaḥ |

Adhyaya:    16

Shloka :    45

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In