Bhagavata Purana

Adhyaya - 17

The Sacred duties of a Celibate and a House holder

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीउद्धव उवाच - ( अनुष्टुप् )
यस्त्वयाभिहितः पूर्वं धर्मस्त्वद्‍भक्तिलक्षणः । वर्णाश्रमाचारवतां सर्वेषां द्विपदामपि ॥ १ ॥
yastvayābhihitaḥ pūrvaṃ dharmastvad‍bhaktilakṣaṇaḥ | varṇāśramācāravatāṃ sarveṣāṃ dvipadāmapi || 1 ||

Adhyaya:    17

Shloka :    1

यथानुष्ठीयमानेन त्वयि भक्तिर्नृणां भवेत् । स्वधर्मेणारविन्दाक्ष तत् समाख्यातुमर्हसि ॥ २ ॥
yathānuṣṭhīyamānena tvayi bhaktirnṛṇāṃ bhavet | svadharmeṇāravindākṣa tat samākhyātumarhasi || 2 ||

Adhyaya:    17

Shloka :    2

पुरा किल महाबाहो धर्मं परमकं प्रभो । यत्तेन हंसरूपेण ब्राह्मणेऽभ्यात्थ माधव ॥ ३ ॥
purā kila mahābāho dharmaṃ paramakaṃ prabho | yattena haṃsarūpeṇa brāhmaṇe'bhyāttha mādhava || 3 ||

Adhyaya:    17

Shloka :    3

स इदानीं सुमहता कालेनामित्रकर्शन । न प्रायो भविता मर्त्य लोके प्राक् अनुशासितः ॥ ४ ॥
sa idānīṃ sumahatā kālenāmitrakarśana | na prāyo bhavitā martya loke prāk anuśāsitaḥ || 4 ||

Adhyaya:    17

Shloka :    4

वक्ता कर्ताविता नान्यो धर्मस्याच्युत ते भुवि । सभायामपि वैरिञ्च्यां यत्र मूर्तिधराः कलाः ॥ ५ ॥
vaktā kartāvitā nānyo dharmasyācyuta te bhuvi | sabhāyāmapi vairiñcyāṃ yatra mūrtidharāḥ kalāḥ || 5 ||

Adhyaya:    17

Shloka :    5

कर्त्रावित्रा प्रवक्त्रा च भवता मधुसूदन । त्यक्ते महीतले देव विनष्टं कः प्रवक्ष्यति ॥ ६ ॥
kartrāvitrā pravaktrā ca bhavatā madhusūdana | tyakte mahītale deva vinaṣṭaṃ kaḥ pravakṣyati || 6 ||

Adhyaya:    17

Shloka :    6

तत्त्वं नः सर्वधर्मज्ञ धर्मः त्वद्‍भक्तिलक्षणः । यथा यस्य विधीयेत तथा वर्णय मे प्रभो ॥ ७ ॥
tattvaṃ naḥ sarvadharmajña dharmaḥ tvad‍bhaktilakṣaṇaḥ | yathā yasya vidhīyeta tathā varṇaya me prabho || 7 ||

Adhyaya:    17

Shloka :    7

श्रीशुक उवाच -
इत्थं स्वभृत्यमुख्येन पृष्टः स भगवान् हरिः । प्रीतः क्षेमाय मर्त्यानां धर्मान् आह सनातनान् ॥ ८ ॥
itthaṃ svabhṛtyamukhyena pṛṣṭaḥ sa bhagavān hariḥ | prītaḥ kṣemāya martyānāṃ dharmān āha sanātanān || 8 ||

Adhyaya:    17

Shloka :    8

श्रीभगवानुवाच -
धर्म्य एष तव प्रश्नो नैःश्रेयसकरो नृणाम् । वर्णाश्रमाचारवतां तमुद्धव निबोध मे ॥ ९ ॥
dharmya eṣa tava praśno naiḥśreyasakaro nṛṇām | varṇāśramācāravatāṃ tamuddhava nibodha me || 9 ||

Adhyaya:    17

Shloka :    9

आदौ कृतयुगे वर्णो नृणां हंस इति स्मृतः । कृतकृत्याः प्रजा जात्या तस्मात् कृतयुगं विदुः ॥ १० ॥
ādau kṛtayuge varṇo nṛṇāṃ haṃsa iti smṛtaḥ | kṛtakṛtyāḥ prajā jātyā tasmāt kṛtayugaṃ viduḥ || 10 ||

Adhyaya:    17

Shloka :    10

वेदः प्रणव एवाग्रे धर्मोऽहं वृषरूपधृक् । उपासते तपोनिष्ठा हंसं मां मुक्तकिल्बिषाः ॥ ११ ॥
vedaḥ praṇava evāgre dharmo'haṃ vṛṣarūpadhṛk | upāsate taponiṣṭhā haṃsaṃ māṃ muktakilbiṣāḥ || 11 ||

Adhyaya:    17

Shloka :    11

त्रेतामुखे महाभाग प्राणान् मे हृदयात् त्रयी । विद्या प्रादुरभूत् तस्या अहमासं त्रिवृन्मखः ॥ १२ ॥
tretāmukhe mahābhāga prāṇān me hṛdayāt trayī | vidyā prādurabhūt tasyā ahamāsaṃ trivṛnmakhaḥ || 12 ||

Adhyaya:    17

Shloka :    12

विप्रक्षत्रियविट्शूद्रा मुखबाहूरुपादजाः । वैराजात् पुरुषात् जाता य आत्माचारलक्षणाः ॥ १३ ॥
viprakṣatriyaviṭśūdrā mukhabāhūrupādajāḥ | vairājāt puruṣāt jātā ya ātmācāralakṣaṇāḥ || 13 ||

Adhyaya:    17

Shloka :    13

गृहाश्रमो जघनतो ब्रह्मचर्यं हृदो मम । वक्षःस्थलाद् वने वासो न्यासः शीर्षणि संस्थितः ॥ १४ ॥*
gṛhāśramo jaghanato brahmacaryaṃ hṛdo mama | vakṣaḥsthalād vane vāso nyāsaḥ śīrṣaṇi saṃsthitaḥ || 14 ||*

Adhyaya:    17

Shloka :    14

वर्णानां आश्रमाणां च जन्मभूम्यनुसारिणीः । आसन् प्रकृतयो नॄणां नीचैः नीचोत्तमोत्तमाः ॥ १५ ॥
varṇānāṃ āśramāṇāṃ ca janmabhūmyanusāriṇīḥ | āsan prakṛtayo nṝṇāṃ nīcaiḥ nīcottamottamāḥ || 15 ||

Adhyaya:    17

Shloka :    15

शमो दमस्तपः शौचं संतोषः क्षांतिरार्जवम् । मद्‍भक्तिश्च दया सत्यं ब्रह्मप्रकृतयस्त्विमाः ॥ १६ ॥
śamo damastapaḥ śaucaṃ saṃtoṣaḥ kṣāṃtirārjavam | mad‍bhaktiśca dayā satyaṃ brahmaprakṛtayastvimāḥ || 16 ||

Adhyaya:    17

Shloka :    16

तेजो बलं धृतिः शौर्यं तितिक्षौदार्यमुद्यमः । स्थैर्यं ब्रह्मण्यतैश्वर्यं क्षत्र प्रकृतयस्त्विमाः ॥ १७ ॥
tejo balaṃ dhṛtiḥ śauryaṃ titikṣaudāryamudyamaḥ | sthairyaṃ brahmaṇyataiśvaryaṃ kṣatra prakṛtayastvimāḥ || 17 ||

Adhyaya:    17

Shloka :    17

आस्तिक्यं दाननिष्ठा च अदंभो ब्रह्मसेवनम् । अतुष्टिः अर्थोपचयैः वैश्य प्रकृतयस्त्विमाः ॥ १८ ॥
āstikyaṃ dānaniṣṭhā ca adaṃbho brahmasevanam | atuṣṭiḥ arthopacayaiḥ vaiśya prakṛtayastvimāḥ || 18 ||

Adhyaya:    17

Shloka :    18

शुश्रूषणं द्विजगवां देवानां चापि अमायया । तत्र लब्धेन संतोषः शूद्र प्रकृतयस्त्विमाः ॥ १९ ॥
śuśrūṣaṇaṃ dvijagavāṃ devānāṃ cāpi amāyayā | tatra labdhena saṃtoṣaḥ śūdra prakṛtayastvimāḥ || 19 ||

Adhyaya:    17

Shloka :    19

अशौचमनृतं स्तेयं नास्तिक्यं शुष्कविग्रहः । कामः क्रोधश्च तर्षश्च स्वभावोन्त्यावसायिनाम् ॥ २० ॥
aśaucamanṛtaṃ steyaṃ nāstikyaṃ śuṣkavigrahaḥ | kāmaḥ krodhaśca tarṣaśca svabhāvontyāvasāyinām || 20 ||

Adhyaya:    17

Shloka :    20

अहिंसा सत्यमस्तेयं अकामक्रोधलोभता । भूतप्रियहितेहा च धर्मोऽयं सार्ववर्णिकः ॥ २१ ॥
ahiṃsā satyamasteyaṃ akāmakrodhalobhatā | bhūtapriyahitehā ca dharmo'yaṃ sārvavarṇikaḥ || 21 ||

Adhyaya:    17

Shloka :    21

द्वितीयं प्राप्यानुपूर्व्यात् जन्मोपानयनं द्विजः । वसन् गुरुकुले दान्तो ब्रह्माधीयीत चाहूतः ॥ २२ ॥
dvitīyaṃ prāpyānupūrvyāt janmopānayanaṃ dvijaḥ | vasan gurukule dānto brahmādhīyīta cāhūtaḥ || 22 ||

Adhyaya:    17

Shloka :    22

मेखला अजिन दण्डाक्ष ब्रह्मसूत्रकमण्डलून् । जटिलो अधौतदद्वासः अरक्तपीठः कुशान् दधत् ॥ २३ ॥
mekhalā ajina daṇḍākṣa brahmasūtrakamaṇḍalūn | jaṭilo adhautadadvāsaḥ araktapīṭhaḥ kuśān dadhat || 23 ||

Adhyaya:    17

Shloka :    23

स्नानभोजनहोमेषु जपोच्चारे च वाग्यतः । न च्छिंद्यान् नखरोमाणि कक्ष-उपस्थगतान्यपि ॥ २४ ॥
snānabhojanahomeṣu japoccāre ca vāgyataḥ | na cchiṃdyān nakharomāṇi kakṣa-upasthagatānyapi || 24 ||

Adhyaya:    17

Shloka :    24

रेतो न अवकिरेत् जातु ब्रह्मव्रतधरः स्वयम् । अवकीर्णे अवगाह्य अप्सु यतासुः त्रिपदीं जपेत् ॥ २५ ॥
reto na avakiret jātu brahmavratadharaḥ svayam | avakīrṇe avagāhya apsu yatāsuḥ tripadīṃ japet || 25 ||

Adhyaya:    17

Shloka :    25

अग्न्यर्काचार्य-गो-विप्र गुरु-वृद्ध-सुरान् शुचिः । समाहित उपासीत संध्ये च यतवाग्-जपन् ॥ २६ ॥
agnyarkācārya-go-vipra guru-vṛddha-surān śuciḥ | samāhita upāsīta saṃdhye ca yatavāg-japan || 26 ||

Adhyaya:    17

Shloka :    26

आचार्यं मां विजानीयात् न-अवमन्येत कर्हिचित् । न मर्त्यबुद्ध्यासूयेत सर्वदेवमयो गुरुः ॥ २७ ॥
ācāryaṃ māṃ vijānīyāt na-avamanyeta karhicit | na martyabuddhyāsūyeta sarvadevamayo guruḥ || 27 ||

Adhyaya:    17

Shloka :    27

सायं प्रातः उपानीय भैक्ष्यं तस्मै निवेदयेत् । यच्चान्यद् अपि अनुज्ञातं उपयुञ्जीत संयतः ॥ २८ ॥
sāyaṃ prātaḥ upānīya bhaikṣyaṃ tasmai nivedayet | yaccānyad api anujñātaṃ upayuñjīta saṃyataḥ || 28 ||

Adhyaya:    17

Shloka :    28

शुश्रूषमाण आचार्यं सदा-उपासीत नीचवत् । यान शय्यासनस्थानैः नातिदूरे कृताञ्जलिः ॥ २९ ॥
śuśrūṣamāṇa ācāryaṃ sadā-upāsīta nīcavat | yāna śayyāsanasthānaiḥ nātidūre kṛtāñjaliḥ || 29 ||

Adhyaya:    17

Shloka :    29

एवंवृत्तो गुरुकुले वसेद् ‍भोगविवर्जितः । विद्या समाप्यते यावद् बिभ्रद् व्रतं अखण्डितम् ॥ ३० ॥
evaṃvṛtto gurukule vased ‍bhogavivarjitaḥ | vidyā samāpyate yāvad bibhrad vrataṃ akhaṇḍitam || 30 ||

Adhyaya:    17

Shloka :    30

यदि असौ छंदसां लोकं आरोक्ष्यन् ब्रह्मविष्टपम् । गुरवे विन्यसेद् देहं स्वाध्यायार्थं बृहद्व्रतः ॥ ३१ ॥
yadi asau chaṃdasāṃ lokaṃ ārokṣyan brahmaviṣṭapam | gurave vinyased dehaṃ svādhyāyārthaṃ bṛhadvrataḥ || 31 ||

Adhyaya:    17

Shloka :    31

अग्नौ गुरावात्मनि च सर्वभूतेषु मां परम् । अपृथग्धीः उपसीत ब्रह्मवर्चस्वी अकल्मषः ॥ ३२ ॥
agnau gurāvātmani ca sarvabhūteṣu māṃ param | apṛthagdhīḥ upasīta brahmavarcasvī akalmaṣaḥ || 32 ||

Adhyaya:    17

Shloka :    32

स्त्रीणां निरीक्षण स्पर्श संलाप क्ष्वेलनादिकम् । प्राणिनो मिथुनीभूतान् अगृहस्थो अग्रतस्त्यजेत् ॥ ३३ ॥
strīṇāṃ nirīkṣaṇa sparśa saṃlāpa kṣvelanādikam | prāṇino mithunībhūtān agṛhastho agratastyajet || 33 ||

Adhyaya:    17

Shloka :    33

शौचं आचमनं स्नानं संध्योपासनमार्जवम् । तीर्थसेवा जपोऽस्पृश्या अभक्ष्य संभाष्यवर्जनम् ॥ ३४ ॥
śaucaṃ ācamanaṃ snānaṃ saṃdhyopāsanamārjavam | tīrthasevā japo'spṛśyā abhakṣya saṃbhāṣyavarjanam || 34 ||

Adhyaya:    17

Shloka :    34

सर्वाश्रमप्रयुक्तोऽयं नियमः कुलनंदन । मद्‍भवः सर्वभूतेषु मनोवाक्-कायसंयमः ॥ ३५ ॥
sarvāśramaprayukto'yaṃ niyamaḥ kulanaṃdana | mad‍bhavaḥ sarvabhūteṣu manovāk-kāyasaṃyamaḥ || 35 ||

Adhyaya:    17

Shloka :    35

एवं बृहद्व्रतधरो ब्राह्मणोऽग्निः इव ज्वलन् । मद्‍भक्तः तीव्रतपसा दग्धकर्माशयोऽमलः ॥ ३६ ॥
evaṃ bṛhadvratadharo brāhmaṇo'gniḥ iva jvalan | mad‍bhaktaḥ tīvratapasā dagdhakarmāśayo'malaḥ || 36 ||

Adhyaya:    17

Shloka :    36

अथ अनंतरं आवेक्ष्यन् यथा जिज्ञासितागमः । गुरवे दक्षिणां दत्त्वा स्नायाद् गुर्वनुमोदितः ॥ ३७ ॥
atha anaṃtaraṃ āvekṣyan yathā jijñāsitāgamaḥ | gurave dakṣiṇāṃ dattvā snāyād gurvanumoditaḥ || 37 ||

Adhyaya:    17

Shloka :    37

गृहं वनं वोपविशेत् प्रव्रजे द्वा द्विजोत्तमः । आश्रमादाश्रमं गच्छेत् नान्यथा मत्परश्चरेत् ॥ ३८ ॥
gṛhaṃ vanaṃ vopaviśet pravraje dvā dvijottamaḥ | āśramādāśramaṃ gacchet nānyathā matparaścaret || 38 ||

Adhyaya:    17

Shloka :    38

गृहार्थी सदृशीं भार्यां उद्वहेद् अजुगुप्सिताम् । यवीयसीं तु वयसा यां सवर्णां अनुक्रमात् ॥ ३९ ॥
gṛhārthī sadṛśīṃ bhāryāṃ udvahed ajugupsitām | yavīyasīṃ tu vayasā yāṃ savarṇāṃ anukramāt || 39 ||

Adhyaya:    17

Shloka :    39

इज्य-अध्ययन-दानानि सर्वेषां च द्विजन्मनाम् । प्रतिग्रहो-अध्यापनं च ब्राह्मणस्यैव याजनम् ॥ ४० ॥
ijya-adhyayana-dānāni sarveṣāṃ ca dvijanmanām | pratigraho-adhyāpanaṃ ca brāhmaṇasyaiva yājanam || 40 ||

Adhyaya:    17

Shloka :    40

प्रतिग्रहं मन्यमानः तपस्तेजोयशोनुदम् । अन्याभ्यामेव जीवेत शिलैर्वा दोषदृक् तयोः ॥ ४१ ॥
pratigrahaṃ manyamānaḥ tapastejoyaśonudam | anyābhyāmeva jīveta śilairvā doṣadṛk tayoḥ || 41 ||

Adhyaya:    17

Shloka :    41

ब्राह्मणस्य हि देहोऽयं क्षुद्रकामाय नेष्यते । कृच्छ्राय तपसे चेह प्रेत्यानन्तसुखाय च ॥ ४२ ॥
brāhmaṇasya hi deho'yaṃ kṣudrakāmāya neṣyate | kṛcchrāya tapase ceha pretyānantasukhāya ca || 42 ||

Adhyaya:    17

Shloka :    42

( इंद्रवज्रा )
शिलोञ्छवृत्त्या परितुष्टचित्तो धर्मं महांतं विरजं जुषाणः । मय्यर्पितात्मा गृह एव तिष्ठन् नातिप्रसक्तः समुपैति शांतिम् ॥ ४३ ॥
śiloñchavṛttyā parituṣṭacitto dharmaṃ mahāṃtaṃ virajaṃ juṣāṇaḥ | mayyarpitātmā gṛha eva tiṣṭhan nātiprasaktaḥ samupaiti śāṃtim || 43 ||

Adhyaya:    17

Shloka :    43

( अनुष्टुप् )
समुद्धरंति ये विप्रं सीदंतं मत्परायणम् । तान् उद्धरिष्ये न चिराद् आपद्‍भ्यो नौः इवार्णवात् ॥ ४४ ॥
samuddharaṃti ye vipraṃ sīdaṃtaṃ matparāyaṇam | tān uddhariṣye na cirād āpad‍bhyo nauḥ ivārṇavāt || 44 ||

Adhyaya:    17

Shloka :    44

सर्वाः समुद्धरेद् राजा पितेव व्यसनात् प्रजाः । आत्मानं आत्मना धीरो यथा गजपतिर्गजान् ॥ ४५ ॥
sarvāḥ samuddhared rājā piteva vyasanāt prajāḥ | ātmānaṃ ātmanā dhīro yathā gajapatirgajān || 45 ||

Adhyaya:    17

Shloka :    45

एवंविधो नरपतिः विमानेनार्कवर्चसा । विधूय इह अशुभं कृत्स्नं इंद्रेण सह मोदते ॥ ४६ ॥
evaṃvidho narapatiḥ vimānenārkavarcasā | vidhūya iha aśubhaṃ kṛtsnaṃ iṃdreṇa saha modate || 46 ||

Adhyaya:    17

Shloka :    46

सीदन् विप्रः वणिक् वृत्त्या पण्यैः एवापदं तरेत् । खड्गेन वा आपदाक्रांतो न श्ववृत्त्या कथञ्चन ॥ ४७ ॥
sīdan vipraḥ vaṇik vṛttyā paṇyaiḥ evāpadaṃ taret | khaḍgena vā āpadākrāṃto na śvavṛttyā kathañcana || 47 ||

Adhyaya:    17

Shloka :    47

वैश्यवृत्त्या तु राजन्यो जीवेत् मृगययापदि । चरेद् वा विप्ररूपेण न श्ववृत्त्या कथञ्चन ॥ ४८ ॥
vaiśyavṛttyā tu rājanyo jīvet mṛgayayāpadi | cared vā viprarūpeṇa na śvavṛttyā kathañcana || 48 ||

Adhyaya:    17

Shloka :    48

शूद्रवृत्तिं भजेद् वैश्यः शूद्रः कारुकटक्रियाम् । कृच्छ्रान् मुक्तो न गर्ह्येण वृत्तिं लिप्सेत कर्मणा ॥ ४९ ॥
śūdravṛttiṃ bhajed vaiśyaḥ śūdraḥ kārukaṭakriyām | kṛcchrān mukto na garhyeṇa vṛttiṃ lipseta karmaṇā || 49 ||

Adhyaya:    17

Shloka :    49

वेदाध्याय स्वधा स्वाहा बलि अन्नाद्यैः यथोदयम् । देवर्षिपितृभूतानि मद् रूपाणि अन्वहं यजेत् ॥ ५० ॥
vedādhyāya svadhā svāhā bali annādyaiḥ yathodayam | devarṣipitṛbhūtāni mad rūpāṇi anvahaṃ yajet || 50 ||

Adhyaya:    17

Shloka :    50

यदृच्छया उपपन्नेन शुक्लेन उपार्जितेन वा । धनेन अपीडयन् भृत्यान् न्यायेन एव आहरेत् क्रतून् ॥ ५१ ॥
yadṛcchayā upapannena śuklena upārjitena vā | dhanena apīḍayan bhṛtyān nyāyena eva āharet kratūn || 51 ||

Adhyaya:    17

Shloka :    51

कुटुंबेषु न सज्जेत न प्रमाद्येत् कुटुंबी अपि । विपश्चित् नश्वरं पश्येद् अदृष्टमपि दृष्टवत् ॥ ५२ ॥
kuṭuṃbeṣu na sajjeta na pramādyet kuṭuṃbī api | vipaścit naśvaraṃ paśyed adṛṣṭamapi dṛṣṭavat || 52 ||

Adhyaya:    17

Shloka :    52

पुत्रदारा आप्तबंधूनां संगमः पांथसङ्गमः । अनुदेहं वियन्त्येते स्वप्नो निद्रानुगो यथा ॥ ५३ ॥
putradārā āptabaṃdhūnāṃ saṃgamaḥ pāṃthasaṅgamaḥ | anudehaṃ viyantyete svapno nidrānugo yathā || 53 ||

Adhyaya:    17

Shloka :    53

इत्थं परिमृशन् मुक्तो गृहेषु अतिथिवद् वसन् । न गृहैः अनुबध्येत निर्ममो निरहङ्कृतः ॥ ५४ ॥
itthaṃ parimṛśan mukto gṛheṣu atithivad vasan | na gṛhaiḥ anubadhyeta nirmamo nirahaṅkṛtaḥ || 54 ||

Adhyaya:    17

Shloka :    54

कर्मभिः गृहमेधीयैः इष्ट्वा मामेव भक्तिमान् । तिष्ठेद् वनं वोपविशेत् प्रजावान् वा परिव्रजेत् ॥ ५५ ॥
karmabhiḥ gṛhamedhīyaiḥ iṣṭvā māmeva bhaktimān | tiṣṭhed vanaṃ vopaviśet prajāvān vā parivrajet || 55 ||

Adhyaya:    17

Shloka :    55

यस्तु आसक्तमतिः गेहे पुत्रवित्तैषणा आतुरः । स्त्रैणः कृपणधीः मूढो मम अहं इति बध्यते ॥ ५६ ॥
yastu āsaktamatiḥ gehe putravittaiṣaṇā āturaḥ | straiṇaḥ kṛpaṇadhīḥ mūḍho mama ahaṃ iti badhyate || 56 ||

Adhyaya:    17

Shloka :    56

अहो मे पितरौ वृद्धौ भार्या बालात्मजऽऽत्मजाः । अनाथा मामृते दीनाः कथं जीवन्ति दुःखिताः ॥ ५७ ॥
aho me pitarau vṛddhau bhāryā bālātmaja''tmajāḥ | anāthā māmṛte dīnāḥ kathaṃ jīvanti duḥkhitāḥ || 57 ||

Adhyaya:    17

Shloka :    57

एवं गृहाशयाक्षिप्त हृदयो मूढधीः अयम् । अतृप्तस्तान् अनुध्यायन् मृतोऽन्धं विशते तमः ॥ ५८ ॥
evaṃ gṛhāśayākṣipta hṛdayo mūḍhadhīḥ ayam | atṛptastān anudhyāyan mṛto'ndhaṃ viśate tamaḥ || 58 ||

Adhyaya:    17

Shloka :    58

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां एकादशस्कन्धे सप्तदशोऽध्यायः ॥ १७ ॥
iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ ekādaśaskandhe saptadaśo'dhyāyaḥ || 17 ||

Adhyaya:    17

Shloka :    59

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu ||

Adhyaya:    17

Shloka :    60

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In