Bhagavata Purana

Adhyaya - 28

The Essence of the Path of Knowledge(Jnana Yoga)

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीभगवानुवाच - ( अनुष्टुप् )
परस्वभावकर्माणि न प्रशंसेन्न गहयेत् । विश्वमेकात्मकं पश्यन् प्रकृत्या पुरुषेण च ॥ १ ॥
parasvabhāvakarmāṇi na praśaṃsenna gahayet | viśvamekātmakaṃ paśyan prakṛtyā puruṣeṇa ca || 1 ||

Adhyaya:    28

Shloka :    1

परस्वभावकर्माणि यः प्रशंसति निन्दति । स आशु भ्रश्यते स्वार्थाद् असत्यभिनिवेशतः ॥ २ ॥
parasvabhāvakarmāṇi yaḥ praśaṃsati nindati | sa āśu bhraśyate svārthād asatyabhiniveśataḥ || 2 ||

Adhyaya:    28

Shloka :    2

तैजसे निद्रयाऽऽपन्ने पिण्डस्थो नष्टचेतनः । मायां प्राप्नोति मृत्युं वा तद्वत् नानार्थदृक् पुमान् ॥ ३ ॥
taijase nidrayā''panne piṇḍastho naṣṭacetanaḥ | māyāṃ prāpnoti mṛtyuṃ vā tadvat nānārthadṛk pumān || 3 ||

Adhyaya:    28

Shloka :    3

किं भद्रं किं अभद्रं वा द्वैतस्यावस्तुनः कियत् । वाचोदितं तदनृतं मनसा ध्यातमेव च ॥ ४ ॥
kiṃ bhadraṃ kiṃ abhadraṃ vā dvaitasyāvastunaḥ kiyat | vācoditaṃ tadanṛtaṃ manasā dhyātameva ca || 4 ||

Adhyaya:    28

Shloka :    4

छायाप्रत्याह्वयाभासा ह्यसन्तोऽप्यर्थकारिणः । एवं देहादयो भावा यच्छन्त्यामृत्युतो भयम् ॥ ५ ॥
chāyāpratyāhvayābhāsā hyasanto'pyarthakāriṇaḥ | evaṃ dehādayo bhāvā yacchantyāmṛtyuto bhayam || 5 ||

Adhyaya:    28

Shloka :    5

आत्मैव तदिदं विश्वं सृज्यते सृजति प्रभुः । त्रायते त्राति विश्वात्मा ह्रियते हरतीश्वरः ॥ ६ ॥
ātmaiva tadidaṃ viśvaṃ sṛjyate sṛjati prabhuḥ | trāyate trāti viśvātmā hriyate haratīśvaraḥ || 6 ||

Adhyaya:    28

Shloka :    6

तस्मान्न ह्यात्मनोऽन्यस्मात् अन्यो भावो निरूपितः । निरूपितेऽयं त्रिविधा निर्मूल भातिरात्मनि । इदं गुणमयं विद्धि त्रिविधं मायया कृतम् ॥ ७ ॥
tasmānna hyātmano'nyasmāt anyo bhāvo nirūpitaḥ | nirūpite'yaṃ trividhā nirmūla bhātirātmani | idaṃ guṇamayaṃ viddhi trividhaṃ māyayā kṛtam || 7 ||

Adhyaya:    28

Shloka :    7

एतद् विद्वान् मदुदितं ज्ञानविज्ञाननैपुणम् । न निन्दति न च स्तौति लोके चरति सूर्यवत् ॥ ८ ॥
etad vidvān maduditaṃ jñānavijñānanaipuṇam | na nindati na ca stauti loke carati sūryavat || 8 ||

Adhyaya:    28

Shloka :    8

प्रत्यक्षेणानुमानेन निगमेनात्मसंविदा । आद्यन्तवत् असज्ज्ञात्वा निःसङ्गो विचरेदिह ॥ ९ ॥
pratyakṣeṇānumānena nigamenātmasaṃvidā | ādyantavat asajjñātvā niḥsaṅgo vicarediha || 9 ||

Adhyaya:    28

Shloka :    9

श्रीउद्धव उवाच -
नैवात्मनो न देहस्य संसृतिर्द्रष्टृदृश्ययोः । अनात्मस्वदृशोरीश कस्य स्यादुपलभ्यते ॥ १० ॥
naivātmano na dehasya saṃsṛtirdraṣṭṛdṛśyayoḥ | anātmasvadṛśorīśa kasya syādupalabhyate || 10 ||

Adhyaya:    28

Shloka :    10

आत्माव्ययोऽगुणः शुद्धः स्वयंज्योतिरनावृतः । अग्निवद्दारुवद् अचिद् देहः कस्येह संसृतिः ॥ ११ ॥
ātmāvyayo'guṇaḥ śuddhaḥ svayaṃjyotiranāvṛtaḥ | agnivaddāruvad acid dehaḥ kasyeha saṃsṛtiḥ || 11 ||

Adhyaya:    28

Shloka :    11

श्रीभगवानुवाच -
यावद् देहेन्द्रियप्राणैः आत्मनः सन्निकर्षणम् । संसारः फलवांस्तावद् अपार्थोऽप्यविवेकिनः ॥ १२ ॥
yāvad dehendriyaprāṇaiḥ ātmanaḥ sannikarṣaṇam | saṃsāraḥ phalavāṃstāvad apārtho'pyavivekinaḥ || 12 ||

Adhyaya:    28

Shloka :    12

अर्थे हि अविद्यमानेऽपि संसृतिर्न निवर्तते । ध्यायतो विषयानस्य स्वप्नेऽनर्थागमो यथा ॥ १३ ॥
arthe hi avidyamāne'pi saṃsṛtirna nivartate | dhyāyato viṣayānasya svapne'narthāgamo yathā || 13 ||

Adhyaya:    28

Shloka :    13

यथा ह्यप्रतिबुद्धस्य प्रस्वापो बह्वनर्थभृत् । स एव प्रतिबुद्धस्य न वै मोहाय कल्पते ॥ १४ ॥
yathā hyapratibuddhasya prasvāpo bahvanarthabhṛt | sa eva pratibuddhasya na vai mohāya kalpate || 14 ||

Adhyaya:    28

Shloka :    14

शोकहर्षभयक्रोध लोभमोहस्पृहादयः । अहङ्कारस्य दृश्यन्ते जन्ममृत्युश्च नात्मनः ॥ १५ ॥
śokaharṣabhayakrodha lobhamohaspṛhādayaḥ | ahaṅkārasya dṛśyante janmamṛtyuśca nātmanaḥ || 15 ||

Adhyaya:    28

Shloka :    15

( मिश्र - ११ अक्षरी )
देहेन्द्रियप्राणमनोऽभिमानो जीवोऽन्तरात्मा गुणकर्ममूर्तिः । सूत्रं महानित्युरुधेव गीतः संसार आधावति कालतन्त्रः ॥ १६ ॥
dehendriyaprāṇamano'bhimāno jīvo'ntarātmā guṇakarmamūrtiḥ | sūtraṃ mahānityurudheva gītaḥ saṃsāra ādhāvati kālatantraḥ || 16 ||

Adhyaya:    28

Shloka :    16

अमूलमेतद् बहुरूपरूपितं मनोवचःप्राणशरीरकर्म । ज्ञानासिनोपासनया शितेन च्छित्त्वा मुनिर्गां विचरत्यतृष्णः ॥ १७ ॥
amūlametad bahurūparūpitaṃ manovacaḥprāṇaśarīrakarma | jñānāsinopāsanayā śitena cchittvā munirgāṃ vicaratyatṛṣṇaḥ || 17 ||

Adhyaya:    28

Shloka :    17

ज्ञानं विवेको निगमस्तपश्च प्रत्यक्षमैतिह्यमथानुमानम् । आद्यन्तयोरस्य यदेव केवलं कालश्च हेतुश्च तदेव मध्ये ॥ १८ ॥
jñānaṃ viveko nigamastapaśca pratyakṣamaitihyamathānumānam | ādyantayorasya yadeva kevalaṃ kālaśca hetuśca tadeva madhye || 18 ||

Adhyaya:    28

Shloka :    18

यथा हिरण्यं स्वकृतं पुरस्तात् पश्चाच्च सर्वस्य हिरण्मयस्य । तदेव मध्ये व्यवहार्यमाणं नानापदेशैरहमस्य तद्वत् ॥ १९ ॥
yathā hiraṇyaṃ svakṛtaṃ purastāt paścācca sarvasya hiraṇmayasya | tadeva madhye vyavahāryamāṇaṃ nānāpadeśairahamasya tadvat || 19 ||

Adhyaya:    28

Shloka :    19

विज्ञानमेतत् त्रियवस्थमङ्ग गुणत्रयं कारणकार्यकर्तृ । समन्वयेन व्यतिरेकतश्च येनैव तुर्येण तदेव सत्यम् ॥ २० ॥
vijñānametat triyavasthamaṅga guṇatrayaṃ kāraṇakāryakartṛ | samanvayena vyatirekataśca yenaiva turyeṇa tadeva satyam || 20 ||

Adhyaya:    28

Shloka :    20

न यत्पुरस्ताद् उत यन्न पश्चान् मध्ये च तन्न व्यपदेशमात्रम् । भूतं प्रसिद्धं च परेण यद् यत् तदेव तत् स्यादिति मे मनीषा ॥ २१ ॥
na yatpurastād uta yanna paścān madhye ca tanna vyapadeśamātram | bhūtaṃ prasiddhaṃ ca pareṇa yad yat tadeva tat syāditi me manīṣā || 21 ||

Adhyaya:    28

Shloka :    21

अविद्यमानोऽप्यवभासते यो वैकारिको राजससर्ग एषः । ब्रह्म स्वयं ज्योतिरतो विभाति ब्रह्मेन्द्रियार्थात्मविकारचित्रम् ॥ २२ ॥
avidyamāno'pyavabhāsate yo vaikāriko rājasasarga eṣaḥ | brahma svayaṃ jyotirato vibhāti brahmendriyārthātmavikāracitram || 22 ||

Adhyaya:    28

Shloka :    22

एवं स्फुटं ब्रह्मविवेकहेतुभिः । परापवादेन विशारदेन । छित्त्वाऽऽत्मसन्देहमुपारमेत । स्वानन्दतुष्टोऽखिलकामुकेभ्यः ॥ २३ ॥
evaṃ sphuṭaṃ brahmavivekahetubhiḥ | parāpavādena viśāradena | chittvā''tmasandehamupārameta | svānandatuṣṭo'khilakāmukebhyaḥ || 23 ||

Adhyaya:    28

Shloka :    23

नात्मा वपुः पार्थिवमिन्द्रियाणि देवा ह्यसुर्वायुर्जलम् हुताशः । मनोऽन्नमात्रं धिषणा च सत्त्वम् अहङ्कृतिः खं क्षितिरर्थसाम्यम् ॥ २४ ॥
nātmā vapuḥ pārthivamindriyāṇi devā hyasurvāyurjalam hutāśaḥ | mano'nnamātraṃ dhiṣaṇā ca sattvam ahaṅkṛtiḥ khaṃ kṣitirarthasāmyam || 24 ||

Adhyaya:    28

Shloka :    24

समाहितैः कः करणैर्गुणात्मभि र्गुणो भवेन्मत्सुविविक्तधाम्नः । विक्षिप्यमाणैरुत किं नु दूषणं । घनैरुपेतैर्विगतै रवेः किम् ॥ २५ ॥
samāhitaiḥ kaḥ karaṇairguṇātmabhi rguṇo bhavenmatsuviviktadhāmnaḥ | vikṣipyamāṇairuta kiṃ nu dūṣaṇaṃ | ghanairupetairvigatai raveḥ kim || 25 ||

Adhyaya:    28

Shloka :    25

यथा नभो वाय्वनलाम्बुभूगुणै र्गतागतैर्वर्तुगुणैर्न सज्जते । तथाक्षरं सत्त्वरजस्तमोमलै रहंमतेः संसृतिहेतुभिः परम् ॥ २६ ॥
yathā nabho vāyvanalāmbubhūguṇai rgatāgatairvartuguṇairna sajjate | tathākṣaraṃ sattvarajastamomalai rahaṃmateḥ saṃsṛtihetubhiḥ param || 26 ||

Adhyaya:    28

Shloka :    26

तथापि सङ्गः परिवर्जनीयो गुणेषु मायारचितेषु तावत् । मद्‍भक्तियोगेन दृढेन यावद् रजो निरस्येत मनःकषायः ॥ २७ ॥
tathāpi saṅgaḥ parivarjanīyo guṇeṣu māyāraciteṣu tāvat | mad‍bhaktiyogena dṛḍhena yāvad rajo nirasyeta manaḥkaṣāyaḥ || 27 ||

Adhyaya:    28

Shloka :    27

यथाऽऽमयोऽसाधु चिकित्सितो नृणां पुनः पुनः सन्तुदति प्ररोहन् । एवं मनोऽपक्वकषायकर्म कुयोगिनं विध्यति सर्वसङ्गम् ॥ २८ ॥
yathā''mayo'sādhu cikitsito nṛṇāṃ punaḥ punaḥ santudati prarohan | evaṃ mano'pakvakaṣāyakarma kuyoginaṃ vidhyati sarvasaṅgam || 28 ||

Adhyaya:    28

Shloka :    28

कुयोगिनो ये विहितान्तरायै र्मनुष्यभूतैस्त्रिदशोपसृष्टैः । ते प्राक्तनाभ्यासबलेन भूयो युञ्जन्ति योगं न तु कर्मतन्त्रम् ॥ २९ ॥
kuyogino ye vihitāntarāyai rmanuṣyabhūtaistridaśopasṛṣṭaiḥ | te prāktanābhyāsabalena bhūyo yuñjanti yogaṃ na tu karmatantram || 29 ||

Adhyaya:    28

Shloka :    29

करोति कर्म क्रियते च जन्तुः केनाप्यसौ चोदित आनिपतात् । न तत्र विद्वान् प्रकृतौ स्थितोऽपि निवृत्ततृष्णः स्वसुखानुभूत्या ॥ ३० ॥
karoti karma kriyate ca jantuḥ kenāpyasau codita ānipatāt | na tatra vidvān prakṛtau sthito'pi nivṛttatṛṣṇaḥ svasukhānubhūtyā || 30 ||

Adhyaya:    28

Shloka :    30

तिष्ठन्तमासीनमुत व्रजन्तं शयानमुक्षन्तमदन्तमन्नम् । स्वभावमन्यत् किमपीहमानं आत्मानमात्मस्थमतिर्न वेद ॥ ३१ ॥
tiṣṭhantamāsīnamuta vrajantaṃ śayānamukṣantamadantamannam | svabhāvamanyat kimapīhamānaṃ ātmānamātmasthamatirna veda || 31 ||

Adhyaya:    28

Shloka :    31

यदि स्म पश्यत्यसदिन्द्रियार्थं नानानुमानेन विरुद्धमन्यत् । न मन्यते वस्तुतया मनीषी स्वाप्नं यथोत्थाय तिरोदधानम् ॥ ३२ ॥
yadi sma paśyatyasadindriyārthaṃ nānānumānena viruddhamanyat | na manyate vastutayā manīṣī svāpnaṃ yathotthāya tirodadhānam || 32 ||

Adhyaya:    28

Shloka :    32

पूर्वं गृहीतं गुणकर्मचित्रम् अज्ञानमात्मन्यविविक्तमङ्ग । निवर्तते तत्पुनरीक्षयैव न गृह्यते नापि विसृज्य आत्मा ॥ ३३ ॥
pūrvaṃ gṛhītaṃ guṇakarmacitram ajñānamātmanyaviviktamaṅga | nivartate tatpunarīkṣayaiva na gṛhyate nāpi visṛjya ātmā || 33 ||

Adhyaya:    28

Shloka :    33

यथा हि भानोरुदयो नृचक्षुषां तमो निहन्यान्न तु सद् विधत्ते । एवं समीक्षा निपुणा सती मे हन्यात्तमिस्रं पुरुषस्य बुद्धेः ॥ ३४ ॥
yathā hi bhānorudayo nṛcakṣuṣāṃ tamo nihanyānna tu sad vidhatte | evaṃ samīkṣā nipuṇā satī me hanyāttamisraṃ puruṣasya buddheḥ || 34 ||

Adhyaya:    28

Shloka :    34

एष स्वयंज्योतिरजोऽप्रमेयो महानुभूतिः सकलानुभूतिः । एकोऽद्वितीयो वचसां विरामे येनेषिता वागसवश्चरन्ति ॥ ३५ ॥
eṣa svayaṃjyotirajo'prameyo mahānubhūtiḥ sakalānubhūtiḥ | eko'dvitīyo vacasāṃ virāme yeneṣitā vāgasavaścaranti || 35 ||

Adhyaya:    28

Shloka :    35

( अनुष्टुप् )
एतावान् आत्मसम्मोहो यद् विकल्पस्तु केवले । आत्मन्नृते स्वमात्मानं अवलम्बो न यस्य हि ॥ ३६ ॥
etāvān ātmasammoho yad vikalpastu kevale | ātmannṛte svamātmānaṃ avalambo na yasya hi || 36 ||

Adhyaya:    28

Shloka :    36

यन्नामाकृतिभिर्ग्राह्यं पञ्चवर्णमबाधितम् । व्यर्थेनाप्यर्थवादोऽयं द्वयं पण्डितमानिनाम् ॥ ३७ ॥
yannāmākṛtibhirgrāhyaṃ pañcavarṇamabādhitam | vyarthenāpyarthavādo'yaṃ dvayaṃ paṇḍitamāninām || 37 ||

Adhyaya:    28

Shloka :    37

योगिनोऽपक्वयोगस्य युञ्जतः काय उत्थितैः । उपसर्गैर्विहन्येत तत्रायं विहितो विधिः ॥ ३८ ॥
yogino'pakvayogasya yuñjataḥ kāya utthitaiḥ | upasargairvihanyeta tatrāyaṃ vihito vidhiḥ || 38 ||

Adhyaya:    28

Shloka :    38

योगधारणया कांश्चिद् आसनैर्धारणान्वितैः । तपोमन्त्रौषधैः कांश्चिद् उपसर्गान् विनिर्दहेत् ॥ ३९ ॥
yogadhāraṇayā kāṃścid āsanairdhāraṇānvitaiḥ | tapomantrauṣadhaiḥ kāṃścid upasargān vinirdahet || 39 ||

Adhyaya:    28

Shloka :    39

कांश्चित् ममानुध्यानेन नामसङ्कीर्तनादिभिः । योगेश्वरानुवृत्त्या वा हन्याद् अशुभदान्छनैः ॥ ४० ॥
kāṃścit mamānudhyānena nāmasaṅkīrtanādibhiḥ | yogeśvarānuvṛttyā vā hanyād aśubhadānchanaiḥ || 40 ||

Adhyaya:    28

Shloka :    40

केचिद् देहमिमं धीराः सुकल्पं वयसि स्थिरम् । विधाय विविधोपायैः अथ युञ्जन्ति सिद्धये ॥ ४१ ॥
kecid dehamimaṃ dhīrāḥ sukalpaṃ vayasi sthiram | vidhāya vividhopāyaiḥ atha yuñjanti siddhaye || 41 ||

Adhyaya:    28

Shloka :    41

न हि तत् कुशलादृत्यं तदायासो ह्यपार्थकः । अन्तवत्त्वात् शरीरस्य फलस्येव वनस्पतेः ॥ ४२ ॥
na hi tat kuśalādṛtyaṃ tadāyāso hyapārthakaḥ | antavattvāt śarīrasya phalasyeva vanaspateḥ || 42 ||

Adhyaya:    28

Shloka :    42

योगं निषेवतो नित्यं कायश्चेत् कल्पतामियात् । तत् श्रद्दध्यान्न मतिमान् योगमुत्सृज्य मत्परः ॥ ४३ ॥
yogaṃ niṣevato nityaṃ kāyaścet kalpatāmiyāt | tat śraddadhyānna matimān yogamutsṛjya matparaḥ || 43 ||

Adhyaya:    28

Shloka :    43

योगचर्यामिमां योगी विचरन् मदपाश्रयः । नान्तरायैर्विहन्येत निःस्पृहः स्वसुखानुभूः ॥ ४४ ॥
yogacaryāmimāṃ yogī vicaran madapāśrayaḥ | nāntarāyairvihanyeta niḥspṛhaḥ svasukhānubhūḥ || 44 ||

Adhyaya:    28

Shloka :    44

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां एकादशस्कन्धे अष्टाविंशोऽध्यायः ॥ २८ ॥
iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ ekādaśaskandhe aṣṭāviṃśo'dhyāyaḥ || 28 ||

Adhyaya:    28

Shloka :    45

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu ||

Adhyaya:    28

Shloka :    46

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In