Bhagavata Purana

Adhyaya - 19

Exposition of Spiritual Knowledge, its Realization and Yogic Disciplines

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीभगवानुवाच।
यो विद्याश्रुतसम्पन्नः आत्मवान्नानुमानिकः। मायामात्रमिदं ज्ञात्वा ज्ञानं च मयि सन्न्यसेत् १।
yo vidyāśrutasampannaḥ ātmavānnānumānikaḥ| māyāmātramidaṃ jñātvā jñānaṃ ca mayi sannyaset 1|

Adhyaya:    19

Shloka :    1

ज्ञानिनस्त्वहमेवेष्टः स्वार्थो हेतुश्च सम्मतः। स्वर्गश्चैवापवर्गश्च नान्योऽर्थो मदृते प्रियः २।
jñāninastvahameveṣṭaḥ svārtho hetuśca sammataḥ| svargaścaivāpavargaśca nānyo'rtho madṛte priyaḥ 2|

Adhyaya:    19

Shloka :    2

ज्ञानविज्ञानसंसिद्धाः पदं श्रेष्ठं विदुर्मम। ज्ञानी प्रियतमोऽतो मे ज्ञानेनासौ बिभर्ति माम् ३।
jñānavijñānasaṃsiddhāḥ padaṃ śreṣṭhaṃ vidurmama| jñānī priyatamo'to me jñānenāsau bibharti mām 3|

Adhyaya:    19

Shloka :    3

तपस्तीर्थं जपो दानं पवित्राणीतराणि च। नालं कुर्वन्ति तां सिद्धिं या ज्ञानकलया कृता ४।
tapastīrthaṃ japo dānaṃ pavitrāṇītarāṇi ca| nālaṃ kurvanti tāṃ siddhiṃ yā jñānakalayā kṛtā 4|

Adhyaya:    19

Shloka :    4

तस्माज्ज्ञानेन सहितं ज्ञात्वा स्वात्मानमुद्धव। ज्ञानविज्ञानसम्पन्नो भज मां भक्तिभावतः ५।
tasmājjñānena sahitaṃ jñātvā svātmānamuddhava| jñānavijñānasampanno bhaja māṃ bhaktibhāvataḥ 5|

Adhyaya:    19

Shloka :    5

ज्ञानविज्ञानयज्ञेन मामिष्ट्वात्मानमात्मनि। सर्वयज्ञपतिं मां वै संसिद्धिं मुनयोऽगमन् ६।
jñānavijñānayajñena māmiṣṭvātmānamātmani| sarvayajñapatiṃ māṃ vai saṃsiddhiṃ munayo'gaman 6|

Adhyaya:    19

Shloka :    6

त्वय्युद्धवाश्रयति यस्त्रिविधो विकारो। मायान्तरापतति नाद्यपवर्गयोर्यत्। जन्मादयोऽस्य यदमी तव तस्य किं स्युर्। आद्यन्तयोर्यदसतोऽस्ति तदेव मध्ये ७।
tvayyuddhavāśrayati yastrividho vikāro| māyāntarāpatati nādyapavargayoryat| janmādayo'sya yadamī tava tasya kiṃ syur| ādyantayoryadasato'sti tadeva madhye 7|

Adhyaya:    19

Shloka :    7

श्रीउद्धव उवाच।
ज्ञानं विशुद्धं विपुलं यथैतद्वैराग्यविज्ञानयुतं पुराणम्। आख्याहि विश्वेश्वर विश्वमूर्ते त्वद्भक्तियोगं च महद्विमृग्यम् ८।
jñānaṃ viśuddhaṃ vipulaṃ yathaitadvairāgyavijñānayutaṃ purāṇam| ākhyāhi viśveśvara viśvamūrte tvadbhaktiyogaṃ ca mahadvimṛgyam 8|

Adhyaya:    19

Shloka :    8

तापत्रयेणाभिहतस्य घोरे सन्तप्यमानस्य भवाध्वनीश। पश्यामि नान्यच्छरणं तवाङ्घ्रि द्वन्द्वातपत्रादमृताभिवर्षात् ९।
tāpatrayeṇābhihatasya ghore santapyamānasya bhavādhvanīśa| paśyāmi nānyaccharaṇaṃ tavāṅghri dvandvātapatrādamṛtābhivarṣāt 9|

Adhyaya:    19

Shloka :    9

दष्टं जनं सम्पतितं बिलेऽस्मिन्कालाहिना क्षुद्र सुखोरुतर्षम्। समुद्धरैनं कृपयापवर्ग्यैर्वचोभिरासिञ्च महानुभाव १०।
daṣṭaṃ janaṃ sampatitaṃ bile'sminkālāhinā kṣudra sukhorutarṣam| samuddharainaṃ kṛpayāpavargyairvacobhirāsiñca mahānubhāva 10|

Adhyaya:    19

Shloka :    10

श्रीभगवानुवाच।
इत्थमेतत्पुरा राजा भीष्मं धर्मभृतां वरम्। अजातशत्रुः पप्रच्छ सर्वेषां नोऽनुशृण्वताम् ११।
itthametatpurā rājā bhīṣmaṃ dharmabhṛtāṃ varam| ajātaśatruḥ papraccha sarveṣāṃ no'nuśṛṇvatām 11|

Adhyaya:    19

Shloka :    11

निवृत्ते भारते युद्धे सुहृन्निधनविह्वलः। श्रुत्वा धर्मान्बहून्पश्चान्मोक्षधर्मानपृच्छत १२।
nivṛtte bhārate yuddhe suhṛnnidhanavihvalaḥ| śrutvā dharmānbahūnpaścānmokṣadharmānapṛcchata 12|

Adhyaya:    19

Shloka :    12

तानहं तेऽभिधास्यामि देवव्रतमुखाच्छ्रुतान्। ज्ञानवैराग्यविज्ञान श्रद्धाभक्त्युपबृंहितान् १३।
tānahaṃ te'bhidhāsyāmi devavratamukhācchrutān| jñānavairāgyavijñāna śraddhābhaktyupabṛṃhitān 13|

Adhyaya:    19

Shloka :    13

नवैकादश पञ्च त्रीन्भावान्भूतेषु येन वै। ईक्षेताथैकमप्येषु तज्ज्ञानं मम निश्चितम् १४।
navaikādaśa pañca trīnbhāvānbhūteṣu yena vai| īkṣetāthaikamapyeṣu tajjñānaṃ mama niścitam 14|

Adhyaya:    19

Shloka :    14

एतदेव हि विज्ञानं न तथैकेन येन यत्। स्थित्युत्पत्त्यप्ययान् पश्येद्भावानां त्रिगुणात्मनाम् १५।
etadeva hi vijñānaṃ na tathaikena yena yat| sthityutpattyapyayān paśyedbhāvānāṃ triguṇātmanām 15|

Adhyaya:    19

Shloka :    15

आदावन्ते च मध्ये च सृज्यात्सृज्यं यदन्वियात्। पुनस्तत्प्रतिसङ्क्रामे यच्छिष्येत तदेव सत् १६।
ādāvante ca madhye ca sṛjyātsṛjyaṃ yadanviyāt| punastatpratisaṅkrāme yacchiṣyeta tadeva sat 16|

Adhyaya:    19

Shloka :    16

श्रुतिः प्रत्यक्षमैतिह्यमनुमानं चतुष्टयम्। प्रमाणेष्वनवस्थानाद्विकल्पात्स विरज्यते १७।
śrutiḥ pratyakṣamaitihyamanumānaṃ catuṣṭayam| pramāṇeṣvanavasthānādvikalpātsa virajyate 17|

Adhyaya:    19

Shloka :    17

कर्मणां परिणामित्वादाविरिञ्च्यादमङ्गलम्। विपश्चिन्नश्वरं पश्येददृष्टमपि दृष्टवत् १८।
karmaṇāṃ pariṇāmitvādāviriñcyādamaṅgalam| vipaścinnaśvaraṃ paśyedadṛṣṭamapi dṛṣṭavat 18|

Adhyaya:    19

Shloka :    18

भक्तियोगः पुरैवोक्तः प्रीयमाणाय तेऽनघ। पुनश्च कथयिष्यामि मद्भक्तेः कारणं परं १९।
bhaktiyogaḥ puraivoktaḥ prīyamāṇāya te'nagha| punaśca kathayiṣyāmi madbhakteḥ kāraṇaṃ paraṃ 19|

Adhyaya:    19

Shloka :    19

श्रद्धामृतकथायां मे शश्वन्मदनुकीर्तनम्। परिनिष्ठा च पूजायां स्तुतिभिः स्तवनं मम २०।
śraddhāmṛtakathāyāṃ me śaśvanmadanukīrtanam| pariniṣṭhā ca pūjāyāṃ stutibhiḥ stavanaṃ mama 20|

Adhyaya:    19

Shloka :    20

आदरः परिचर्यायां सर्वाङ्गैरभिवन्दनम्। मद्भक्तपूजाभ्यधिका सर्वभूतेषु मन्मतिः २१।
ādaraḥ paricaryāyāṃ sarvāṅgairabhivandanam| madbhaktapūjābhyadhikā sarvabhūteṣu manmatiḥ 21|

Adhyaya:    19

Shloka :    21

मदर्थेष्वङ्गचेष्टा च वचसा मद्गुणेरणम्। मय्यर्पणं च मनसः सर्वकामविवर्जनम् २२।
madartheṣvaṅgaceṣṭā ca vacasā madguṇeraṇam| mayyarpaṇaṃ ca manasaḥ sarvakāmavivarjanam 22|

Adhyaya:    19

Shloka :    22

मदर्थेऽर्थपरित्यागो भोगस्य च सुखस्य च। इष्टं दत्तं हुतं जप्तं मदर्थं यद्व्रतं तपः २३।
madarthe'rthaparityāgo bhogasya ca sukhasya ca| iṣṭaṃ dattaṃ hutaṃ japtaṃ madarthaṃ yadvrataṃ tapaḥ 23|

Adhyaya:    19

Shloka :    23

एवं धर्मैर्मनुष्याणामुद्धवात्मनिवेदिनाम्। मयि सञ्जायते भक्तिः कोऽन्योऽर्थोऽस्यावशिष्यते २४।
evaṃ dharmairmanuṣyāṇāmuddhavātmanivedinām| mayi sañjāyate bhaktiḥ ko'nyo'rtho'syāvaśiṣyate 24|

Adhyaya:    19

Shloka :    24

यदात्मन्यर्पितं चित्तं शान्तं सत्त्वोपबृंहितम्। धर्मं ज्ञानं स वैराग्यमैश्वर्यं चाभिपद्यते २५।
yadātmanyarpitaṃ cittaṃ śāntaṃ sattvopabṛṃhitam| dharmaṃ jñānaṃ sa vairāgyamaiśvaryaṃ cābhipadyate 25|

Adhyaya:    19

Shloka :    25

यदर्पितं तद्विकल्पे इन्द्रियैः परिधावति। रजस्वलं चासन्निष्ठं चित्तं विद्धि विपर्ययम् २६।
yadarpitaṃ tadvikalpe indriyaiḥ paridhāvati| rajasvalaṃ cāsanniṣṭhaṃ cittaṃ viddhi viparyayam 26|

Adhyaya:    19

Shloka :    26

धर्मो मद्भक्तिकृत्प्रोक्तो ज्ञानं चैकात्म्यदर्शनम्। गुणेस्वसङ्गो वैराग्यमैश्वर्यं चाणिमादयः २७।
dharmo madbhaktikṛtprokto jñānaṃ caikātmyadarśanam| guṇesvasaṅgo vairāgyamaiśvaryaṃ cāṇimādayaḥ 27|

Adhyaya:    19

Shloka :    27

श्रीउद्धव उवाच ।
यमः कतिविधः प्रोक्तो नियमो वारिकर्षण। । कः शमः को दमः कृष्ण का तितिक्षा धृतिः प्रभो।। २८।
yamaḥ katividhaḥ prokto niyamo vārikarṣaṇa| | kaḥ śamaḥ ko damaḥ kṛṣṇa kā titikṣā dhṛtiḥ prabho|| 28|

Adhyaya:    19

Shloka :    28

किं दानं किं तपः शौर्यं किं सत्यमृतमुच्यते। । कस्त्यागः किं धनं चेष्टं को यज्ञः का च दक्षिणा ।। २९।
kiṃ dānaṃ kiṃ tapaḥ śauryaṃ kiṃ satyamṛtamucyate| | kastyāgaḥ kiṃ dhanaṃ ceṣṭaṃ ko yajñaḥ kā ca dakṣiṇā || 29|

Adhyaya:    19

Shloka :    29

पुंसः किं स्विद्बलं श्रीमन् भगो लाभश्च केशव।। का विद्या ह्रीः परा का श्रीः किं सुखं दुःखमेव च।। ३०।
puṃsaḥ kiṃ svidbalaṃ śrīman bhago lābhaśca keśava|| kā vidyā hrīḥ parā kā śrīḥ kiṃ sukhaṃ duḥkhameva ca|| 30|

Adhyaya:    19

Shloka :    30

कः पण्डितः कश्च मूर्खः कः पन्था उत्पथश्च कः।। कः स्वर्गो नरकः कः स्वित् को बन्धुरुत किं गृहम्।। ३१।
kaḥ paṇḍitaḥ kaśca mūrkhaḥ kaḥ panthā utpathaśca kaḥ|| kaḥ svargo narakaḥ kaḥ svit ko bandhuruta kiṃ gṛham|| 31|

Adhyaya:    19

Shloka :    31

आढ्यः को दरिद्रो वा कृपणः कः क ईश्वरः ।। एतान्प्रश्नान्मम ब्रूहि विपरीतांश्च सत्पते।। ३२।
āḍhyaḥ ko daridro vā kṛpaṇaḥ kaḥ ka īśvaraḥ || etānpraśnānmama brūhi viparītāṃśca satpate|| 32|

Adhyaya:    19

Shloka :    32

श्रीभगवानुवाच।
अहिंसा सत्यमस्तेयमसङ्गो ह्रीरसञ्चयः। आस्तिक्यं ब्रह्मचर्यं च मौनं स्थैर्यं क्षमाभयम् ३३।
ahiṃsā satyamasteyamasaṅgo hrīrasañcayaḥ| āstikyaṃ brahmacaryaṃ ca maunaṃ sthairyaṃ kṣamābhayam 33|

Adhyaya:    19

Shloka :    33

शौचं जपस्तपो होमः श्रद्धातिथ्यं मदर्चनम्। तीर्थाटनं परार्थेहा तुष्टिराचार्यसेवनम् ३४।
śaucaṃ japastapo homaḥ śraddhātithyaṃ madarcanam| tīrthāṭanaṃ parārthehā tuṣṭirācāryasevanam 34|

Adhyaya:    19

Shloka :    34

एते यमाः सनियमा उभयोर्द्वादश स्मृताः। पुंसामुपासितास्तात यथाकामं दुहन्ति हि ३५।
ete yamāḥ saniyamā ubhayordvādaśa smṛtāḥ| puṃsāmupāsitāstāta yathākāmaṃ duhanti hi 35|

Adhyaya:    19

Shloka :    35

शमो मन्निष्ठता बुद्धेर्दम इन्द्रियसंयमः। तितिक्षा दुःखसम्मर्षो जिह्वोपस्थजयो धृतिः ३६।
śamo manniṣṭhatā buddherdama indriyasaṃyamaḥ| titikṣā duḥkhasammarṣo jihvopasthajayo dhṛtiḥ 36|

Adhyaya:    19

Shloka :    36

दण्डन्यासः परं दानं कामत्यागस्तपः स्मृतम्। स्वभावविजयः शौर्यं सत्यं च समदर्शनम् ३७।
daṇḍanyāsaḥ paraṃ dānaṃ kāmatyāgastapaḥ smṛtam| svabhāvavijayaḥ śauryaṃ satyaṃ ca samadarśanam 37|

Adhyaya:    19

Shloka :    37

अन्यच्च सुनृता वाणी कविभिः परिकीर्तिता। कर्मस्वसङ्गमः शौचं त्यागः सन्न्यास उच्यते ३८।
anyacca sunṛtā vāṇī kavibhiḥ parikīrtitā| karmasvasaṅgamaḥ śaucaṃ tyāgaḥ sannyāsa ucyate 38|

Adhyaya:    19

Shloka :    38

धर्म इष्टं धनं नॄणां यज्ञोऽहं भगवत्तमः। दक्षिणा ज्ञानसन्देशः प्राणायामः परं बलम् ३९।
dharma iṣṭaṃ dhanaṃ nṝṇāṃ yajño'haṃ bhagavattamaḥ| dakṣiṇā jñānasandeśaḥ prāṇāyāmaḥ paraṃ balam 39|

Adhyaya:    19

Shloka :    39

भगो म ऐश्वरो भावो लाभो मद्भक्तिरुत्तमः। विद्यात्मनि भिदाबाधो जुगुप्सा ह्रीरकर्मसु ४०।
bhago ma aiśvaro bhāvo lābho madbhaktiruttamaḥ| vidyātmani bhidābādho jugupsā hrīrakarmasu 40|

Adhyaya:    19

Shloka :    40

श्रीर्गुणा नैरपेक्ष्याद्याः सुखं दुःखसुखात्ययः। दुःखं कामसुखापेक्षा पण्डितो बन्धमोक्षवित् ४१।
śrīrguṇā nairapekṣyādyāḥ sukhaṃ duḥkhasukhātyayaḥ| duḥkhaṃ kāmasukhāpekṣā paṇḍito bandhamokṣavit 41|

Adhyaya:    19

Shloka :    41

मूर्खो देहाद्यहंबुद्धिः पन्था मन्निगमः स्मृतः। उत्पथश्चित्तविक्षेपः स्वर्गः सत्त्वगुणोदयः ४२।
mūrkho dehādyahaṃbuddhiḥ panthā mannigamaḥ smṛtaḥ| utpathaścittavikṣepaḥ svargaḥ sattvaguṇodayaḥ 42|

Adhyaya:    19

Shloka :    42

नरकस्तमउन्नाहो बन्धुर्गुरुरहं सखे। गृहं शरीरं मानुष्यं गुणाढ्यो ह्याढ्य उच्यते ४३।
narakastama{}unnāho bandhurgururahaṃ sakhe| gṛhaṃ śarīraṃ mānuṣyaṃ guṇāḍhyo hyāḍhya ucyate 43|

Adhyaya:    19

Shloka :    43

दरिद्रो यस्त्वसन्तुष्टः कृपणो योऽजितेन्द्रियः। गुणेष्वसक्तधीरीशो गुणसङ्गो विपर्ययः ४४।
daridro yastvasantuṣṭaḥ kṛpaṇo yo'jitendriyaḥ| guṇeṣvasaktadhīrīśo guṇasaṅgo viparyayaḥ 44|

Adhyaya:    19

Shloka :    44

एत उद्धव ते प्रश्नाः सर्वे साधु निरूपिताः। किं वर्णितेन बहुना लक्षणं गुणदोषयोः। गुणदोषदृशिर्दोषो गुणस्तूभयवर्जितः ४५।
eta uddhava te praśnāḥ sarve sādhu nirūpitāḥ| kiṃ varṇitena bahunā lakṣaṇaṃ guṇadoṣayoḥ| guṇadoṣadṛśirdoṣo guṇastūbhayavarjitaḥ 45|

Adhyaya:    19

Shloka :    45

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे एकोनविंशोऽध्यायः
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāmekādaśaskandhe ekonaviṃśo'dhyāyaḥ

Adhyaya:    19

Shloka :    46

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In