| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच - ( अनुष्टुप् )
गोविन्दभुजगुप्तायां द्वारवत्यां कुरूद्वह । अवात्सीन्नारदोऽभीक्ष्णं कृष्णोपासनलालसः ॥ १ ॥
govindabhujaguptāyāṃ dvāravatyāṃ kurūdvaha . avātsīnnārado'bhīkṣṇaṃ kṛṣṇopāsanalālasaḥ .. 1 ..
को नु राजन्निन्द्रियवान् मुकन्दचरणम्बुजम् । न भजेत् सर्वतोमृत्युः उपास्यममरोत्तमैः ॥ २ ॥
ko nu rājannindriyavān mukandacaraṇambujam . na bhajet sarvatomṛtyuḥ upāsyamamarottamaiḥ .. 2 ..
तमेकदा तु देवर्षिं वसुदेवो गृहागतम् । अर्चितं सुखमासीनमभिवाद्येदमब्रवीत् ॥ ३ ॥
tamekadā tu devarṣiṃ vasudevo gṛhāgatam . arcitaṃ sukhamāsīnamabhivādyedamabravīt .. 3 ..
श्रीवसुदेव उवाच
भगवन् भवतो यात्रा स्वस्तये सर्वदेहिनाम् । कृपणानां यथा पित्रोः उत्तमश्लोकवर्त्मनाम् ॥ ४ ॥
bhagavan bhavato yātrā svastaye sarvadehinām . kṛpaṇānāṃ yathā pitroḥ uttamaślokavartmanām .. 4 ..
भूतानां देवचरितं दुःखाय च सुखाय च । सुखायैव हि साधूनां त्वादृशामच्युतात्मनाम् ॥ ५ ॥
bhūtānāṃ devacaritaṃ duḥkhāya ca sukhāya ca . sukhāyaiva hi sādhūnāṃ tvādṛśāmacyutātmanām .. 5 ..
भजन्ति ये यथा देवान् देवा अपि तथैव तान् । छायेव कर्मसचिवाः साधवो दीनवत्सलाः ॥ ६ ॥
bhajanti ye yathā devān devā api tathaiva tān . chāyeva karmasacivāḥ sādhavo dīnavatsalāḥ .. 6 ..
ब्रह्मन् तथापि पृच्छामो धर्मान् भागवतांस्तव । यान् श्रुत्वा श्रद्धया मर्त्यो मुच्यते सर्वतो भयात् ॥ ७ ॥
brahman tathāpi pṛcchāmo dharmān bhāgavatāṃstava . yān śrutvā śraddhayā martyo mucyate sarvato bhayāt .. 7 ..
अहं किल पुरानन्तं प्रजार्थो भुवि मुक्तिदम् । अपूजयं न मोक्षाय मोहितो देवमायया ॥ ८ ॥
ahaṃ kila purānantaṃ prajārtho bhuvi muktidam . apūjayaṃ na mokṣāya mohito devamāyayā .. 8 ..
यथा विचित्रव्यसनाद् भवद्भिः विश्वतोभयात् । मुच्येम ह्यञ्जसैवाद्धा तथा नः शाधि सुव्रत ॥ ९ ॥
yathā vicitravyasanād bhavadbhiḥ viśvatobhayāt . mucyema hyañjasaivāddhā tathā naḥ śādhi suvrata .. 9 ..
श्रीशुक उवाच -
राजन्नेवं कृतप्रश्नो वसुदेवेन धीमता । प्रीतस्तमाह देवर्षिः हरेः संस्मारितो गुणैः ॥ १० ॥
rājannevaṃ kṛtapraśno vasudevena dhīmatā . prītastamāha devarṣiḥ hareḥ saṃsmārito guṇaiḥ .. 10 ..
श्रीनारद उवाच -
सम्यगेतद्व्यवसितं भवता सात्वतर्षभ । यत् पृच्छसे भागवतान् धर्मान् त्वं विश्वभावनान् ॥ ११ ॥
samyagetadvyavasitaṃ bhavatā sātvatarṣabha . yat pṛcchase bhāgavatān dharmān tvaṃ viśvabhāvanān .. 11 ..
श्रुतोऽनुपठितो ध्यात आदृतो वानुमोदितः । सद्यः पुनाति सद्धर्मो देव विश्वद्रुहोऽपि हि ॥ १२ ॥
śruto'nupaṭhito dhyāta ādṛto vānumoditaḥ . sadyaḥ punāti saddharmo deva viśvadruho'pi hi .. 12 ..
त्वया परमकल्याणः पुण्यश्रवणकीर्तनः । स्मारितो भगवानद्य देवो नारायणो मम ॥ १३ ॥
tvayā paramakalyāṇaḥ puṇyaśravaṇakīrtanaḥ . smārito bhagavānadya devo nārāyaṇo mama .. 13 ..
अत्राप्युदाहरन्तीमम् इतिहासं पुरातनम् । आर्षभाणां च संवादं विदेहस्य महात्मनः ॥ १४ ॥
atrāpyudāharantīmam itihāsaṃ purātanam . ārṣabhāṇāṃ ca saṃvādaṃ videhasya mahātmanaḥ .. 14 ..
प्रियव्रतो नाम सुतो मनोः स्वायंभुवस्य यः । तस्याग्नीध्रस्ततो नाभिः ऋषभस्तत्सुतस्स्मृतः ॥ १५ ॥
priyavrato nāma suto manoḥ svāyaṃbhuvasya yaḥ . tasyāgnīdhrastato nābhiḥ ṛṣabhastatsutassmṛtaḥ .. 15 ..
तमाहुः वासुदेवांशं मोक्षधर्मविवक्षया । अवतीर्णं सुतशतं तस्यासीद् ब्रह्मपारगम् ॥ १६ ॥
tamāhuḥ vāsudevāṃśaṃ mokṣadharmavivakṣayā . avatīrṇaṃ sutaśataṃ tasyāsīd brahmapāragam .. 16 ..
तेषां वै भरतो ज्येष्ठो नारायणपरायणः । विख्यातं वर्षमेतद्यत् नाम्ना भारतमद्भुतम् ॥ १७ ॥
teṣāṃ vai bharato jyeṣṭho nārāyaṇaparāyaṇaḥ . vikhyātaṃ varṣametadyat nāmnā bhāratamadbhutam .. 17 ..
स भुक्तभोगां त्यक्त्वेमां निर्गतस्तपसा हरिम् । उपासीनस्तत्पदवीं लेभे वै जन्मभिस्त्रिभिः ॥ १८ ॥
sa bhuktabhogāṃ tyaktvemāṃ nirgatastapasā harim . upāsīnastatpadavīṃ lebhe vai janmabhistribhiḥ .. 18 ..
तेषां नव नवद्वीप-पतयोऽस्य समन्ततः । कर्मतन्त्रप्रणेतार एकाशीतिर्द्विजातयः ॥ १९ ॥
teṣāṃ nava navadvīpa-patayo'sya samantataḥ . karmatantrapraṇetāra ekāśītirdvijātayaḥ .. 19 ..
नवाभवन् महाभागा मुनयो ह्यर्थशंसिनः । श्रमणा वातरशना आत्मविद्याविशारदाः ॥ २० ॥
navābhavan mahābhāgā munayo hyarthaśaṃsinaḥ . śramaṇā vātaraśanā ātmavidyāviśāradāḥ .. 20 ..
कविर्हरिरन्तरिक्षः प्रबुद्धः पिप्पलायनः । आविहोत्रोऽथ द्रुमिलश्चमसः करभाजनः ॥ २१ ॥
kavirharirantarikṣaḥ prabuddhaḥ pippalāyanaḥ . āvihotro'tha drumilaścamasaḥ karabhājanaḥ .. 21 ..
त एते भगवद्रूपं विश्वं सदसदात्मकम् । आत्मनोऽव्यतिरेकेण पश्यन्तो व्यचरन् महीम् ॥ २२ ॥
ta ete bhagavadrūpaṃ viśvaṃ sadasadātmakam . ātmano'vyatirekeṇa paśyanto vyacaran mahīm .. 22 ..
( वसंततिलका )
अव्याहतेष्टगतयः सुरसिद्धसाध्य- गन्धर्वयक्षनरकिन्नरनागलोकान् ।
avyāhateṣṭagatayaḥ surasiddhasādhya- gandharvayakṣanarakinnaranāgalokān .
मुक्ताश्चरन्ति मुनि-चारण-भूतनाथ- विद्याधर-द्विज-गवां भुवनानि कामम् ॥ २३ ॥
muktāścaranti muni-cāraṇa-bhūtanātha- vidyādhara-dvija-gavāṃ bhuvanāni kāmam .. 23 ..
( अनुष्टुप् )
त एकदा निमेः सत्रं उपजग्मुः यदृच्छया । वितायमानं ऋषिभिः अजनाभेर्महात्मनः ॥ २४ ॥
ta ekadā nimeḥ satraṃ upajagmuḥ yadṛcchayā . vitāyamānaṃ ṛṣibhiḥ ajanābhermahātmanaḥ .. 24 ..
तान् दृष्ट्वा सूर्यसङ्काशान् महाभागवतान् नृप । यजमानोऽग्नयो विप्राः सर्व एवोपतस्थिरे ॥ २५ ॥
tān dṛṣṭvā sūryasaṅkāśān mahābhāgavatān nṛpa . yajamāno'gnayo viprāḥ sarva evopatasthire .. 25 ..
विदेहस्तानभिप्रेत्य नारायणपरायणान् । प्रीतः संपूजयाञ्चक्रे आसनस्थान् यथार्हतः ॥ २६ ॥
videhastānabhipretya nārāyaṇaparāyaṇān . prītaḥ saṃpūjayāñcakre āsanasthān yathārhataḥ .. 26 ..
तान् रोचमानान् स्वरुचा ब्रह्मपुत्रोपमान् नव । पप्रच्छ परमप्रीतः प्रश्रयावनतो नृपः ॥ २७ ॥
tān rocamānān svarucā brahmaputropamān nava . papraccha paramaprītaḥ praśrayāvanato nṛpaḥ .. 27 ..
श्रीविदेह उवाच -
मन्ये भगवतः साक्षात् पार्षदान् वो मधुद्विषः । विष्णोर्भूतानि लोकानां पावनाय चरन्ति हि ॥ २८ ॥
manye bhagavataḥ sākṣāt pārṣadān vo madhudviṣaḥ . viṣṇorbhūtāni lokānāṃ pāvanāya caranti hi .. 28 ..
दुर्लभो मानुषो देहो देहिनां क्षणभङ्गुरः । तत्रापि दुर्लभं मन्ये वैकुण्ठ-प्रियदर्शनम् ॥ २९ ॥
durlabho mānuṣo deho dehināṃ kṣaṇabhaṅguraḥ . tatrāpi durlabhaṃ manye vaikuṇṭha-priyadarśanam .. 29 ..
अत आत्यन्तिकं क्षेमं पृच्छामो भवतोऽनघाः । संसारेऽस्मिन् क्षणार्धोऽपि सत्सङ्गः शेवधिर्नृणाम् ॥ ३० ॥
ata ātyantikaṃ kṣemaṃ pṛcchāmo bhavato'naghāḥ . saṃsāre'smin kṣaṇārdho'pi satsaṅgaḥ śevadhirnṛṇām .. 30 ..
धर्मान् भागवतान् ब्रूत यदि नः श्रुतये क्षमम् । यैः प्रसन्नः प्रपन्नाय, दास्यत्यात्मानमप्यजः ॥ ३१ ॥
dharmān bhāgavatān brūta yadi naḥ śrutaye kṣamam . yaiḥ prasannaḥ prapannāya, dāsyatyātmānamapyajaḥ .. 31 ..
श्रीनारद उवाच -
एवं ते निमिना पृष्टा वसुदेव महत्तमाः । प्रतिपूज्याब्रुवन् प्रीत्या ससदस्यर्त्विजं नृपम् ॥ ३२ ॥
evaṃ te niminā pṛṣṭā vasudeva mahattamāḥ . pratipūjyābruvan prītyā sasadasyartvijaṃ nṛpam .. 32 ..
श्रीकविरुवाच - ( इंद्रवज्रा )
मन्येऽकुतश्चिद्भयमच्युतस्य पादाम्बुजोपासनमत्र नित्यम् । उद्विग्नबुद्धेः असदात्मभावात् विश्वात्मना यत्र निवर्तते भीः ॥ ३३ ॥
manye'kutaścidbhayamacyutasya pādāmbujopāsanamatra nityam . udvignabuddheḥ asadātmabhāvāt viśvātmanā yatra nivartate bhīḥ .. 33 ..
( अनुष्टुप् )
ये वै भगवता प्रोक्ता उपाया ह्यात्मलब्धये । अञ्जः पुंसामविदुषां विद्धि भागवतान् हि तान् ॥ ३४ ॥
ye vai bhagavatā proktā upāyā hyātmalabdhaye . añjaḥ puṃsāmaviduṣāṃ viddhi bhāgavatān hi tān .. 34 ..
यानास्थाय नरो राजन् न प्रमाद्येत कर्हिचित् । धावन् निमील्य वा नेत्रे न स्खलेन्न पतेदिह ॥ ३५ ॥
yānāsthāya naro rājan na pramādyeta karhicit . dhāvan nimīlya vā netre na skhalenna patediha .. 35 ..
( मिश्र )
कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वानुसृतस्वभावात् । करोति यद् यत् सकलं परस्मै नारायणायेति समर्पयेत्तत् ॥ ३६ ॥
kāyena vācā manasendriyairvā buddhyātmanā vānusṛtasvabhāvāt . karoti yad yat sakalaṃ parasmai nārāyaṇāyeti samarpayettat .. 36 ..
भयं द्वितीयाभिनिवेशतः स्यात् ईशात् अपेतस्य विपर्ययोऽस्मृतिः । तन्माययातो बुध आभजेत्तं भक्त्यैकयेशं गुरुदेवतात्मा ॥ ३७ ॥
bhayaṃ dvitīyābhiniveśataḥ syāt īśāt apetasya viparyayo'smṛtiḥ . tanmāyayāto budha ābhajettaṃ bhaktyaikayeśaṃ gurudevatātmā .. 37 ..
अविद्यमानोऽप्यवभाति हि द्वयोः ध्यातुर्धिया स्वप्नमनोरथौ यथा । तत्कर्मसङ्कल्पविकल्पकं मनो बुधो निरुंध्याद् अभयं ततः स्यात् ॥ ३८ ॥
avidyamāno'pyavabhāti hi dvayoḥ dhyāturdhiyā svapnamanorathau yathā . tatkarmasaṅkalpavikalpakaṃ mano budho niruṃdhyād abhayaṃ tataḥ syāt .. 38 ..
श्रृण्वन् सुभद्राणि रथाङ्गपाणेः जन्मानि कर्माणि च यानि लोके । गीतानि नामानि तदर्थकानि गायन् विलज्जो विचरेदसङ्गः ॥ ३९ ॥
śrṛṇvan subhadrāṇi rathāṅgapāṇeḥ janmāni karmāṇi ca yāni loke . gītāni nāmāni tadarthakāni gāyan vilajjo vicaredasaṅgaḥ .. 39 ..
एवंव्रतः स्वप्रियनामकीर्त्या जातानुरागो द्रुतचित्त उच्चैः । हसत्यथो रोदिति रौति गाय- त्युन्मादवत् नृत्यति लोकबाह्यः ॥ ४० ॥
evaṃvrataḥ svapriyanāmakīrtyā jātānurāgo drutacitta uccaiḥ . hasatyatho roditi rauti gāya- tyunmādavat nṛtyati lokabāhyaḥ .. 40 ..
खं वायुमग्निं सलिलं महीं च ज्योतींषि सत्त्वानि दिशो द्रुमादीन् । सरित्समुद्रांश्च हरेः शरीरं यत्किं च भूतं प्रणमेदनन्यः ॥ ४१ ॥
khaṃ vāyumagniṃ salilaṃ mahīṃ ca jyotīṃṣi sattvāni diśo drumādīn . saritsamudrāṃśca hareḥ śarīraṃ yatkiṃ ca bhūtaṃ praṇamedananyaḥ .. 41 ..
भक्तिः परेशानुभवो विरक्तिः अन्यत्र चैष त्रिक एककालः । प्रपद्यमानस्य यथाश्नतस्स्युः तुष्टिः पुष्टिः क्षुदपायोऽनुघासम् ॥ ४२ ॥
bhaktiḥ pareśānubhavo viraktiḥ anyatra caiṣa trika ekakālaḥ . prapadyamānasya yathāśnatassyuḥ tuṣṭiḥ puṣṭiḥ kṣudapāyo'nughāsam .. 42 ..
इति अच्युताङ्घ्रिं भजतोऽनुवृत्त्या भक्तिर्विरक्तिर्भगवत्प्रबोधः । भवन्ति वै भागवतस्य राजन् ततः परां शान्तिमुपैति साक्षात् ॥ ४३ ॥
iti acyutāṅghriṃ bhajato'nuvṛttyā bhaktirviraktirbhagavatprabodhaḥ . bhavanti vai bhāgavatasya rājan tataḥ parāṃ śāntimupaiti sākṣāt .. 43 ..
श्रीराजोवाच -
अथ भागवतं ब्रूत यद्धर्मो यादृशो नृणाम् । यथाचरति यद् ब्रूते यैर्लिङ्गैः भगवत्प्रियः ॥ ४४ ॥
atha bhāgavataṃ brūta yaddharmo yādṛśo nṛṇām . yathācarati yad brūte yairliṅgaiḥ bhagavatpriyaḥ .. 44 ..
श्रीहरिरुवाच -
सर्वभूतेषु यः पश्येद्भगवद्भावमात्मनः । भूतानि भगवत्यात्मन्येष भागवतोत्तमः ॥ ४५ ॥
sarvabhūteṣu yaḥ paśyedbhagavadbhāvamātmanaḥ . bhūtāni bhagavatyātmanyeṣa bhāgavatottamaḥ .. 45 ..
ईश्वरे तदधीनेषु बालिशेषु द्विषत्सु च । प्रेममैत्रीकृपोपेक्षा यः करोति स मध्यमः ॥ ४६ ॥
īśvare tadadhīneṣu bāliśeṣu dviṣatsu ca . premamaitrīkṛpopekṣā yaḥ karoti sa madhyamaḥ .. 46 ..
अर्चायामेव हरये पूजां यः श्रद्धयेहते । न तद्भक्तेषु चान्येषु स भक्तः प्राकृतः स्मृतः ॥ ४७ ॥
arcāyāmeva haraye pūjāṃ yaḥ śraddhayehate . na tadbhakteṣu cānyeṣu sa bhaktaḥ prākṛtaḥ smṛtaḥ .. 47 ..
गृहीत्वापीन्द्रियैरर्थान् यो न द्वेष्टि न हृष्यति । विष्णोर्मायामिदं पश्यन् स वै भागवतोत्तमः ॥ ४८ ॥
gṛhītvāpīndriyairarthān yo na dveṣṭi na hṛṣyati . viṣṇormāyāmidaṃ paśyan sa vai bhāgavatottamaḥ .. 48 ..
( इन्द्रवज्रा )
देहेन्द्रिप्राणमनोधियां यो जन्माप्ययक्षुद्भयतर्षकृच्छ्रैः । संसारधर्मैरविमुह्यमानः स्मृत्या हरेर्भागवतप्रधानः ॥ ४९ ॥
dehendriprāṇamanodhiyāṃ yo janmāpyayakṣudbhayatarṣakṛcchraiḥ . saṃsāradharmairavimuhyamānaḥ smṛtyā harerbhāgavatapradhānaḥ .. 49 ..
( अनुष्टुप् )
न कामकर्मबीजानां यस्य चेतसि संभवः । वासुदेवैकनिलयः स वै भागवतोत्तमः ॥ ५० ॥
na kāmakarmabījānāṃ yasya cetasi saṃbhavaḥ . vāsudevaikanilayaḥ sa vai bhāgavatottamaḥ .. 50 ..
न यस्य जन्मकर्मभ्यां न वर्णाश्रमजातिभिः । सज्जतेऽस्मिन्नहं भावो देहे वै स हरेः प्रियः ॥ ५१ ॥
na yasya janmakarmabhyāṃ na varṇāśramajātibhiḥ . sajjate'sminnahaṃ bhāvo dehe vai sa hareḥ priyaḥ .. 51 ..
न यस्य स्वः पर इति वित्तेष्वात्मनि वा भिदा । सर्वभूतसमश्शान्तः स वै भागवतोत्तमः ॥ ५२ ॥
na yasya svaḥ para iti vitteṣvātmani vā bhidā . sarvabhūtasamaśśāntaḥ sa vai bhāgavatottamaḥ .. 52 ..
( पुष्पिताग्रा )
त्रिभुवन-विभवहेतवेऽप्यकुण्ठ- स्मृतिरजितात्मसुरादिभिर्विमृग्यात् । न चलति भगवत्पादारविन्दात् । लव निमिषार्धमपि यः स वैष्णवाग्र्यः ॥ ५३ ॥
tribhuvana-vibhavahetave'pyakuṇṭha- smṛtirajitātmasurādibhirvimṛgyāt . na calati bhagavatpādāravindāt . lava nimiṣārdhamapi yaḥ sa vaiṣṇavāgryaḥ .. 53 ..
भगवत उरुविक्रमाङ्घ्रिशाखा- नखमणिचन्द्रिकया निरस्ततापे । हृदि कथमुपसीदतां पुनः स प्रभवति चन्द्र इवोदितेऽर्कतापः ॥ ५४ ॥
bhagavata uruvikramāṅghriśākhā- nakhamaṇicandrikayā nirastatāpe . hṛdi kathamupasīdatāṃ punaḥ sa prabhavati candra ivodite'rkatāpaḥ .. 54 ..
विसृजति हृदयं न यस्य साक्षाद् हरिः अवशाभिहितोऽप्यघौघनाशः । प्रणयरशनया घृताङ्घ्रिपद्मः स भवति भागवतप्रधान उक्तः ॥ ५५ ॥
visṛjati hṛdayaṃ na yasya sākṣād hariḥ avaśābhihito'pyaghaughanāśaḥ . praṇayaraśanayā ghṛtāṅghripadmaḥ sa bhavati bhāgavatapradhāna uktaḥ .. 55 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां एकादशस्कन्धे द्वितीयोऽध्यायः ॥ २ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ ekādaśaskandhe dvitīyo'dhyāyaḥ .. 2 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ oṃ tatsat śrīkṛṣṇārpaṇamastu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In