Bhagavata Purana

Adhyaya - 25

The Three Gunas and their Workings

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीभगवानुवाच।
गुणानामसम्मिश्राणां पुमान्येन यथा भवेत् । तन्मे पुरुषवर्येदमुपधारय शंसतः १ ।
guṇānāmasammiśrāṇāṃ pumānyena yathā bhavet | tanme puruṣavaryedamupadhāraya śaṃsataḥ 1 |

Adhyaya:    25

Shloka :    1

शमो दमस्तितिक्षेक्षा तपः सत्यं दया स्मृतिः । तुष्टिस्त्यागोऽस्पृहा श्रद्धा ह्रीर्दयादिः स्वनिर्वृतिः २ ।
śamo damastitikṣekṣā tapaḥ satyaṃ dayā smṛtiḥ | tuṣṭistyāgo'spṛhā śraddhā hrīrdayādiḥ svanirvṛtiḥ 2 |

Adhyaya:    25

Shloka :    2

काम ईहा मदस्तृष्णा स्तम्भ आशीर्भिदा सुखम् । मदोत्साहो यशःप्रीतिर्हास्यं वीर्यं बलोद्यमः ३ ।
kāma īhā madastṛṣṇā stambha āśīrbhidā sukham | madotsāho yaśaḥprītirhāsyaṃ vīryaṃ balodyamaḥ 3 |

Adhyaya:    25

Shloka :    3

क्रोधो लोभोऽनृतं हिंसा याच्ञा दम्भः क्लमः कलिः । शोकमोहौ विषादार्ती निद्राशा भीरनुद्यमः ४ ।
krodho lobho'nṛtaṃ hiṃsā yācñā dambhaḥ klamaḥ kaliḥ | śokamohau viṣādārtī nidrāśā bhīranudyamaḥ 4 |

Adhyaya:    25

Shloka :    4

सत्त्वस्य रजसश्चैतास्तमसश्चानुपूर्वशः । वृत्तयो वर्णितप्रायाः सन्निपातमथो शृणु ५ ।
sattvasya rajasaścaitāstamasaścānupūrvaśaḥ | vṛttayo varṇitaprāyāḥ sannipātamatho śṛṇu 5 |

Adhyaya:    25

Shloka :    5

सन्निपातस्त्वहमिति ममेत्युद्धव या मतिः । व्यवहारः सन्निपातो मनोमात्रेन्द्रि यासुभिः ६ ।
sannipātastvahamiti mametyuddhava yā matiḥ | vyavahāraḥ sannipāto manomātrendri yāsubhiḥ 6 |

Adhyaya:    25

Shloka :    6

धर्मे चार्थे च कामे च यदासौ परिनिष्ठितः । गुणानां सन्निकर्षोऽयं श्रद्धारतिधनावहः ७ ।
dharme cārthe ca kāme ca yadāsau pariniṣṭhitaḥ | guṇānāṃ sannikarṣo'yaṃ śraddhāratidhanāvahaḥ 7 |

Adhyaya:    25

Shloka :    7

प्रवृत्तिलक्षणे निष्ठा पुमान्यर्हि गृहाश्रमे । स्वधर्मे चानु तिष्ठेत गुणानां समितिर्हि सा ८ ।
pravṛttilakṣaṇe niṣṭhā pumānyarhi gṛhāśrame | svadharme cānu tiṣṭheta guṇānāṃ samitirhi sā 8 |

Adhyaya:    25

Shloka :    8

पुरुषं सत्त्वसंयुक्तमनुमीयाच्छमादिभिः । कामादिभी रजोयुक्तं क्रोधाद्यैस्तमसा युतम् ९ ।
puruṣaṃ sattvasaṃyuktamanumīyācchamādibhiḥ | kāmādibhī rajoyuktaṃ krodhādyaistamasā yutam 9 |

Adhyaya:    25

Shloka :    9

यदा भजति मां भक्त्या निरपेक्षः स्वकर्मभिः । तं सत्त्वप्रकृतिं विद्यात्पुरुषं स्त्रियमेव वा १० ।
yadā bhajati māṃ bhaktyā nirapekṣaḥ svakarmabhiḥ | taṃ sattvaprakṛtiṃ vidyātpuruṣaṃ striyameva vā 10 |

Adhyaya:    25

Shloka :    10

यदा आशिष आशास्य मां भजेत स्वकर्मभिः । तं रजःप्रकृतिं विद्याथिंसामाशास्य तामसम् ११ ।
yadā āśiṣa āśāsya māṃ bhajeta svakarmabhiḥ | taṃ rajaḥprakṛtiṃ vidyāthiṃsāmāśāsya tāmasam 11 |

Adhyaya:    25

Shloka :    11

सत्त्वं रजस्तम इति गुणा जीवस्य नैव मे । चित्तजा यैस्तु भूतानां सज्जमानो निबध्यते १२ ।
sattvaṃ rajastama iti guṇā jīvasya naiva me | cittajā yaistu bhūtānāṃ sajjamāno nibadhyate 12 |

Adhyaya:    25

Shloka :    12

यदेतरौ जयेत्सत्त्वं भास्वरं विशदं शिवम् । तदा सुखेन युज्येत धर्मज्ञानादिभिः पुमान् १३ ।
yadetarau jayetsattvaṃ bhāsvaraṃ viśadaṃ śivam | tadā sukhena yujyeta dharmajñānādibhiḥ pumān 13 |

Adhyaya:    25

Shloka :    13

यदा जयेत्तमः सत्त्वं रजः सङ्गं भिदा चलम् । तदा दुःखेन युज्येत कर्मणा यशसा श्रिया १४ ।
yadā jayettamaḥ sattvaṃ rajaḥ saṅgaṃ bhidā calam | tadā duḥkhena yujyeta karmaṇā yaśasā śriyā 14 |

Adhyaya:    25

Shloka :    14

यदा जयेद्रजः सत्त्वं तमो मूढं लयं जडम् । युज्येत शोकमोहाभ्यां निद्रया हिंसयाशया १५ ।
yadā jayedrajaḥ sattvaṃ tamo mūḍhaṃ layaṃ jaḍam | yujyeta śokamohābhyāṃ nidrayā hiṃsayāśayā 15 |

Adhyaya:    25

Shloka :    15

यदा चित्तं प्रसीदेत इन्द्रियाणां च निर्वृतिः । देहेऽभयं मनोऽसङ्गं तत्सत्त्वं विद्धि मत्पदम् १६ ।
yadā cittaṃ prasīdeta indriyāṇāṃ ca nirvṛtiḥ | dehe'bhayaṃ mano'saṅgaṃ tatsattvaṃ viddhi matpadam 16 |

Adhyaya:    25

Shloka :    16

विकुर्वन्क्रियया चाधीरनिवृत्तिश्च चेतसाम् । गात्रास्वास्थ्यं मनो भ्रान्तं रज एतैर्निशामय १७ ।
vikurvankriyayā cādhīranivṛttiśca cetasām | gātrāsvāsthyaṃ mano bhrāntaṃ raja etairniśāmaya 17 |

Adhyaya:    25

Shloka :    17

सीदच्चित्तं विलीयेत चेतसो ग्रहणेऽक्षमम् । मनो नष्टं तमो ग्लानिस्तमस्तदुपधारय १८ ।
sīdaccittaṃ vilīyeta cetaso grahaṇe'kṣamam | mano naṣṭaṃ tamo glānistamastadupadhāraya 18 |

Adhyaya:    25

Shloka :    18

एधमाने गुणे सत्त्वे देवानां बलमेधते । असुराणां च रजसि तमस्युद्धव रक्षसाम् १९ ।
edhamāne guṇe sattve devānāṃ balamedhate | asurāṇāṃ ca rajasi tamasyuddhava rakṣasām 19 |

Adhyaya:    25

Shloka :    19

सत्त्वाज्जागरणं विद्याद्रजसा स्वप्नमादिशेत् । प्रस्वापं तमसा जन्तोस्तुरीयं त्रिषु सन्ततम् २० ।
sattvājjāgaraṇaṃ vidyādrajasā svapnamādiśet | prasvāpaṃ tamasā jantosturīyaṃ triṣu santatam 20 |

Adhyaya:    25

Shloka :    20

उपर्युपरि गच्छन्ति सत्त्वेन ब्राह्मणा जनाः । तमसाधोऽध आमुख्याद्रजसान्तरचारिणः २१ ।
uparyupari gacchanti sattvena brāhmaṇā janāḥ | tamasādho'dha āmukhyādrajasāntaracāriṇaḥ 21 |

Adhyaya:    25

Shloka :    21

सत्त्वे प्रलीनाः स्वर्यान्ति नरलोकं रजोलयाः । तमोलयास्तु निरयं यान्ति मामेव निर्गुणाः २२ ।
sattve pralīnāḥ svaryānti naralokaṃ rajolayāḥ | tamolayāstu nirayaṃ yānti māmeva nirguṇāḥ 22 |

Adhyaya:    25

Shloka :    22

मदर्पणं निष्फलं वा सात्त्विकं निजकर्म तत् । राजसं फलसङ्कल्पं हिंसाप्रायादि तामसम् २३ ।
madarpaṇaṃ niṣphalaṃ vā sāttvikaṃ nijakarma tat | rājasaṃ phalasaṅkalpaṃ hiṃsāprāyādi tāmasam 23 |

Adhyaya:    25

Shloka :    23

कैवल्यं सात्त्विकं ज्ञानं रजो वैकल्पिकं च यत् । प्राकृतं तामसं ज्ञानं मन्निष्ठं निर्गुणं स्मृतम् २४ ।
kaivalyaṃ sāttvikaṃ jñānaṃ rajo vaikalpikaṃ ca yat | prākṛtaṃ tāmasaṃ jñānaṃ manniṣṭhaṃ nirguṇaṃ smṛtam 24 |

Adhyaya:    25

Shloka :    24

वनं तु सात्त्विको वासो ग्रामो राजस उच्यते । तामसं द्यूतसदनं मन्निकेतं तु निर्गुणम् २५ ।
vanaṃ tu sāttviko vāso grāmo rājasa ucyate | tāmasaṃ dyūtasadanaṃ manniketaṃ tu nirguṇam 25 |

Adhyaya:    25

Shloka :    25

सात्त्विकः कारकोऽसङ्गी रागान्धो राजसः स्मृतः । तामसः स्मृतिविभ्रष्टो निर्गुणो मदपाश्रयः २६ ।
sāttvikaḥ kārako'saṅgī rāgāndho rājasaḥ smṛtaḥ | tāmasaḥ smṛtivibhraṣṭo nirguṇo madapāśrayaḥ 26 |

Adhyaya:    25

Shloka :    26

सात्त्विक्याध्यात्मिकी श्रद्धा कर्मश्रद्धा तु राजसी । तामस्यधर्मे या श्रद्धा मत्सेवायां तु निर्गुणा २७ ।
sāttvikyādhyātmikī śraddhā karmaśraddhā tu rājasī | tāmasyadharme yā śraddhā matsevāyāṃ tu nirguṇā 27 |

Adhyaya:    25

Shloka :    27

पथ्यं पूतमनायस्तमाहार्यं सात्त्विकं स्मृतम् । राजसं चेन्द्रि यप्रेष्ठं तामसं चार्तिदाशुचि २८ ।
pathyaṃ pūtamanāyastamāhāryaṃ sāttvikaṃ smṛtam | rājasaṃ cendri yapreṣṭhaṃ tāmasaṃ cārtidāśuci 28 |

Adhyaya:    25

Shloka :    28

सात्त्विकं सुखमात्मोत्थं विषयोत्थं तु राजसम् । तामसं मोहदैन्योत्थं निर्गुणं मदपाश्रयम् २९ ।
sāttvikaṃ sukhamātmotthaṃ viṣayotthaṃ tu rājasam | tāmasaṃ mohadainyotthaṃ nirguṇaṃ madapāśrayam 29 |

Adhyaya:    25

Shloka :    29

द्रव्यं देशः फलं कालो ज्ञानं कर्म च कारकः । श्रद्धावस्थाकृतिर्निष्ठा त्रैगुण्यः सर्व एव हि ३० ।
dravyaṃ deśaḥ phalaṃ kālo jñānaṃ karma ca kārakaḥ | śraddhāvasthākṛtirniṣṭhā traiguṇyaḥ sarva eva hi 30 |

Adhyaya:    25

Shloka :    30

सर्वे गुणमया भावाः पुरुषाव्यक्तधिष्ठिताः । दृष्टं श्रुतमनुध्यातं बुद्ध्या वा पुरुषर्षभ ३१ ।
sarve guṇamayā bhāvāḥ puruṣāvyaktadhiṣṭhitāḥ | dṛṣṭaṃ śrutamanudhyātaṃ buddhyā vā puruṣarṣabha 31 |

Adhyaya:    25

Shloka :    31

एताः संसृतयः पुंसो गुणकर्मनिबन्धनाः । येनेमे निर्जिताः सौम्य गुणा जीवेन चित्तजाः ३२ ।
etāḥ saṃsṛtayaḥ puṃso guṇakarmanibandhanāḥ | yeneme nirjitāḥ saumya guṇā jīvena cittajāḥ 32 |

Adhyaya:    25

Shloka :    32

भक्तियोगेन मन्निष्ठो मद्भावाय प्रपद्यते । तस्माद्देहमिमं लब्ध्वा ज्ञानविज्ञानसम्भवम् ३३ ।
bhaktiyogena manniṣṭho madbhāvāya prapadyate | tasmāddehamimaṃ labdhvā jñānavijñānasambhavam 33 |

Adhyaya:    25

Shloka :    33

गुणसङ्गं विनिर्धूय मां भजन्तु विचक्षणाः । निःसङ्गो मां भजेद्विद्वानप्रमत्तो जितेन्द्रियः ३४ ।
guṇasaṅgaṃ vinirdhūya māṃ bhajantu vicakṣaṇāḥ | niḥsaṅgo māṃ bhajedvidvānapramatto jitendriyaḥ 34 |

Adhyaya:    25

Shloka :    34

रजस्तमश्चाभिजयेत्सत्त्वसंसेवया मुनिः । सत्त्वं चाभिजयेद्युक्तो नैरपेक्ष्येण शान्तधीः । सम्पद्यते गुणैर्मुक्तो जीवो जीवं विहाय माम् ३५ ।
rajastamaścābhijayetsattvasaṃsevayā muniḥ | sattvaṃ cābhijayedyukto nairapekṣyeṇa śāntadhīḥ | sampadyate guṇairmukto jīvo jīvaṃ vihāya mām 35 |

Adhyaya:    25

Shloka :    35

जीवो जीवविनिर्मुक्तो गुणैश्चाशयसम्भवैः । मयैव ब्रह्मणा पूर्णो न बहिर्नान्तरश्चरेत् ३६ ।
jīvo jīvavinirmukto guṇaiścāśayasambhavaiḥ | mayaiva brahmaṇā pūrṇo na bahirnāntaraścaret 36 |

Adhyaya:    25

Shloka :    36

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे पञ्चविंशोऽध्यायः ।
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāmekādaśaskandhe pañcaviṃśo'dhyāyaḥ |

Adhyaya:    25

Shloka :    37

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In