Bhagavata Purana

Adhyaya - 29

Bhakti Yoga Recapitu;ated: Departure of Uddhava to Badarikashrama

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीउद्धव उवाच - ( अनुष्टुप् )
सुदुश्चरां इमां मन्ये योगचर्यामनात्मनः । यथाञ्जसा पुमान् सिद्ध्येत् तन्मे ब्रूह्यञ्जसाच्युत ॥ १ ॥
suduścarāṃ imāṃ manye yogacaryāmanātmanaḥ | yathāñjasā pumān siddhyet tanme brūhyañjasācyuta || 1 ||

Adhyaya:    29

Shloka :    1

प्रायशः पुण्डरीकाक्ष युञ्जन्तो योगिनो मनः । विषीदन्त्यसमाधानान् मनोनिग्रहकर्शिताः ॥ २ ॥
prāyaśaḥ puṇḍarīkākṣa yuñjanto yogino manaḥ | viṣīdantyasamādhānān manonigrahakarśitāḥ || 2 ||

Adhyaya:    29

Shloka :    2

( मिश्र - १२ अक्षरी )
अथात आनन्ददुघं पदाम्बुजं हंसाः श्रयेरन्नरविन्दलोचन । सुखं नु विश्वेश्वर योगकर्मभि स्त्वन्माययामी विहता न मानिनः ॥ ३ ॥
athāta ānandadughaṃ padāmbujaṃ haṃsāḥ śrayerannaravindalocana | sukhaṃ nu viśveśvara yogakarmabhi stvanmāyayāmī vihatā na māninaḥ || 3 ||

Adhyaya:    29

Shloka :    3

( वसंततिलका )
किं चित्रमच्युत तवैतदशेषबन्धो दासेष्वनन्यशरणेषु यदात्मसात्त्वम् । योऽरोचयत् सह मृगैः स्वयमीश्वराणां श्रीमत्किरीटतटपीडितपादपीठः ॥ ४ ॥
kiṃ citramacyuta tavaitadaśeṣabandho dāseṣvananyaśaraṇeṣu yadātmasāttvam | yo'rocayat saha mṛgaiḥ svayamīśvarāṇāṃ śrīmatkirīṭataṭapīḍitapādapīṭhaḥ || 4 ||

Adhyaya:    29

Shloka :    4

तं त्वाखिलात्मदयितेश्वरमाश्रितानां सर्वार्थदं स्वकृतविद् विसृजेत को नु । को वा भजेत् किमपि विस्मृतयेऽनु भूत्यै किं वा भवेन्न तव पादरजोजुषां नः ॥ ५ ॥
taṃ tvākhilātmadayiteśvaramāśritānāṃ sarvārthadaṃ svakṛtavid visṛjeta ko nu | ko vā bhajet kimapi vismṛtaye'nu bhūtyai kiṃ vā bhavenna tava pādarajojuṣāṃ naḥ || 5 ||

Adhyaya:    29

Shloka :    5

नैवोपयन्त्यपचितिं कवयस्तवेश ब्रह्मायुषापि कृतमृद्धमुदः स्मरन्तः । योऽन्तर्बहिस्तनुभृतां अशुभं विधुन्वन् आचार्यचैत्त्यवपुषा स्वगतिं व्यनक्ति ॥ ६ ॥
naivopayantyapacitiṃ kavayastaveśa brahmāyuṣāpi kṛtamṛddhamudaḥ smarantaḥ | yo'ntarbahistanubhṛtāṃ aśubhaṃ vidhunvan ācāryacaittyavapuṣā svagatiṃ vyanakti || 6 ||

Adhyaya:    29

Shloka :    6

श्रीशुक उवाच - ( मिश्र - १२ अक्षरी )
इत्युद्धवेनात्यनुरक्तचेतसा पृष्टो जगत्क्रीडनकः स्वशक्तिभिः । गृहीतमूर्तित्रय ईश्वरेश्वरो जगाद सप्रेममनोहरस्मितः ॥ ७ ॥
ityuddhavenātyanuraktacetasā pṛṣṭo jagatkrīḍanakaḥ svaśaktibhiḥ | gṛhītamūrtitraya īśvareśvaro jagāda sapremamanoharasmitaḥ || 7 ||

Adhyaya:    29

Shloka :    7

श्रीभगवानुवाच - ( अनुष्टुप् )
हन्त ते कथयिष्यामि मम धर्मान् सुमङ्गलान् । याञ्छ्रद्धयाऽऽचरन् मर्त्यो मृत्युं जयति दुर्जयम् ॥ ८ ॥
hanta te kathayiṣyāmi mama dharmān sumaṅgalān | yāñchraddhayā''caran martyo mṛtyuṃ jayati durjayam || 8 ||

Adhyaya:    29

Shloka :    8

कुर्यात् सर्वाणि कर्माणि मदर्थं शनकैः स्मरन् । मय्यर्पितमनश्चित्तो मद्धर्मात्ममनोरतिः ॥ ९ ॥
kuryāt sarvāṇi karmāṇi madarthaṃ śanakaiḥ smaran | mayyarpitamanaścitto maddharmātmamanoratiḥ || 9 ||

Adhyaya:    29

Shloka :    9

देशान् पुण्यान् आश्रयेत मद्‍भक्तैः साधुभिः श्रितान् । देवासुरमनुष्येषु मद्‍भक्ताचरितानि च ॥ १० ॥
deśān puṇyān āśrayeta mad‍bhaktaiḥ sādhubhiḥ śritān | devāsuramanuṣyeṣu mad‍bhaktācaritāni ca || 10 ||

Adhyaya:    29

Shloka :    10

पृथक् सत्रेण वा मह्यं पर्वयात्रामहोत्सवान् । कारयेद् ‍गीत नृत्याद्यैः महाराजविभूतिभिः ॥ ११ ॥
pṛthak satreṇa vā mahyaṃ parvayātrāmahotsavān | kārayed ‍gīta nṛtyādyaiḥ mahārājavibhūtibhiḥ || 11 ||

Adhyaya:    29

Shloka :    11

मामेव सर्वभूतेषु बहिरन्तरपावृतम् । ईक्षेतात्मनि चात्मानं यथा खममलाशयः ॥ १२ ॥
māmeva sarvabhūteṣu bahirantarapāvṛtam | īkṣetātmani cātmānaṃ yathā khamamalāśayaḥ || 12 ||

Adhyaya:    29

Shloka :    12

इति सर्वाणि भूतानि मद्‍भावेन महाद्युते । सभाजयन् मन्यमानो ज्ञानं केवलमाश्रितः ॥ १३ ॥
iti sarvāṇi bhūtāni mad‍bhāvena mahādyute | sabhājayan manyamāno jñānaṃ kevalamāśritaḥ || 13 ||

Adhyaya:    29

Shloka :    13

ब्राह्मणे पुल्कसे स्तेने ब्रह्मण्येऽर्के स्फुलिङ्गके । अक्रूरे क्रूरके चैव समदृक् पण्डितो मतः ॥ १४ ॥
brāhmaṇe pulkase stene brahmaṇye'rke sphuliṅgake | akrūre krūrake caiva samadṛk paṇḍito mataḥ || 14 ||

Adhyaya:    29

Shloka :    14

नरेष्वभीक्ष्णं मद्‍भावं पुंसो भावयतोऽचिरात् । स्पर्धासूयातिरस्काराः साहङ्कारा वियन्ति हि ॥ १५ ॥
nareṣvabhīkṣṇaṃ mad‍bhāvaṃ puṃso bhāvayato'cirāt | spardhāsūyātiraskārāḥ sāhaṅkārā viyanti hi || 15 ||

Adhyaya:    29

Shloka :    15

विसृज्य स्मयमानान् स्वान् दृशं व्रीडां च दैहिकीम् । प्रणमेद् दण्डवद् भूमौ अश्वचाण्डालगोखरम् ॥ १६ ॥
visṛjya smayamānān svān dṛśaṃ vrīḍāṃ ca daihikīm | praṇamed daṇḍavad bhūmau aśvacāṇḍālagokharam || 16 ||

Adhyaya:    29

Shloka :    16

यावर् सर्वेषु भूतेषु मद्‍भावो नोपजायते । तावदेवमुपासीत वाङ्‌मनःकायवृत्तिभिः ॥ १७ ॥
yāvar sarveṣu bhūteṣu mad‍bhāvo nopajāyate | tāvadevamupāsīta vāṅ‌manaḥkāyavṛttibhiḥ || 17 ||

Adhyaya:    29

Shloka :    17

सर्वं ब्रह्मात्मकं तस्य विद्ययाऽऽत्ममनीषया । परिपश्यन् उपरमेत् सर्वतो मुक्तसंशयः ॥ १८ ॥
sarvaṃ brahmātmakaṃ tasya vidyayā''tmamanīṣayā | paripaśyan uparamet sarvato muktasaṃśayaḥ || 18 ||

Adhyaya:    29

Shloka :    18

अयं हि सर्वकल्पानां सध्रीचीनो मतो मम । मद्‍भावः सर्वभूतेषु मनोवाक्कायवृत्तिभिः ॥ १९ ॥
ayaṃ hi sarvakalpānāṃ sadhrīcīno mato mama | mad‍bhāvaḥ sarvabhūteṣu manovākkāyavṛttibhiḥ || 19 ||

Adhyaya:    29

Shloka :    19

न ह्यङ्गोपक्रमे ध्वंसो मद्धर्मस्योद्धवाण्वपि । मया व्यवसितः सम्यङ् निर्गुणत्वादनाशिषः ॥ २० ॥
na hyaṅgopakrame dhvaṃso maddharmasyoddhavāṇvapi | mayā vyavasitaḥ samyaṅ nirguṇatvādanāśiṣaḥ || 20 ||

Adhyaya:    29

Shloka :    20

यो यो मयि परे धर्मः कल्प्यते निष्फलाय चेत् । तदायासो निरर्थः स्याद् ‍भयादेरिव सत्तम ॥ २१ ॥
yo yo mayi pare dharmaḥ kalpyate niṣphalāya cet | tadāyāso nirarthaḥ syād ‍bhayāderiva sattama || 21 ||

Adhyaya:    29

Shloka :    21

एषा बुद्धिमतां बुद्धिः मनीषा च मनीषिणाम् । यत्सत्यमनृतेनेह मर्त्येनाप्नोति मामृतम् ॥ २२ ॥
eṣā buddhimatāṃ buddhiḥ manīṣā ca manīṣiṇām | yatsatyamanṛteneha martyenāpnoti māmṛtam || 22 ||

Adhyaya:    29

Shloka :    22

एष तेऽभिहितः कृत्स्नो ब्रह्मवादस्य सङ्ग्रहः । समासव्यासविधिना देवानामपि दुर्गमः ॥ २३ ॥
eṣa te'bhihitaḥ kṛtsno brahmavādasya saṅgrahaḥ | samāsavyāsavidhinā devānāmapi durgamaḥ || 23 ||

Adhyaya:    29

Shloka :    23

अभीक्ष्णशस्ते गदितं ज्ञानं विस्पष्टयुक्तिमत् । एतद् विज्ञाय मुच्येत पुरुषो नष्टसंशयः ॥ २४ ॥
abhīkṣṇaśaste gaditaṃ jñānaṃ vispaṣṭayuktimat | etad vijñāya mucyeta puruṣo naṣṭasaṃśayaḥ || 24 ||

Adhyaya:    29

Shloka :    24

सुविविक्तं तव प्रश्नं मयैतदपि धारयेत् । सनातनं ब्रह्मगुह्यं परं ब्रह्माधिगच्छति ॥ २५ ॥
suviviktaṃ tava praśnaṃ mayaitadapi dhārayet | sanātanaṃ brahmaguhyaṃ paraṃ brahmādhigacchati || 25 ||

Adhyaya:    29

Shloka :    25

य एतन्मम भक्तेषु सम्प्रदद्यात् सुपुष्कलम् । तस्याहं ब्रह्मदायस्य ददाम्यात्मानमात्मना ॥ २६ ॥
ya etanmama bhakteṣu sampradadyāt supuṣkalam | tasyāhaṃ brahmadāyasya dadāmyātmānamātmanā || 26 ||

Adhyaya:    29

Shloka :    26

य एतत् समधीयीत पवित्रं परमं शुचि । स पूयेताहरहर्मां ज्ञानदीपेन दर्शयन् ॥ २७ ॥
ya etat samadhīyīta pavitraṃ paramaṃ śuci | sa pūyetāharaharmāṃ jñānadīpena darśayan || 27 ||

Adhyaya:    29

Shloka :    27

य एतत् श्ररद्धया नित्यं अव्यग्रः श्रृणुयान्नरः । मयि भक्तिं परां कुर्वन् कर्मभिर्न स बध्यते ॥ २८ ॥
ya etat śraraddhayā nityaṃ avyagraḥ śrṛṇuyānnaraḥ | mayi bhaktiṃ parāṃ kurvan karmabhirna sa badhyate || 28 ||

Adhyaya:    29

Shloka :    28

अप्युद्धव त्वया ब्रह्म सखे समवधारितम् । अपि ते विगतो मोहः शोकश्चासौ मनोभवः ॥ २९ ॥
apyuddhava tvayā brahma sakhe samavadhāritam | api te vigato mohaḥ śokaścāsau manobhavaḥ || 29 ||

Adhyaya:    29

Shloka :    29

नैतत्त्वया दाम्भिकाय नास्तिकाय शठाय च । अशुश्रूषोरभक्ताय दुर्विनीताय दीयताम् ॥ ३० ॥
naitattvayā dāmbhikāya nāstikāya śaṭhāya ca | aśuśrūṣorabhaktāya durvinītāya dīyatām || 30 ||

Adhyaya:    29

Shloka :    30

एतैर्दोषैर्विहीनाय ब्रह्मण्याय प्रियाय च । साधवे शुचये ब्रूयाद् ‍भक्तिः स्यात् शूद्रयोषिताम् ॥ ३१ ॥
etairdoṣairvihīnāya brahmaṇyāya priyāya ca | sādhave śucaye brūyād ‍bhaktiḥ syāt śūdrayoṣitām || 31 ||

Adhyaya:    29

Shloka :    31

नैतद् विज्ञाय जिज्ञासोः ज्ञातव्यं अवशिष्यते । पीत्वा पीयूषममृतं पातव्यं नावशिष्यते ॥ ३२ ॥
naitad vijñāya jijñāsoḥ jñātavyaṃ avaśiṣyate | pītvā pīyūṣamamṛtaṃ pātavyaṃ nāvaśiṣyate || 32 ||

Adhyaya:    29

Shloka :    32

ज्ञाने कर्मणि योगे च वार्तायां दण्डधारणे । यावानर्थो नृणां तात तावांस्तेऽहं चतुर्विधः ॥ ३३ ॥
jñāne karmaṇi yoge ca vārtāyāṃ daṇḍadhāraṇe | yāvānartho nṛṇāṃ tāta tāvāṃste'haṃ caturvidhaḥ || 33 ||

Adhyaya:    29

Shloka :    33

( मिश्र )
मर्त्यो यदा त्यक्तसमस्तकर्मा निवेदितात्मा विचिकीर्षितो मे । तदामृतत्वं प्रतिपद्यमानो मयाऽऽत्मभूयाय च कल्पते वै ॥ ३४ ॥
martyo yadā tyaktasamastakarmā niveditātmā vicikīrṣito me | tadāmṛtatvaṃ pratipadyamāno mayā''tmabhūyāya ca kalpate vai || 34 ||

Adhyaya:    29

Shloka :    34

श्रीशुक उवाच -
स एवमादर्शितयोगमार्गः तदोत्तमःश्लोकवचो निशम्य । बद्धाञ्जलिः प्रीत्युपरुद्धकण्ठो न किञ्चिदूचेऽश्रुपरिप्लुताक्षः ॥ ३५ ॥
sa evamādarśitayogamārgaḥ tadottamaḥślokavaco niśamya | baddhāñjaliḥ prītyuparuddhakaṇṭho na kiñcidūce'śrupariplutākṣaḥ || 35 ||

Adhyaya:    29

Shloka :    35

विष्टभ्य चित्तं प्रणयावघूर्णं धैर्येण राजन्बहुमन्यमानः । कृताञ्जलिः प्राह यदुप्रवीरं शीर्ष्णा स्पृशंस्तच्चरणारविन्दम् ॥ ३६ ॥
viṣṭabhya cittaṃ praṇayāvaghūrṇaṃ dhairyeṇa rājanbahumanyamānaḥ | kṛtāñjaliḥ prāha yadupravīraṃ śīrṣṇā spṛśaṃstaccaraṇāravindam || 36 ||

Adhyaya:    29

Shloka :    36

श्रीउद्धव उवाच -
विद्रावितो मोहमहान्धकारो य आश्रितो मे तव सन्निधानात् । विभावसोः किं नु समीपगस्य शीतं तमो भीः प्रभवन्त्यजाद्य ॥ ३७ ॥
vidrāvito mohamahāndhakāro ya āśrito me tava sannidhānāt | vibhāvasoḥ kiṃ nu samīpagasya śītaṃ tamo bhīḥ prabhavantyajādya || 37 ||

Adhyaya:    29

Shloka :    37

प्रत्यर्पितो मे भवतानुकम्पिना भृत्याय विज्ञानमयः प्रदीपः । हित्वा कृतज्ञस्तव पादमूलं कोऽन्यत् समीयाच्छरणं त्वदीयम् ॥ ३८ ॥
pratyarpito me bhavatānukampinā bhṛtyāya vijñānamayaḥ pradīpaḥ | hitvā kṛtajñastava pādamūlaṃ ko'nyat samīyāccharaṇaṃ tvadīyam || 38 ||

Adhyaya:    29

Shloka :    38

वृक्णश्च मे सुदृढः स्नेहपाशो दाशार्हवृष्ण्यन्धकसात्वतेषु । प्रसारितः सृष्टिविवृद्धये त्वया स्वमायया ह्यात्मसुबोधहेतिना ॥ ३९ ॥
vṛkṇaśca me sudṛḍhaḥ snehapāśo dāśārhavṛṣṇyandhakasātvateṣu | prasāritaḥ sṛṣṭivivṛddhaye tvayā svamāyayā hyātmasubodhahetinā || 39 ||

Adhyaya:    29

Shloka :    39

( अनुष्टुप् )
नमोऽस्तु ते महायोगिन् प्रपन्नमनुशाधि माम् । यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी ॥ ४० ॥
namo'stu te mahāyogin prapannamanuśādhi mām | yathā tvaccaraṇāmbhoje ratiḥ syādanapāyinī || 40 ||

Adhyaya:    29

Shloka :    40

श्रीभगवानुवाच -
गच्छोद्धव मयाऽऽदिष्टो बदर्याख्यं ममाश्रमम् । तत्र मत्पादतीर्थोदे स्नानोपस्पर्शनैः शुचिः ॥ ४१ ॥
gacchoddhava mayā''diṣṭo badaryākhyaṃ mamāśramam | tatra matpādatīrthode snānopasparśanaiḥ śuciḥ || 41 ||

Adhyaya:    29

Shloka :    41

ईक्षयालकनन्दाया विधूताशेषकल्मषः । वसानो वल्कलान्यङ्ग वन्यभुक्सुखनिःस्पृहः ॥ ४२ ॥
īkṣayālakanandāyā vidhūtāśeṣakalmaṣaḥ | vasāno valkalānyaṅga vanyabhuksukhaniḥspṛhaḥ || 42 ||

Adhyaya:    29

Shloka :    42

तितिक्षुः द्वन्द्वमात्राणां सुशीलः संयतेन्द्रियः । शान्तः समाहितधिया ज्ञानविज्ञानसंयुतः ॥ ४३ ॥
titikṣuḥ dvandvamātrāṇāṃ suśīlaḥ saṃyatendriyaḥ | śāntaḥ samāhitadhiyā jñānavijñānasaṃyutaḥ || 43 ||

Adhyaya:    29

Shloka :    43

मत्तोऽनुशिक्षितं यत्ते विविक्तमनुभावयन् । मय्यावेशितवाक्‌चित्तो मद्धर्मनिरतो भव । अतिव्रज्य गतीस्तिस्रो मामेष्यसि ततः परम् ॥ ४४ ॥
matto'nuśikṣitaṃ yatte viviktamanubhāvayan | mayyāveśitavāk‌citto maddharmanirato bhava | ativrajya gatīstisro māmeṣyasi tataḥ param || 44 ||

Adhyaya:    29

Shloka :    44

श्रीशुक उवाच - ( मिश्र )
स एवमुक्तो हरिमेधसोद्धवः प्रदक्षिणं तं परिसृत्य पादयोः । शिरो निधायाश्रुकलाभिरार्द्रधीः न्यषिञ्चदद्वन्द्वपरोऽप्यपक्रमे ॥ ४५ ॥
sa evamukto harimedhasoddhavaḥ pradakṣiṇaṃ taṃ parisṛtya pādayoḥ | śiro nidhāyāśrukalābhirārdradhīḥ nyaṣiñcadadvandvaparo'pyapakrame || 45 ||

Adhyaya:    29

Shloka :    45

सुदुस्त्यजस्नेहवियोगकातरो न शक्नुवंस्तं परिहातुमातुरः । कृच्छ्रं ययौ मूर्धनि भर्तृपादुके बिभ्रन् नमस्कृत्य ययौ पुनः पुनः ॥ ४६ ॥
sudustyajasnehaviyogakātaro na śaknuvaṃstaṃ parihātumāturaḥ | kṛcchraṃ yayau mūrdhani bhartṛpāduke bibhran namaskṛtya yayau punaḥ punaḥ || 46 ||

Adhyaya:    29

Shloka :    46

ततस्तमन्तर्हुदि सन्निवेश्य गतो महाभागवतो विशालाम् । यथोपदिष्टां जगदेकबन्धुना तपः समास्थाय हरेरगाद् ‍गतिम् ॥ ४७ ॥
tatastamantarhudi sanniveśya gato mahābhāgavato viśālām | yathopadiṣṭāṃ jagadekabandhunā tapaḥ samāsthāya hareragād ‍gatim || 47 ||

Adhyaya:    29

Shloka :    47

य एतद् आनन्दसमुद्रसम्भृतं ज्ञानामृतं भागवताय भाषितम् । कृष्णेन योगेश्वरसेविताङ्‌घ्रिणा सच्छ्रद्धयाऽऽसेव्य जगद्विमुच्यते ॥ ४८ ॥
ya etad ānandasamudrasambhṛtaṃ jñānāmṛtaṃ bhāgavatāya bhāṣitam | kṛṣṇena yogeśvarasevitāṅ‌ghriṇā sacchraddhayā''sevya jagadvimucyate || 48 ||

Adhyaya:    29

Shloka :    48

( मालिनी )
भवभयमपहन्तुं ज्ञानविज्ञानसारं निगमकृद् उपजह्रे भृङ्गवद् वेदसारम् । अमृतमुदधितश्चा पाययद् भृत्यवर्गान् पुरुषं ऋषभमाद्यं कृष्णसंज्ञं नतोऽस्मि ॥ ४९ ॥
bhavabhayamapahantuṃ jñānavijñānasāraṃ nigamakṛd upajahre bhṛṅgavad vedasāram | amṛtamudadhitaścā pāyayad bhṛtyavargān puruṣaṃ ṛṣabhamādyaṃ kṛṣṇasaṃjñaṃ nato'smi || 49 ||

Adhyaya:    29

Shloka :    49

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां एकादशस्कन्धे एकोत्रिंशोऽध्यायः ॥ २९ ॥
iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ ekādaśaskandhe ekotriṃśo'dhyāyaḥ || 29 ||

Adhyaya:    29

Shloka :    50

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu ||

Adhyaya:    29

Shloka :    51

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In