Bhagavata Purana

Adhyaya - 21

Criteria for determining the good and the evil

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीभगवानुवाच।
य एतान्मत्पथो हित्वा भक्तिज्ञानक्रियात्मकान् । क्षुद्रान्कामांश्चलैः प्राणैर्जुषन्तः संसरन्ति ते १ ।
ya etānmatpatho hitvā bhaktijñānakriyātmakān | kṣudrānkāmāṃścalaiḥ prāṇairjuṣantaḥ saṃsaranti te 1 |

Adhyaya:    21

Shloka :    1

स्वे स्वेऽधिकारे या निष्ठा स गुणः परिकीर्तितः । विपर्ययस्तु दोषः स्यादुभयोरेष निश्चयः २ ।
sve sve'dhikāre yā niṣṭhā sa guṇaḥ parikīrtitaḥ | viparyayastu doṣaḥ syādubhayoreṣa niścayaḥ 2 |

Adhyaya:    21

Shloka :    2

शुद्ध्यशुद्धी विधीयेते समानेष्वपि वस्तुषु । द्रव्यस्य विचिकित्सार्थं गुणदोषौ शुभाशुभौ ।
śuddhyaśuddhī vidhīyete samāneṣvapi vastuṣu | dravyasya vicikitsārthaṃ guṇadoṣau śubhāśubhau |

Adhyaya:    21

Shloka :    3

धर्मार्थं व्यवहारार्थं यात्रार्थमिति चानघ ३ । दर्शितोऽयं मयाचारो धर्ममुद्वहतां धुरम् ४ ।
dharmārthaṃ vyavahārārthaṃ yātrārthamiti cānagha 3 | darśito'yaṃ mayācāro dharmamudvahatāṃ dhuram 4 |

Adhyaya:    21

Shloka :    4

भूम्यम्ब्वग्न्यनिलाकाशा भूतानां पञ्चधातवः । आब्रह्मस्थावरादीनां शारीरा आत्मसंयुताः ५ ।
bhūmyambvagnyanilākāśā bhūtānāṃ pañcadhātavaḥ | ābrahmasthāvarādīnāṃ śārīrā ātmasaṃyutāḥ 5 |

Adhyaya:    21

Shloka :    5

वेदेन नामरूपाणि विषमाणि समेष्वपि । धातुषूद्धव कल्प्यन्त एतेषां स्वार्थसिद्धये ६ ।
vedena nāmarūpāṇi viṣamāṇi sameṣvapi | dhātuṣūddhava kalpyanta eteṣāṃ svārthasiddhaye 6 |

Adhyaya:    21

Shloka :    6

देशकालादिभावानां वस्तूनां मम सत्तम । गुणदोषौ विधीयेते नियमार्थं हि कर्मणाम् ७ ।
deśakālādibhāvānāṃ vastūnāṃ mama sattama | guṇadoṣau vidhīyete niyamārthaṃ hi karmaṇām 7 |

Adhyaya:    21

Shloka :    7

अकृष्णसारो देशानामब्रह्मण्योऽशुचिर्भवेत् । कृष्णसारोऽप्यसौवीर कीकटासंस्कृतेरिणम् ८ ।
akṛṣṇasāro deśānāmabrahmaṇyo'śucirbhavet | kṛṣṇasāro'pyasauvīra kīkaṭāsaṃskṛteriṇam 8 |

Adhyaya:    21

Shloka :    8

कर्मण्यो गुणवान्कालो द्रव्यतः स्वत एव वा । यतो निवर्तते कर्म स दोषोऽकर्मकः स्मृतः ९ ।
karmaṇyo guṇavānkālo dravyataḥ svata eva vā | yato nivartate karma sa doṣo'karmakaḥ smṛtaḥ 9 |

Adhyaya:    21

Shloka :    9

द्रव्यस्य शुद्ध्यशुद्धी च द्रव्येण वचनेन च । संस्कारेणाथ कालेन महत्वाल्पतयाथ वा १० ।
dravyasya śuddhyaśuddhī ca dravyeṇa vacanena ca | saṃskāreṇātha kālena mahatvālpatayātha vā 10 |

Adhyaya:    21

Shloka :    10

शक्त्याशक्त्याथ वा बुद्ध्या समृद्ध्या च यदात्मने । अघं कुर्वन्ति हि यथा देशावस्थानुसारतः ११ ।
śaktyāśaktyātha vā buddhyā samṛddhyā ca yadātmane | aghaṃ kurvanti hi yathā deśāvasthānusārataḥ 11 |

Adhyaya:    21

Shloka :    11

धान्यदार्वस्थितन्तूनां रसतैजसचर्मणाम् । कालवाय्वग्निमृत्तोयैः पार्थिवानां युतायुतैः १२ ।
dhānyadārvasthitantūnāṃ rasataijasacarmaṇām | kālavāyvagnimṛttoyaiḥ pārthivānāṃ yutāyutaiḥ 12 |

Adhyaya:    21

Shloka :    12

अमेध्यलिप्तं यद्येन गन्धलेपं व्यपोहति । भजते प्रकृतिं तस्य तच्छौचं तावदिष्यते १३ ।
amedhyaliptaṃ yadyena gandhalepaṃ vyapohati | bhajate prakṛtiṃ tasya tacchaucaṃ tāvadiṣyate 13 |

Adhyaya:    21

Shloka :    13

स्नानदानतपोऽवस्था वीर्यसंस्कारकर्मभिः । मत्स्मृत्या चात्मनः शौचं शुद्धः कर्माचरेद्द्विजः १४ ।
snānadānatapo'vasthā vīryasaṃskārakarmabhiḥ | matsmṛtyā cātmanaḥ śaucaṃ śuddhaḥ karmācareddvijaḥ 14 |

Adhyaya:    21

Shloka :    14

मन्त्रस्य च परिज्ञानं कर्मशुद्धिर्मदर्पणम् । धर्मः सम्पद्यते षड्भिरधर्मस्तु विपर्ययः १५ ।
mantrasya ca parijñānaṃ karmaśuddhirmadarpaṇam | dharmaḥ sampadyate ṣaḍbhiradharmastu viparyayaḥ 15 |

Adhyaya:    21

Shloka :    15

क्वचिद्गुणोऽपि दोषः स्याद्दोषोऽपि विधिना गुणः । गुणदोषार्थनियमस्तद्भिदामेव बाधते १६ ।
kvacidguṇo'pi doṣaḥ syāddoṣo'pi vidhinā guṇaḥ | guṇadoṣārthaniyamastadbhidāmeva bādhate 16 |

Adhyaya:    21

Shloka :    16

समानकर्माचरणं पतितानां न पातकम् । औत्पत्तिको गुणः सङ्गो न शयानः पतत्यधः १७ ।
samānakarmācaraṇaṃ patitānāṃ na pātakam | autpattiko guṇaḥ saṅgo na śayānaḥ patatyadhaḥ 17 |

Adhyaya:    21

Shloka :    17

यतो यतो निवर्तेत विमुच्येत ततस्ततः । एष धर्मो नृणां क्षेमः शोकमोहभयापहः १८ ।
yato yato nivarteta vimucyeta tatastataḥ | eṣa dharmo nṛṇāṃ kṣemaḥ śokamohabhayāpahaḥ 18 |

Adhyaya:    21

Shloka :    18

विषयेषु गुणाध्यासात्पुंसः सङ्गस्ततो भवेत् । सङ्गात्तत्र भवेत्कामः कामादेव कलिर्नृणाम् १९ ।
viṣayeṣu guṇādhyāsātpuṃsaḥ saṅgastato bhavet | saṅgāttatra bhavetkāmaḥ kāmādeva kalirnṛṇām 19 |

Adhyaya:    21

Shloka :    19

कलेर्दुर्विषहः क्रोधस्तमस्तमनुवर्तते । तमसा ग्रस्यते पुंसश्चेतना व्यापिनी द्रुतम् २० ।
kalerdurviṣahaḥ krodhastamastamanuvartate | tamasā grasyate puṃsaścetanā vyāpinī drutam 20 |

Adhyaya:    21

Shloka :    20

तया विरहितः साधो जन्तुः शून्याय कल्पते । ततोऽस्य स्वार्थविभ्रंशो मूर्च्छितस्य मृतस्य च २१ ।
tayā virahitaḥ sādho jantuḥ śūnyāya kalpate | tato'sya svārthavibhraṃśo mūrcchitasya mṛtasya ca 21 |

Adhyaya:    21

Shloka :    21

विषयाभिनिवेशेन नात्मानं वेद नापरम् । वृक्ष जीविकया जीवन्व्यर्थं भस्त्रेव यः श्वसन् २२ ।
viṣayābhiniveśena nātmānaṃ veda nāparam | vṛkṣa jīvikayā jīvanvyarthaṃ bhastreva yaḥ śvasan 22 |

Adhyaya:    21

Shloka :    22

फलश्रुतिरियं नॄणां न श्रेयो रोचनं परम् । श्रेयोविवक्षया प्रोक्तं यथा भैषज्यरोचनम् २३ ।
phalaśrutiriyaṃ nṝṇāṃ na śreyo rocanaṃ param | śreyovivakṣayā proktaṃ yathā bhaiṣajyarocanam 23 |

Adhyaya:    21

Shloka :    23

उत्पत्त्यैव हि कामेषु प्राणेषु स्वजनेषु च । आसक्तमनसो मर्त्या आत्मनोऽनर्थहेतुषु २४ ।
utpattyaiva hi kāmeṣu prāṇeṣu svajaneṣu ca | āsaktamanaso martyā ātmano'narthahetuṣu 24 |

Adhyaya:    21

Shloka :    24

न तानविदुषः स्वार्थं भ्राम्यतो वृजिनाध्वनि । कथं युञ्ज्यात्पुनस्तेषु तांस्तमो विशतो बुधः २५ ।
na tānaviduṣaḥ svārthaṃ bhrāmyato vṛjinādhvani | kathaṃ yuñjyātpunasteṣu tāṃstamo viśato budhaḥ 25 |

Adhyaya:    21

Shloka :    25

एवं व्यवसितं केचिदविज्ञाय कुबुद्धयः । फलश्रुतिं कुसुमितां न वेदज्ञा वदन्ति हि २६ ।
evaṃ vyavasitaṃ kecidavijñāya kubuddhayaḥ | phalaśrutiṃ kusumitāṃ na vedajñā vadanti hi 26 |

Adhyaya:    21

Shloka :    26

कामिनः कृपणा लुब्धाः पुष्पेषु फलबुद्धयः । अग्निमुग्धा धूमतान्ताः स्वं लोकं न विदन्ति ते २७ ।
kāminaḥ kṛpaṇā lubdhāḥ puṣpeṣu phalabuddhayaḥ | agnimugdhā dhūmatāntāḥ svaṃ lokaṃ na vidanti te 27 |

Adhyaya:    21

Shloka :    27

न ते मामङ्ग जानन्ति हृदिस्थं य इदं यतः । उक्थशस्त्रा ह्यसुतृपो यथा नीहारचक्षुषः २८ ।
na te māmaṅga jānanti hṛdisthaṃ ya idaṃ yataḥ | ukthaśastrā hyasutṛpo yathā nīhāracakṣuṣaḥ 28 |

Adhyaya:    21

Shloka :    28

ते मे मतमविज्ञाय परोक्षं विषयात्मकाः । हिंसायां यदि रागः स्याद्यज्ञ एव न चोदना २९ ।
te me matamavijñāya parokṣaṃ viṣayātmakāḥ | hiṃsāyāṃ yadi rāgaḥ syādyajña eva na codanā 29 |

Adhyaya:    21

Shloka :    29

हिंसाविहारा ह्यालब्धैः पशुभिः स्वसुखेच्छया । यजन्ते देवता यज्ञैः पितृभूतपतीन्खलाः ३० ।
hiṃsāvihārā hyālabdhaiḥ paśubhiḥ svasukhecchayā | yajante devatā yajñaiḥ pitṛbhūtapatīnkhalāḥ 30 |

Adhyaya:    21

Shloka :    30

स्वप्नोपमममुं लोकमसन्तं श्रवणप्रियम् । आशिषो हृदि सङ्कल्प्य त्यजन्त्यर्थान्यथा वणिक् ३१ ।
svapnopamamamuṃ lokamasantaṃ śravaṇapriyam | āśiṣo hṛdi saṅkalpya tyajantyarthānyathā vaṇik 31 |

Adhyaya:    21

Shloka :    31

रजःसत्त्वतमोनिष्ठा रजःसत्त्वतमोजुषः । उपासत इन्द्र मुख्यान्देवादीन्न यथैव माम् ३२ ।
rajaḥsattvatamoniṣṭhā rajaḥsattvatamojuṣaḥ | upāsata indra mukhyāndevādīnna yathaiva mām 32 |

Adhyaya:    21

Shloka :    32

इष्ट्वेह देवता यज्ञैर्गत्वा रंस्यामहे दिवि । तस्यान्त इह भूयास्म महाशाला महाकुलाः ३३ ।
iṣṭveha devatā yajñairgatvā raṃsyāmahe divi | tasyānta iha bhūyāsma mahāśālā mahākulāḥ 33 |

Adhyaya:    21

Shloka :    33

एवं पुष्पितया वाचा व्याक्षिप्तमनसां नृणाम् । मानिनां चातिलुब्धानां मद्वार्तापि न रोचते ३४ ।
evaṃ puṣpitayā vācā vyākṣiptamanasāṃ nṛṇām | mānināṃ cātilubdhānāṃ madvārtāpi na rocate 34 |

Adhyaya:    21

Shloka :    34

वेदा ब्रह्मात्मविषयास्त्रिकाण्डविषया इमे । परोक्षवादा ऋषयः परोक्षं मम च प्रियम् ३५ ।
vedā brahmātmaviṣayāstrikāṇḍaviṣayā ime | parokṣavādā ṛṣayaḥ parokṣaṃ mama ca priyam 35 |

Adhyaya:    21

Shloka :    35

शब्दब्रह्म सुदुर्बोधं प्राणेन्द्रियमनोमयम् । अनन्तपारं गम्भीरं दुर्विगाह्यं समुद्रवत् ३६ ।
śabdabrahma sudurbodhaṃ prāṇendriyamanomayam | anantapāraṃ gambhīraṃ durvigāhyaṃ samudravat 36 |

Adhyaya:    21

Shloka :    36

मयोपबृंहितं भूम्ना ब्रह्मणानन्तशक्तिना । भूतेषु घोषरूपेण बिसेषूर्णेव लक्ष्यते ३७ ।
mayopabṛṃhitaṃ bhūmnā brahmaṇānantaśaktinā | bhūteṣu ghoṣarūpeṇa biseṣūrṇeva lakṣyate 37 |

Adhyaya:    21

Shloka :    37

यथोर्णनाभिर्हृदयादूर्णामुद्वमते मुखात् । आकाशाद्घोषवान्प्राणो मनसा स्पर्शरूपिणा ३८ ।
yathorṇanābhirhṛdayādūrṇāmudvamate mukhāt | ākāśādghoṣavānprāṇo manasā sparśarūpiṇā 38 |

Adhyaya:    21

Shloka :    38

छन्दोमयोऽमृतमयः सहस्रपदवीं प्रभुः । ॐकाराद्व्यञ्जितस्पर्श स्वरोष्मान्तस्थभूषिताम् ३९ ।
chandomayo'mṛtamayaḥ sahasrapadavīṃ prabhuḥ | ॐkārādvyañjitasparśa svaroṣmāntasthabhūṣitām 39 |

Adhyaya:    21

Shloka :    39

विचित्रभाषाविततां छन्दोभिश्चतुरुत्तरैः । अनन्तपारां बृहतीं सृजत्याक्षिपते स्वयम् ४० ।
vicitrabhāṣāvitatāṃ chandobhiścaturuttaraiḥ | anantapārāṃ bṛhatīṃ sṛjatyākṣipate svayam 40 |

Adhyaya:    21

Shloka :    40

गायत्र्युष्णिगनुष्टुप्च बृहती पङ्क्तिरेव च । त्रिष्टुब्जगत्यतिच्छन्दो ह्यत्यष्ट्यतिजगद्विराट् ४१ ।
gāyatryuṣṇiganuṣṭupca bṛhatī paṅktireva ca | triṣṭubjagatyaticchando hyatyaṣṭyatijagadvirāṭ 41 |

Adhyaya:    21

Shloka :    41

किं विधत्ते किमाचष्टे किमनूद्य विकल्पयेत् । इत्यस्या हृदयं लोके नान्यो मद्वेद कश्चन ४२ ।
kiṃ vidhatte kimācaṣṭe kimanūdya vikalpayet | ityasyā hṛdayaṃ loke nānyo madveda kaścana 42 |

Adhyaya:    21

Shloka :    42

मां विधत्तेऽभिधत्ते मां विकल्प्यापोह्यते त्वहम् । एतावान्सर्ववेदार्थः शब्द आस्थाय मां भिदाम् । मायामात्रमनूद्यान्ते प्रतिषिध्य प्रसीदति ४३ ।
māṃ vidhatte'bhidhatte māṃ vikalpyāpohyate tvaham | etāvānsarvavedārthaḥ śabda āsthāya māṃ bhidām | māyāmātramanūdyānte pratiṣidhya prasīdati 43 |

Adhyaya:    21

Shloka :    43

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे एकविंशोऽध्यायः
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāmekādaśaskandhe ekaviṃśo'dhyāyaḥ

Adhyaya:    21

Shloka :    44

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In