तं त्वाखिलात्मदयितेश्वरमाश्रितानां सर्वार्थदं स्वकृतविद् विसृजेत को नु । को वा भजेत् किमपि विस्मृतयेऽनु भूत्यै किं वा भवेन्न तव पादरजोजुषां नः ॥ ५ ॥
PADACHEDA
तम् त्वा अखिल-आत्म-दयित-ईश्वरम् आश्रितानाम् सर्व-अर्थ-दम् स्व-कृत-विद् विसृजेत कः नु । कः वा भजेत् किम् अपि विस्मृतये अनु भूत्यै किम् वा भवेत् न तव पाद-रजः-जुषाम् नः ॥ ५ ॥
TRANSLITERATION
tam tvā akhila-ātma-dayita-īśvaram āśritānām sarva-artha-dam sva-kṛta-vid visṛjeta kaḥ nu . kaḥ vā bhajet kim api vismṛtaye anu bhūtyai kim vā bhavet na tava pāda-rajaḥ-juṣām naḥ .. 5 ..