| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीभगवानुवाच - ( अनुष्टुप् )
परस्वभावकर्माणि न प्रशंसेन्न गहयेत् । विश्वमेकात्मकं पश्यन् प्रकृत्या पुरुषेण च ॥ १ ॥
parasvabhāvakarmāṇi na praśaṃsenna gahayet . viśvamekātmakaṃ paśyan prakṛtyā puruṣeṇa ca .. 1 ..
परस्वभावकर्माणि यः प्रशंसति निन्दति । स आशु भ्रश्यते स्वार्थाद् असत्यभिनिवेशतः ॥ २ ॥
parasvabhāvakarmāṇi yaḥ praśaṃsati nindati . sa āśu bhraśyate svārthād asatyabhiniveśataḥ .. 2 ..
तैजसे निद्रयाऽऽपन्ने पिण्डस्थो नष्टचेतनः । मायां प्राप्नोति मृत्युं वा तद्वत् नानार्थदृक् पुमान् ॥ ३ ॥
taijase nidrayā''panne piṇḍastho naṣṭacetanaḥ . māyāṃ prāpnoti mṛtyuṃ vā tadvat nānārthadṛk pumān .. 3 ..
किं भद्रं किं अभद्रं वा द्वैतस्यावस्तुनः कियत् । वाचोदितं तदनृतं मनसा ध्यातमेव च ॥ ४ ॥
kiṃ bhadraṃ kiṃ abhadraṃ vā dvaitasyāvastunaḥ kiyat . vācoditaṃ tadanṛtaṃ manasā dhyātameva ca .. 4 ..
छायाप्रत्याह्वयाभासा ह्यसन्तोऽप्यर्थकारिणः । एवं देहादयो भावा यच्छन्त्यामृत्युतो भयम् ॥ ५ ॥
chāyāpratyāhvayābhāsā hyasanto'pyarthakāriṇaḥ . evaṃ dehādayo bhāvā yacchantyāmṛtyuto bhayam .. 5 ..
आत्मैव तदिदं विश्वं सृज्यते सृजति प्रभुः । त्रायते त्राति विश्वात्मा ह्रियते हरतीश्वरः ॥ ६ ॥
ātmaiva tadidaṃ viśvaṃ sṛjyate sṛjati prabhuḥ . trāyate trāti viśvātmā hriyate haratīśvaraḥ .. 6 ..
तस्मान्न ह्यात्मनोऽन्यस्मात् अन्यो भावो निरूपितः । निरूपितेऽयं त्रिविधा निर्मूल भातिरात्मनि । इदं गुणमयं विद्धि त्रिविधं मायया कृतम् ॥ ७ ॥
tasmānna hyātmano'nyasmāt anyo bhāvo nirūpitaḥ . nirūpite'yaṃ trividhā nirmūla bhātirātmani . idaṃ guṇamayaṃ viddhi trividhaṃ māyayā kṛtam .. 7 ..
एतद् विद्वान् मदुदितं ज्ञानविज्ञाननैपुणम् । न निन्दति न च स्तौति लोके चरति सूर्यवत् ॥ ८ ॥
etad vidvān maduditaṃ jñānavijñānanaipuṇam . na nindati na ca stauti loke carati sūryavat .. 8 ..
प्रत्यक्षेणानुमानेन निगमेनात्मसंविदा । आद्यन्तवत् असज्ज्ञात्वा निःसङ्गो विचरेदिह ॥ ९ ॥
pratyakṣeṇānumānena nigamenātmasaṃvidā . ādyantavat asajjñātvā niḥsaṅgo vicarediha .. 9 ..
श्रीउद्धव उवाच -
नैवात्मनो न देहस्य संसृतिर्द्रष्टृदृश्ययोः । अनात्मस्वदृशोरीश कस्य स्यादुपलभ्यते ॥ १० ॥
naivātmano na dehasya saṃsṛtirdraṣṭṛdṛśyayoḥ . anātmasvadṛśorīśa kasya syādupalabhyate .. 10 ..
आत्माव्ययोऽगुणः शुद्धः स्वयंज्योतिरनावृतः । अग्निवद्दारुवद् अचिद् देहः कस्येह संसृतिः ॥ ११ ॥
ātmāvyayo'guṇaḥ śuddhaḥ svayaṃjyotiranāvṛtaḥ . agnivaddāruvad acid dehaḥ kasyeha saṃsṛtiḥ .. 11 ..
श्रीभगवानुवाच -
यावद् देहेन्द्रियप्राणैः आत्मनः सन्निकर्षणम् । संसारः फलवांस्तावद् अपार्थोऽप्यविवेकिनः ॥ १२ ॥
yāvad dehendriyaprāṇaiḥ ātmanaḥ sannikarṣaṇam . saṃsāraḥ phalavāṃstāvad apārtho'pyavivekinaḥ .. 12 ..
अर्थे हि अविद्यमानेऽपि संसृतिर्न निवर्तते । ध्यायतो विषयानस्य स्वप्नेऽनर्थागमो यथा ॥ १३ ॥
arthe hi avidyamāne'pi saṃsṛtirna nivartate . dhyāyato viṣayānasya svapne'narthāgamo yathā .. 13 ..
यथा ह्यप्रतिबुद्धस्य प्रस्वापो बह्वनर्थभृत् । स एव प्रतिबुद्धस्य न वै मोहाय कल्पते ॥ १४ ॥
yathā hyapratibuddhasya prasvāpo bahvanarthabhṛt . sa eva pratibuddhasya na vai mohāya kalpate .. 14 ..
शोकहर्षभयक्रोध लोभमोहस्पृहादयः । अहङ्कारस्य दृश्यन्ते जन्ममृत्युश्च नात्मनः ॥ १५ ॥
śokaharṣabhayakrodha lobhamohaspṛhādayaḥ . ahaṅkārasya dṛśyante janmamṛtyuśca nātmanaḥ .. 15 ..
( मिश्र - ११ अक्षरी )
देहेन्द्रियप्राणमनोऽभिमानो जीवोऽन्तरात्मा गुणकर्ममूर्तिः । सूत्रं महानित्युरुधेव गीतः संसार आधावति कालतन्त्रः ॥ १६ ॥
dehendriyaprāṇamano'bhimāno jīvo'ntarātmā guṇakarmamūrtiḥ . sūtraṃ mahānityurudheva gītaḥ saṃsāra ādhāvati kālatantraḥ .. 16 ..
अमूलमेतद् बहुरूपरूपितं मनोवचःप्राणशरीरकर्म । ज्ञानासिनोपासनया शितेन च्छित्त्वा मुनिर्गां विचरत्यतृष्णः ॥ १७ ॥
amūlametad bahurūparūpitaṃ manovacaḥprāṇaśarīrakarma . jñānāsinopāsanayā śitena cchittvā munirgāṃ vicaratyatṛṣṇaḥ .. 17 ..
ज्ञानं विवेको निगमस्तपश्च प्रत्यक्षमैतिह्यमथानुमानम् । आद्यन्तयोरस्य यदेव केवलं कालश्च हेतुश्च तदेव मध्ये ॥ १८ ॥
jñānaṃ viveko nigamastapaśca pratyakṣamaitihyamathānumānam . ādyantayorasya yadeva kevalaṃ kālaśca hetuśca tadeva madhye .. 18 ..
यथा हिरण्यं स्वकृतं पुरस्तात् पश्चाच्च सर्वस्य हिरण्मयस्य । तदेव मध्ये व्यवहार्यमाणं नानापदेशैरहमस्य तद्वत् ॥ १९ ॥
yathā hiraṇyaṃ svakṛtaṃ purastāt paścācca sarvasya hiraṇmayasya . tadeva madhye vyavahāryamāṇaṃ nānāpadeśairahamasya tadvat .. 19 ..
विज्ञानमेतत् त्रियवस्थमङ्ग गुणत्रयं कारणकार्यकर्तृ । समन्वयेन व्यतिरेकतश्च येनैव तुर्येण तदेव सत्यम् ॥ २० ॥
vijñānametat triyavasthamaṅga guṇatrayaṃ kāraṇakāryakartṛ . samanvayena vyatirekataśca yenaiva turyeṇa tadeva satyam .. 20 ..
न यत्पुरस्ताद् उत यन्न पश्चान् मध्ये च तन्न व्यपदेशमात्रम् । भूतं प्रसिद्धं च परेण यद् यत् तदेव तत् स्यादिति मे मनीषा ॥ २१ ॥
na yatpurastād uta yanna paścān madhye ca tanna vyapadeśamātram . bhūtaṃ prasiddhaṃ ca pareṇa yad yat tadeva tat syāditi me manīṣā .. 21 ..
अविद्यमानोऽप्यवभासते यो वैकारिको राजससर्ग एषः । ब्रह्म स्वयं ज्योतिरतो विभाति ब्रह्मेन्द्रियार्थात्मविकारचित्रम् ॥ २२ ॥
avidyamāno'pyavabhāsate yo vaikāriko rājasasarga eṣaḥ . brahma svayaṃ jyotirato vibhāti brahmendriyārthātmavikāracitram .. 22 ..
एवं स्फुटं ब्रह्मविवेकहेतुभिः । परापवादेन विशारदेन । छित्त्वाऽऽत्मसन्देहमुपारमेत । स्वानन्दतुष्टोऽखिलकामुकेभ्यः ॥ २३ ॥
evaṃ sphuṭaṃ brahmavivekahetubhiḥ . parāpavādena viśāradena . chittvā''tmasandehamupārameta . svānandatuṣṭo'khilakāmukebhyaḥ .. 23 ..
नात्मा वपुः पार्थिवमिन्द्रियाणि देवा ह्यसुर्वायुर्जलम् हुताशः । मनोऽन्नमात्रं धिषणा च सत्त्वम् अहङ्कृतिः खं क्षितिरर्थसाम्यम् ॥ २४ ॥
nātmā vapuḥ pārthivamindriyāṇi devā hyasurvāyurjalam hutāśaḥ . mano'nnamātraṃ dhiṣaṇā ca sattvam ahaṅkṛtiḥ khaṃ kṣitirarthasāmyam .. 24 ..
समाहितैः कः करणैर्गुणात्मभि र्गुणो भवेन्मत्सुविविक्तधाम्नः । विक्षिप्यमाणैरुत किं नु दूषणं । घनैरुपेतैर्विगतै रवेः किम् ॥ २५ ॥
samāhitaiḥ kaḥ karaṇairguṇātmabhi rguṇo bhavenmatsuviviktadhāmnaḥ . vikṣipyamāṇairuta kiṃ nu dūṣaṇaṃ . ghanairupetairvigatai raveḥ kim .. 25 ..
यथा नभो वाय्वनलाम्बुभूगुणै र्गतागतैर्वर्तुगुणैर्न सज्जते । तथाक्षरं सत्त्वरजस्तमोमलै रहंमतेः संसृतिहेतुभिः परम् ॥ २६ ॥
yathā nabho vāyvanalāmbubhūguṇai rgatāgatairvartuguṇairna sajjate . tathākṣaraṃ sattvarajastamomalai rahaṃmateḥ saṃsṛtihetubhiḥ param .. 26 ..
तथापि सङ्गः परिवर्जनीयो गुणेषु मायारचितेषु तावत् । मद्भक्तियोगेन दृढेन यावद् रजो निरस्येत मनःकषायः ॥ २७ ॥
tathāpi saṅgaḥ parivarjanīyo guṇeṣu māyāraciteṣu tāvat . madbhaktiyogena dṛḍhena yāvad rajo nirasyeta manaḥkaṣāyaḥ .. 27 ..
यथाऽऽमयोऽसाधु चिकित्सितो नृणां पुनः पुनः सन्तुदति प्ररोहन् । एवं मनोऽपक्वकषायकर्म कुयोगिनं विध्यति सर्वसङ्गम् ॥ २८ ॥
yathā''mayo'sādhu cikitsito nṛṇāṃ punaḥ punaḥ santudati prarohan . evaṃ mano'pakvakaṣāyakarma kuyoginaṃ vidhyati sarvasaṅgam .. 28 ..
कुयोगिनो ये विहितान्तरायै र्मनुष्यभूतैस्त्रिदशोपसृष्टैः । ते प्राक्तनाभ्यासबलेन भूयो युञ्जन्ति योगं न तु कर्मतन्त्रम् ॥ २९ ॥
kuyogino ye vihitāntarāyai rmanuṣyabhūtaistridaśopasṛṣṭaiḥ . te prāktanābhyāsabalena bhūyo yuñjanti yogaṃ na tu karmatantram .. 29 ..
करोति कर्म क्रियते च जन्तुः केनाप्यसौ चोदित आनिपतात् । न तत्र विद्वान् प्रकृतौ स्थितोऽपि निवृत्ततृष्णः स्वसुखानुभूत्या ॥ ३० ॥
karoti karma kriyate ca jantuḥ kenāpyasau codita ānipatāt . na tatra vidvān prakṛtau sthito'pi nivṛttatṛṣṇaḥ svasukhānubhūtyā .. 30 ..
तिष्ठन्तमासीनमुत व्रजन्तं शयानमुक्षन्तमदन्तमन्नम् । स्वभावमन्यत् किमपीहमानं आत्मानमात्मस्थमतिर्न वेद ॥ ३१ ॥
tiṣṭhantamāsīnamuta vrajantaṃ śayānamukṣantamadantamannam . svabhāvamanyat kimapīhamānaṃ ātmānamātmasthamatirna veda .. 31 ..
यदि स्म पश्यत्यसदिन्द्रियार्थं नानानुमानेन विरुद्धमन्यत् । न मन्यते वस्तुतया मनीषी स्वाप्नं यथोत्थाय तिरोदधानम् ॥ ३२ ॥
yadi sma paśyatyasadindriyārthaṃ nānānumānena viruddhamanyat . na manyate vastutayā manīṣī svāpnaṃ yathotthāya tirodadhānam .. 32 ..
पूर्वं गृहीतं गुणकर्मचित्रम् अज्ञानमात्मन्यविविक्तमङ्ग । निवर्तते तत्पुनरीक्षयैव न गृह्यते नापि विसृज्य आत्मा ॥ ३३ ॥
pūrvaṃ gṛhītaṃ guṇakarmacitram ajñānamātmanyaviviktamaṅga . nivartate tatpunarīkṣayaiva na gṛhyate nāpi visṛjya ātmā .. 33 ..
यथा हि भानोरुदयो नृचक्षुषां तमो निहन्यान्न तु सद् विधत्ते । एवं समीक्षा निपुणा सती मे हन्यात्तमिस्रं पुरुषस्य बुद्धेः ॥ ३४ ॥
yathā hi bhānorudayo nṛcakṣuṣāṃ tamo nihanyānna tu sad vidhatte . evaṃ samīkṣā nipuṇā satī me hanyāttamisraṃ puruṣasya buddheḥ .. 34 ..
एष स्वयंज्योतिरजोऽप्रमेयो महानुभूतिः सकलानुभूतिः । एकोऽद्वितीयो वचसां विरामे येनेषिता वागसवश्चरन्ति ॥ ३५ ॥
eṣa svayaṃjyotirajo'prameyo mahānubhūtiḥ sakalānubhūtiḥ . eko'dvitīyo vacasāṃ virāme yeneṣitā vāgasavaścaranti .. 35 ..
( अनुष्टुप् )
एतावान् आत्मसम्मोहो यद् विकल्पस्तु केवले । आत्मन्नृते स्वमात्मानं अवलम्बो न यस्य हि ॥ ३६ ॥
etāvān ātmasammoho yad vikalpastu kevale . ātmannṛte svamātmānaṃ avalambo na yasya hi .. 36 ..
यन्नामाकृतिभिर्ग्राह्यं पञ्चवर्णमबाधितम् । व्यर्थेनाप्यर्थवादोऽयं द्वयं पण्डितमानिनाम् ॥ ३७ ॥
yannāmākṛtibhirgrāhyaṃ pañcavarṇamabādhitam . vyarthenāpyarthavādo'yaṃ dvayaṃ paṇḍitamāninām .. 37 ..
योगिनोऽपक्वयोगस्य युञ्जतः काय उत्थितैः । उपसर्गैर्विहन्येत तत्रायं विहितो विधिः ॥ ३८ ॥
yogino'pakvayogasya yuñjataḥ kāya utthitaiḥ . upasargairvihanyeta tatrāyaṃ vihito vidhiḥ .. 38 ..
योगधारणया कांश्चिद् आसनैर्धारणान्वितैः । तपोमन्त्रौषधैः कांश्चिद् उपसर्गान् विनिर्दहेत् ॥ ३९ ॥
yogadhāraṇayā kāṃścid āsanairdhāraṇānvitaiḥ . tapomantrauṣadhaiḥ kāṃścid upasargān vinirdahet .. 39 ..
कांश्चित् ममानुध्यानेन नामसङ्कीर्तनादिभिः । योगेश्वरानुवृत्त्या वा हन्याद् अशुभदान्छनैः ॥ ४० ॥
kāṃścit mamānudhyānena nāmasaṅkīrtanādibhiḥ . yogeśvarānuvṛttyā vā hanyād aśubhadānchanaiḥ .. 40 ..
केचिद् देहमिमं धीराः सुकल्पं वयसि स्थिरम् । विधाय विविधोपायैः अथ युञ्जन्ति सिद्धये ॥ ४१ ॥
kecid dehamimaṃ dhīrāḥ sukalpaṃ vayasi sthiram . vidhāya vividhopāyaiḥ atha yuñjanti siddhaye .. 41 ..
न हि तत् कुशलादृत्यं तदायासो ह्यपार्थकः । अन्तवत्त्वात् शरीरस्य फलस्येव वनस्पतेः ॥ ४२ ॥
na hi tat kuśalādṛtyaṃ tadāyāso hyapārthakaḥ . antavattvāt śarīrasya phalasyeva vanaspateḥ .. 42 ..
योगं निषेवतो नित्यं कायश्चेत् कल्पतामियात् । तत् श्रद्दध्यान्न मतिमान् योगमुत्सृज्य मत्परः ॥ ४३ ॥
yogaṃ niṣevato nityaṃ kāyaścet kalpatāmiyāt . tat śraddadhyānna matimān yogamutsṛjya matparaḥ .. 43 ..
योगचर्यामिमां योगी विचरन् मदपाश्रयः । नान्तरायैर्विहन्येत निःस्पृहः स्वसुखानुभूः ॥ ४४ ॥
yogacaryāmimāṃ yogī vicaran madapāśrayaḥ . nāntarāyairvihanyeta niḥspṛhaḥ svasukhānubhūḥ .. 44 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां एकादशस्कन्धे अष्टाविंशोऽध्यायः ॥ २८ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ ekādaśaskandhe aṣṭāviṃśo'dhyāyaḥ .. 28 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ oṃ tatsat śrīkṛṣṇārpaṇamastu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In