Bhagavata Purana

Adhyaya - 2

Bhagavata Dharma : Narada Narrationn of King Nimi's dialogues with Jayanteya and others

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीशुक उवाच - ( अनुष्टुप् )
गोविन्दभुजगुप्तायां द्वारवत्यां कुरूद्वह । अवात्सीन्नारदोऽभीक्ष्णं कृष्णोपासनलालसः ॥ १ ॥
govindabhujaguptāyāṃ dvāravatyāṃ kurūdvaha | avātsīnnārado'bhīkṣṇaṃ kṛṣṇopāsanalālasaḥ || 1 ||

Adhyaya:    2

Shloka :    1

को नु राजन्निन्द्रियवान् मुकन्दचरणम्बुजम् । न भजेत् सर्वतोमृत्युः उपास्यममरोत्तमैः ॥ २ ॥
ko nu rājannindriyavān mukandacaraṇambujam | na bhajet sarvatomṛtyuḥ upāsyamamarottamaiḥ || 2 ||

Adhyaya:    2

Shloka :    2

तमेकदा तु देवर्षिं वसुदेवो गृहागतम् । अर्चितं सुखमासीनमभिवाद्येदमब्रवीत् ॥ ३ ॥
tamekadā tu devarṣiṃ vasudevo gṛhāgatam | arcitaṃ sukhamāsīnamabhivādyedamabravīt || 3 ||

Adhyaya:    2

Shloka :    3

श्रीवसुदेव उवाच
भगवन् भवतो यात्रा स्वस्तये सर्वदेहिनाम् । कृपणानां यथा पित्रोः उत्तमश्लोकवर्त्मनाम् ॥ ४ ॥
bhagavan bhavato yātrā svastaye sarvadehinām | kṛpaṇānāṃ yathā pitroḥ uttamaślokavartmanām || 4 ||

Adhyaya:    2

Shloka :    4

भूतानां देवचरितं दुःखाय च सुखाय च । सुखायैव हि साधूनां त्वादृशामच्युतात्मनाम् ॥ ५ ॥
bhūtānāṃ devacaritaṃ duḥkhāya ca sukhāya ca | sukhāyaiva hi sādhūnāṃ tvādṛśāmacyutātmanām || 5 ||

Adhyaya:    2

Shloka :    5

भजन्ति ये यथा देवान् देवा अपि तथैव तान् । छायेव कर्मसचिवाः साधवो दीनवत्सलाः ॥ ६ ॥
bhajanti ye yathā devān devā api tathaiva tān | chāyeva karmasacivāḥ sādhavo dīnavatsalāḥ || 6 ||

Adhyaya:    2

Shloka :    6

ब्रह्मन् तथापि पृच्छामो धर्मान् भागवतांस्तव । यान् श्रुत्वा श्रद्धया मर्त्यो मुच्यते सर्वतो भयात् ॥ ७ ॥
brahman tathāpi pṛcchāmo dharmān bhāgavatāṃstava | yān śrutvā śraddhayā martyo mucyate sarvato bhayāt || 7 ||

Adhyaya:    2

Shloka :    7

अहं किल पुरानन्तं प्रजार्थो भुवि मुक्तिदम् । अपूजयं न मोक्षाय मोहितो देवमायया ॥ ८ ॥
ahaṃ kila purānantaṃ prajārtho bhuvi muktidam | apūjayaṃ na mokṣāya mohito devamāyayā || 8 ||

Adhyaya:    2

Shloka :    8

यथा विचित्रव्यसनाद् भवद्‌भिः विश्वतोभयात् । मुच्येम ह्यञ्जसैवाद्धा तथा नः शाधि सुव्रत ॥ ९ ॥
yathā vicitravyasanād bhavad‌bhiḥ viśvatobhayāt | mucyema hyañjasaivāddhā tathā naḥ śādhi suvrata || 9 ||

Adhyaya:    2

Shloka :    9

श्रीशुक उवाच -
राजन्नेवं कृतप्रश्नो वसुदेवेन धीमता । प्रीतस्तमाह देवर्षिः हरेः संस्मारितो गुणैः ॥ १० ॥
rājannevaṃ kṛtapraśno vasudevena dhīmatā | prītastamāha devarṣiḥ hareḥ saṃsmārito guṇaiḥ || 10 ||

Adhyaya:    2

Shloka :    10

श्रीनारद उवाच -
सम्यगेतद्व्यवसितं भवता सात्वतर्षभ । यत् पृच्छसे भागवतान् धर्मान् त्वं विश्वभावनान् ॥ ११ ॥
samyagetadvyavasitaṃ bhavatā sātvatarṣabha | yat pṛcchase bhāgavatān dharmān tvaṃ viśvabhāvanān || 11 ||

Adhyaya:    2

Shloka :    11

श्रुतोऽनुपठितो ध्यात आदृतो वानुमोदितः । सद्यः पुनाति सद्धर्मो देव विश्वद्रुहोऽपि हि ॥ १२ ॥
śruto'nupaṭhito dhyāta ādṛto vānumoditaḥ | sadyaḥ punāti saddharmo deva viśvadruho'pi hi || 12 ||

Adhyaya:    2

Shloka :    12

त्वया परमकल्याणः पुण्यश्रवणकीर्तनः । स्मारितो भगवानद्य देवो नारायणो मम ॥ १३ ॥
tvayā paramakalyāṇaḥ puṇyaśravaṇakīrtanaḥ | smārito bhagavānadya devo nārāyaṇo mama || 13 ||

Adhyaya:    2

Shloka :    13

अत्राप्युदाहरन्तीमम् इतिहासं पुरातनम् । आर्षभाणां च संवादं विदेहस्य महात्मनः ॥ १४ ॥
atrāpyudāharantīmam itihāsaṃ purātanam | ārṣabhāṇāṃ ca saṃvādaṃ videhasya mahātmanaḥ || 14 ||

Adhyaya:    2

Shloka :    14

प्रियव्रतो नाम सुतो मनोः स्वायंभुवस्य यः । तस्याग्नीध्रस्ततो नाभिः ऋषभस्तत्सुतस्स्मृतः ॥ १५ ॥
priyavrato nāma suto manoḥ svāyaṃbhuvasya yaḥ | tasyāgnīdhrastato nābhiḥ ṛṣabhastatsutassmṛtaḥ || 15 ||

Adhyaya:    2

Shloka :    15

तमाहुः वासुदेवांशं मोक्षधर्मविवक्षया । अवतीर्णं सुतशतं तस्यासीद् ब्रह्मपारगम् ॥ १६ ॥
tamāhuḥ vāsudevāṃśaṃ mokṣadharmavivakṣayā | avatīrṇaṃ sutaśataṃ tasyāsīd brahmapāragam || 16 ||

Adhyaya:    2

Shloka :    16

तेषां वै भरतो ज्येष्ठो नारायणपरायणः । विख्यातं वर्षमेतद्यत् नाम्ना भारतमद्‍भुतम् ॥ १७ ॥
teṣāṃ vai bharato jyeṣṭho nārāyaṇaparāyaṇaḥ | vikhyātaṃ varṣametadyat nāmnā bhāratamad‍bhutam || 17 ||

Adhyaya:    2

Shloka :    17

स भुक्तभोगां त्यक्त्वेमां निर्गतस्तपसा हरिम् । उपासीनस्तत्पदवीं लेभे वै जन्मभिस्त्रिभिः ॥ १८ ॥
sa bhuktabhogāṃ tyaktvemāṃ nirgatastapasā harim | upāsīnastatpadavīṃ lebhe vai janmabhistribhiḥ || 18 ||

Adhyaya:    2

Shloka :    18

तेषां नव नवद्वीप-पतयोऽस्य समन्ततः । कर्मतन्त्रप्रणेतार एकाशीतिर्द्विजातयः ॥ १९ ॥
teṣāṃ nava navadvīpa-patayo'sya samantataḥ | karmatantrapraṇetāra ekāśītirdvijātayaḥ || 19 ||

Adhyaya:    2

Shloka :    19

नवाभवन् महाभागा मुनयो ह्यर्थशंसिनः । श्रमणा वातरशना आत्मविद्याविशारदाः ॥ २० ॥
navābhavan mahābhāgā munayo hyarthaśaṃsinaḥ | śramaṇā vātaraśanā ātmavidyāviśāradāḥ || 20 ||

Adhyaya:    2

Shloka :    20

कविर्हरिरन्तरिक्षः प्रबुद्धः पिप्पलायनः । आविहोत्रोऽथ द्रुमिलश्चमसः करभाजनः ॥ २१ ॥
kavirharirantarikṣaḥ prabuddhaḥ pippalāyanaḥ | āvihotro'tha drumilaścamasaḥ karabhājanaḥ || 21 ||

Adhyaya:    2

Shloka :    21

त एते भगवद्‌रूपं विश्वं सदसदात्मकम् । आत्मनोऽव्यतिरेकेण पश्यन्तो व्यचरन् महीम् ॥ २२ ॥
ta ete bhagavad‌rūpaṃ viśvaṃ sadasadātmakam | ātmano'vyatirekeṇa paśyanto vyacaran mahīm || 22 ||

Adhyaya:    2

Shloka :    22

( वसंततिलका )
अव्याहतेष्टगतयः सुरसिद्धसाध्य- गन्धर्वयक्षनरकिन्नरनागलोकान् ।
avyāhateṣṭagatayaḥ surasiddhasādhya- gandharvayakṣanarakinnaranāgalokān |

Adhyaya:    2

Shloka :    23

मुक्ताश्चरन्ति मुनि-चारण-भूतनाथ- विद्याधर-द्विज-गवां भुवनानि कामम् ॥ २३ ॥
muktāścaranti muni-cāraṇa-bhūtanātha- vidyādhara-dvija-gavāṃ bhuvanāni kāmam || 23 ||

Adhyaya:    2

Shloka :    24

( अनुष्टुप् )
त एकदा निमेः सत्रं उपजग्मुः यदृच्छया । वितायमानं ऋषिभिः अजनाभेर्महात्मनः ॥ २४ ॥
ta ekadā nimeḥ satraṃ upajagmuḥ yadṛcchayā | vitāyamānaṃ ṛṣibhiḥ ajanābhermahātmanaḥ || 24 ||

Adhyaya:    2

Shloka :    25

तान् दृष्ट्वा सूर्यसङ्काशान् महाभागवतान् नृप । यजमानोऽग्नयो विप्राः सर्व एवोपतस्थिरे ॥ २५ ॥
tān dṛṣṭvā sūryasaṅkāśān mahābhāgavatān nṛpa | yajamāno'gnayo viprāḥ sarva evopatasthire || 25 ||

Adhyaya:    2

Shloka :    26

विदेहस्तानभिप्रेत्य नारायणपरायणान् । प्रीतः संपूजयाञ्चक्रे आसनस्थान् यथार्हतः ॥ २६ ॥
videhastānabhipretya nārāyaṇaparāyaṇān | prītaḥ saṃpūjayāñcakre āsanasthān yathārhataḥ || 26 ||

Adhyaya:    2

Shloka :    27

तान् रोचमानान् स्वरुचा ब्रह्मपुत्रोपमान् नव । पप्रच्छ परमप्रीतः प्रश्रयावनतो नृपः ॥ २७ ॥
tān rocamānān svarucā brahmaputropamān nava | papraccha paramaprītaḥ praśrayāvanato nṛpaḥ || 27 ||

Adhyaya:    2

Shloka :    28

श्रीविदेह उवाच -
मन्ये भगवतः साक्षात् पार्षदान् वो मधुद्विषः । विष्णोर्भूतानि लोकानां पावनाय चरन्ति हि ॥ २८ ॥
manye bhagavataḥ sākṣāt pārṣadān vo madhudviṣaḥ | viṣṇorbhūtāni lokānāṃ pāvanāya caranti hi || 28 ||

Adhyaya:    2

Shloka :    29

दुर्लभो मानुषो देहो देहिनां क्षणभङ्‌गुरः । तत्रापि दुर्लभं मन्ये वैकुण्ठ-प्रियदर्शनम् ॥ २९ ॥
durlabho mānuṣo deho dehināṃ kṣaṇabhaṅ‌guraḥ | tatrāpi durlabhaṃ manye vaikuṇṭha-priyadarśanam || 29 ||

Adhyaya:    2

Shloka :    30

अत आत्यन्तिकं क्षेमं पृच्छामो भवतोऽनघाः । संसारेऽस्मिन् क्षणार्धोऽपि सत्सङ्गः शेवधिर्नृणाम् ॥ ३० ॥
ata ātyantikaṃ kṣemaṃ pṛcchāmo bhavato'naghāḥ | saṃsāre'smin kṣaṇārdho'pi satsaṅgaḥ śevadhirnṛṇām || 30 ||

Adhyaya:    2

Shloka :    31

धर्मान् भागवतान् ब्रूत यदि नः श्रुतये क्षमम् । यैः प्रसन्नः प्रपन्नाय, दास्यत्यात्मानमप्यजः ॥ ३१ ॥
dharmān bhāgavatān brūta yadi naḥ śrutaye kṣamam | yaiḥ prasannaḥ prapannāya, dāsyatyātmānamapyajaḥ || 31 ||

Adhyaya:    2

Shloka :    32

श्रीनारद उवाच -
एवं ते निमिना पृष्टा वसुदेव महत्तमाः । प्रतिपूज्याब्रुवन् प्रीत्या ससदस्यर्त्विजं नृपम् ॥ ३२ ॥
evaṃ te niminā pṛṣṭā vasudeva mahattamāḥ | pratipūjyābruvan prītyā sasadasyartvijaṃ nṛpam || 32 ||

Adhyaya:    2

Shloka :    33

श्रीकविरुवाच - ( इंद्रवज्रा )
मन्येऽकुतश्चिद्भयमच्युतस्य पादाम्बुजोपासनमत्र नित्यम् । उद्विग्नबुद्धेः असदात्मभावात् विश्वात्मना यत्र निवर्तते भीः ॥ ३३ ॥
manye'kutaścidbhayamacyutasya pādāmbujopāsanamatra nityam | udvignabuddheḥ asadātmabhāvāt viśvātmanā yatra nivartate bhīḥ || 33 ||

Adhyaya:    2

Shloka :    34

( अनुष्टुप् )
ये वै भगवता प्रोक्ता उपाया ह्यात्मलब्धये । अञ्जः पुंसामविदुषां विद्धि भागवतान् हि तान् ॥ ३४ ॥
ye vai bhagavatā proktā upāyā hyātmalabdhaye | añjaḥ puṃsāmaviduṣāṃ viddhi bhāgavatān hi tān || 34 ||

Adhyaya:    2

Shloka :    35

यानास्थाय नरो राजन् न प्रमाद्येत कर्हिचित् । धावन् निमील्य वा नेत्रे न स्खलेन्न पतेदिह ॥ ३५ ॥
yānāsthāya naro rājan na pramādyeta karhicit | dhāvan nimīlya vā netre na skhalenna patediha || 35 ||

Adhyaya:    2

Shloka :    36

( मिश्र )
कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वानुसृतस्वभावात् । करोति यद् यत् सकलं परस्मै नारायणायेति समर्पयेत्तत् ॥ ३६ ॥
kāyena vācā manasendriyairvā buddhyātmanā vānusṛtasvabhāvāt | karoti yad yat sakalaṃ parasmai nārāyaṇāyeti samarpayettat || 36 ||

Adhyaya:    2

Shloka :    37

भयं द्वितीयाभिनिवेशतः स्यात् ईशात् अपेतस्य विपर्ययोऽस्मृतिः । तन्माययातो बुध आभजेत्तं भक्त्यैकयेशं गुरुदेवतात्मा ॥ ३७ ॥
bhayaṃ dvitīyābhiniveśataḥ syāt īśāt apetasya viparyayo'smṛtiḥ | tanmāyayāto budha ābhajettaṃ bhaktyaikayeśaṃ gurudevatātmā || 37 ||

Adhyaya:    2

Shloka :    38

अविद्यमानोऽप्यवभाति हि द्वयोः ध्यातुर्धिया स्वप्नमनोरथौ यथा । तत्कर्मसङ्कल्पविकल्पकं मनो बुधो निरुंध्याद् अभयं ततः स्यात् ॥ ३८ ॥
avidyamāno'pyavabhāti hi dvayoḥ dhyāturdhiyā svapnamanorathau yathā | tatkarmasaṅkalpavikalpakaṃ mano budho niruṃdhyād abhayaṃ tataḥ syāt || 38 ||

Adhyaya:    2

Shloka :    39

श्रृण्वन् सुभद्राणि रथाङ्गपाणेः जन्मानि कर्माणि च यानि लोके । गीतानि नामानि तदर्थकानि गायन् विलज्जो विचरेदसङ्गः ॥ ३९ ॥
śrṛṇvan subhadrāṇi rathāṅgapāṇeḥ janmāni karmāṇi ca yāni loke | gītāni nāmāni tadarthakāni gāyan vilajjo vicaredasaṅgaḥ || 39 ||

Adhyaya:    2

Shloka :    40

एवंव्रतः स्वप्रियनामकीर्त्या जातानुरागो द्रुतचित्त उच्चैः । हसत्यथो रोदिति रौति गाय- त्युन्मादवत् नृत्यति लोकबाह्यः ॥ ४० ॥
evaṃvrataḥ svapriyanāmakīrtyā jātānurāgo drutacitta uccaiḥ | hasatyatho roditi rauti gāya- tyunmādavat nṛtyati lokabāhyaḥ || 40 ||

Adhyaya:    2

Shloka :    41

खं वायुमग्निं सलिलं महीं च ज्योतींषि सत्त्वानि दिशो द्रुमादीन् । सरित्समुद्रांश्च हरेः शरीरं यत्किं च भूतं प्रणमेदनन्यः ॥ ४१ ॥
khaṃ vāyumagniṃ salilaṃ mahīṃ ca jyotīṃṣi sattvāni diśo drumādīn | saritsamudrāṃśca hareḥ śarīraṃ yatkiṃ ca bhūtaṃ praṇamedananyaḥ || 41 ||

Adhyaya:    2

Shloka :    42

भक्तिः परेशानुभवो विरक्तिः अन्यत्र चैष त्रिक एककालः । प्रपद्यमानस्य यथाश्नतस्स्युः तुष्टिः पुष्टिः क्षुदपायोऽनुघासम् ॥ ४२ ॥
bhaktiḥ pareśānubhavo viraktiḥ anyatra caiṣa trika ekakālaḥ | prapadyamānasya yathāśnatassyuḥ tuṣṭiḥ puṣṭiḥ kṣudapāyo'nughāsam || 42 ||

Adhyaya:    2

Shloka :    43

इति अच्युताङ्‌घ्रिं भजतोऽनुवृत्त्या भक्तिर्विरक्तिर्भगवत्प्रबोधः । भवन्ति वै भागवतस्य राजन् ततः परां शान्तिमुपैति साक्षात् ॥ ४३ ॥
iti acyutāṅ‌ghriṃ bhajato'nuvṛttyā bhaktirviraktirbhagavatprabodhaḥ | bhavanti vai bhāgavatasya rājan tataḥ parāṃ śāntimupaiti sākṣāt || 43 ||

Adhyaya:    2

Shloka :    44

श्रीराजोवाच -
अथ भागवतं ब्रूत यद्धर्मो यादृशो नृणाम् । यथाचरति यद्‍ ब्रूते यैर्लिङ्गैः भगवत्‌प्रियः ॥ ४४ ॥
atha bhāgavataṃ brūta yaddharmo yādṛśo nṛṇām | yathācarati yad‍ brūte yairliṅgaiḥ bhagavat‌priyaḥ || 44 ||

Adhyaya:    2

Shloka :    45

श्रीहरिरुवाच -
सर्वभूतेषु यः पश्येद्भगवद्भावमात्मनः । भूतानि भगवत्यात्मन्येष भागवतोत्तमः ।। ४५ ॥
sarvabhūteṣu yaḥ paśyedbhagavadbhāvamātmanaḥ | bhūtāni bhagavatyātmanyeṣa bhāgavatottamaḥ || 45 ||

Adhyaya:    2

Shloka :    46

ईश्वरे तदधीनेषु बालिशेषु द्विषत्सु च । प्रेममैत्रीकृपोपेक्षा यः करोति स मध्यमः ॥ ४६ ॥
īśvare tadadhīneṣu bāliśeṣu dviṣatsu ca | premamaitrīkṛpopekṣā yaḥ karoti sa madhyamaḥ || 46 ||

Adhyaya:    2

Shloka :    47

अर्चायामेव हरये पूजां यः श्रद्धयेहते । न तद्‍भक्तेषु चान्येषु स भक्तः प्राकृतः स्मृतः ॥ ४७ ॥
arcāyāmeva haraye pūjāṃ yaḥ śraddhayehate | na tad‍bhakteṣu cānyeṣu sa bhaktaḥ prākṛtaḥ smṛtaḥ || 47 ||

Adhyaya:    2

Shloka :    48

गृहीत्वापीन्द्रियैरर्थान् यो न द्वेष्टि न हृष्यति । विष्णोर्मायामिदं पश्यन् स वै भागवतोत्तमः ॥ ४८ ॥
gṛhītvāpīndriyairarthān yo na dveṣṭi na hṛṣyati | viṣṇormāyāmidaṃ paśyan sa vai bhāgavatottamaḥ || 48 ||

Adhyaya:    2

Shloka :    49

( इन्द्रवज्रा )
देहेन्द्रिप्राणमनोधियां यो जन्माप्ययक्षुद्भयतर्षकृच्छ्रैः । संसारधर्मैरविमुह्यमानः स्मृत्या हरेर्भागवतप्रधानः ॥ ४९ ॥
dehendriprāṇamanodhiyāṃ yo janmāpyayakṣudbhayatarṣakṛcchraiḥ | saṃsāradharmairavimuhyamānaḥ smṛtyā harerbhāgavatapradhānaḥ || 49 ||

Adhyaya:    2

Shloka :    50

( अनुष्टुप् )
न कामकर्मबीजानां यस्य चेतसि संभवः । वासुदेवैकनिलयः स वै भागवतोत्तमः ॥ ५० ॥
na kāmakarmabījānāṃ yasya cetasi saṃbhavaḥ | vāsudevaikanilayaḥ sa vai bhāgavatottamaḥ || 50 ||

Adhyaya:    2

Shloka :    51

न यस्य जन्मकर्मभ्यां न वर्णाश्रमजातिभिः । सज्जतेऽस्मिन्नहं भावो देहे वै स हरेः प्रियः ॥ ५१ ॥
na yasya janmakarmabhyāṃ na varṇāśramajātibhiḥ | sajjate'sminnahaṃ bhāvo dehe vai sa hareḥ priyaḥ || 51 ||

Adhyaya:    2

Shloka :    52

न यस्य स्वः पर इति वित्तेष्वात्मनि वा भिदा । सर्वभूतसमश्शान्तः स वै भागवतोत्तमः ॥ ५२ ॥
na yasya svaḥ para iti vitteṣvātmani vā bhidā | sarvabhūtasamaśśāntaḥ sa vai bhāgavatottamaḥ || 52 ||

Adhyaya:    2

Shloka :    53

( पुष्पिताग्रा )
त्रिभुवन-विभवहेतवेऽप्यकुण्ठ- स्मृतिरजितात्मसुरादिभिर्विमृग्यात् । न चलति भगवत्पादारविन्दात् । लव निमिषार्धमपि यः स वैष्णवाग्र्यः ॥ ५३ ॥
tribhuvana-vibhavahetave'pyakuṇṭha- smṛtirajitātmasurādibhirvimṛgyāt | na calati bhagavatpādāravindāt | lava nimiṣārdhamapi yaḥ sa vaiṣṇavāgryaḥ || 53 ||

Adhyaya:    2

Shloka :    54

भगवत उरुविक्रमाङ्‌घ्रिशाखा- नखमणिचन्द्रिकया निरस्ततापे । हृदि कथमुपसीदतां पुनः स प्रभवति चन्द्र इवोदितेऽर्कतापः ॥ ५४ ॥
bhagavata uruvikramāṅ‌ghriśākhā- nakhamaṇicandrikayā nirastatāpe | hṛdi kathamupasīdatāṃ punaḥ sa prabhavati candra ivodite'rkatāpaḥ || 54 ||

Adhyaya:    2

Shloka :    55

विसृजति हृदयं न यस्य साक्षाद् हरिः अवशाभिहितोऽप्यघौघनाशः । प्रणयरशनया घृताङ्‌घ्रिपद्मः स भवति भागवतप्रधान उक्तः ॥ ५५ ॥
visṛjati hṛdayaṃ na yasya sākṣād hariḥ avaśābhihito'pyaghaughanāśaḥ | praṇayaraśanayā ghṛtāṅ‌ghripadmaḥ sa bhavati bhāgavatapradhāna uktaḥ || 55 ||

Adhyaya:    2

Shloka :    56

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां एकादशस्कन्धे द्वितीयोऽध्यायः ॥ २ ॥
iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ ekādaśaskandhe dvitīyo'dhyāyaḥ || 2 ||

Adhyaya:    2

Shloka :    57

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu ||

Adhyaya:    2

Shloka :    58

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In