| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीउद्धव उवाच - ( अनुष्टुप् )
सुदुश्चरां इमां मन्ये योगचर्यामनात्मनः । यथाञ्जसा पुमान् सिद्ध्येत् तन्मे ब्रूह्यञ्जसाच्युत ॥ १ ॥
suduścarāṃ imāṃ manye yogacaryāmanātmanaḥ . yathāñjasā pumān siddhyet tanme brūhyañjasācyuta .. 1 ..
प्रायशः पुण्डरीकाक्ष युञ्जन्तो योगिनो मनः । विषीदन्त्यसमाधानान् मनोनिग्रहकर्शिताः ॥ २ ॥
prāyaśaḥ puṇḍarīkākṣa yuñjanto yogino manaḥ . viṣīdantyasamādhānān manonigrahakarśitāḥ .. 2 ..
( मिश्र - १२ अक्षरी )
अथात आनन्ददुघं पदाम्बुजं हंसाः श्रयेरन्नरविन्दलोचन । सुखं नु विश्वेश्वर योगकर्मभि स्त्वन्माययामी विहता न मानिनः ॥ ३ ॥
athāta ānandadughaṃ padāmbujaṃ haṃsāḥ śrayerannaravindalocana . sukhaṃ nu viśveśvara yogakarmabhi stvanmāyayāmī vihatā na māninaḥ .. 3 ..
( वसंततिलका )
किं चित्रमच्युत तवैतदशेषबन्धो दासेष्वनन्यशरणेषु यदात्मसात्त्वम् । योऽरोचयत् सह मृगैः स्वयमीश्वराणां श्रीमत्किरीटतटपीडितपादपीठः ॥ ४ ॥
kiṃ citramacyuta tavaitadaśeṣabandho dāseṣvananyaśaraṇeṣu yadātmasāttvam . yo'rocayat saha mṛgaiḥ svayamīśvarāṇāṃ śrīmatkirīṭataṭapīḍitapādapīṭhaḥ .. 4 ..
तं त्वाखिलात्मदयितेश्वरमाश्रितानां सर्वार्थदं स्वकृतविद् विसृजेत को नु । को वा भजेत् किमपि विस्मृतयेऽनु भूत्यै किं वा भवेन्न तव पादरजोजुषां नः ॥ ५ ॥
taṃ tvākhilātmadayiteśvaramāśritānāṃ sarvārthadaṃ svakṛtavid visṛjeta ko nu . ko vā bhajet kimapi vismṛtaye'nu bhūtyai kiṃ vā bhavenna tava pādarajojuṣāṃ naḥ .. 5 ..
नैवोपयन्त्यपचितिं कवयस्तवेश ब्रह्मायुषापि कृतमृद्धमुदः स्मरन्तः । योऽन्तर्बहिस्तनुभृतां अशुभं विधुन्वन् आचार्यचैत्त्यवपुषा स्वगतिं व्यनक्ति ॥ ६ ॥
naivopayantyapacitiṃ kavayastaveśa brahmāyuṣāpi kṛtamṛddhamudaḥ smarantaḥ . yo'ntarbahistanubhṛtāṃ aśubhaṃ vidhunvan ācāryacaittyavapuṣā svagatiṃ vyanakti .. 6 ..
श्रीशुक उवाच - ( मिश्र - १२ अक्षरी )
इत्युद्धवेनात्यनुरक्तचेतसा पृष्टो जगत्क्रीडनकः स्वशक्तिभिः । गृहीतमूर्तित्रय ईश्वरेश्वरो जगाद सप्रेममनोहरस्मितः ॥ ७ ॥
ityuddhavenātyanuraktacetasā pṛṣṭo jagatkrīḍanakaḥ svaśaktibhiḥ . gṛhītamūrtitraya īśvareśvaro jagāda sapremamanoharasmitaḥ .. 7 ..
श्रीभगवानुवाच - ( अनुष्टुप् )
हन्त ते कथयिष्यामि मम धर्मान् सुमङ्गलान् । याञ्छ्रद्धयाऽऽचरन् मर्त्यो मृत्युं जयति दुर्जयम् ॥ ८ ॥
hanta te kathayiṣyāmi mama dharmān sumaṅgalān . yāñchraddhayā''caran martyo mṛtyuṃ jayati durjayam .. 8 ..
कुर्यात् सर्वाणि कर्माणि मदर्थं शनकैः स्मरन् । मय्यर्पितमनश्चित्तो मद्धर्मात्ममनोरतिः ॥ ९ ॥
kuryāt sarvāṇi karmāṇi madarthaṃ śanakaiḥ smaran . mayyarpitamanaścitto maddharmātmamanoratiḥ .. 9 ..
देशान् पुण्यान् आश्रयेत मद्भक्तैः साधुभिः श्रितान् । देवासुरमनुष्येषु मद्भक्ताचरितानि च ॥ १० ॥
deśān puṇyān āśrayeta madbhaktaiḥ sādhubhiḥ śritān . devāsuramanuṣyeṣu madbhaktācaritāni ca .. 10 ..
पृथक् सत्रेण वा मह्यं पर्वयात्रामहोत्सवान् । कारयेद् गीत नृत्याद्यैः महाराजविभूतिभिः ॥ ११ ॥
pṛthak satreṇa vā mahyaṃ parvayātrāmahotsavān . kārayed gīta nṛtyādyaiḥ mahārājavibhūtibhiḥ .. 11 ..
मामेव सर्वभूतेषु बहिरन्तरपावृतम् । ईक्षेतात्मनि चात्मानं यथा खममलाशयः ॥ १२ ॥
māmeva sarvabhūteṣu bahirantarapāvṛtam . īkṣetātmani cātmānaṃ yathā khamamalāśayaḥ .. 12 ..
इति सर्वाणि भूतानि मद्भावेन महाद्युते । सभाजयन् मन्यमानो ज्ञानं केवलमाश्रितः ॥ १३ ॥
iti sarvāṇi bhūtāni madbhāvena mahādyute . sabhājayan manyamāno jñānaṃ kevalamāśritaḥ .. 13 ..
ब्राह्मणे पुल्कसे स्तेने ब्रह्मण्येऽर्के स्फुलिङ्गके । अक्रूरे क्रूरके चैव समदृक् पण्डितो मतः ॥ १४ ॥
brāhmaṇe pulkase stene brahmaṇye'rke sphuliṅgake . akrūre krūrake caiva samadṛk paṇḍito mataḥ .. 14 ..
नरेष्वभीक्ष्णं मद्भावं पुंसो भावयतोऽचिरात् । स्पर्धासूयातिरस्काराः साहङ्कारा वियन्ति हि ॥ १५ ॥
nareṣvabhīkṣṇaṃ madbhāvaṃ puṃso bhāvayato'cirāt . spardhāsūyātiraskārāḥ sāhaṅkārā viyanti hi .. 15 ..
विसृज्य स्मयमानान् स्वान् दृशं व्रीडां च दैहिकीम् । प्रणमेद् दण्डवद् भूमौ अश्वचाण्डालगोखरम् ॥ १६ ॥
visṛjya smayamānān svān dṛśaṃ vrīḍāṃ ca daihikīm . praṇamed daṇḍavad bhūmau aśvacāṇḍālagokharam .. 16 ..
यावर् सर्वेषु भूतेषु मद्भावो नोपजायते । तावदेवमुपासीत वाङ्मनःकायवृत्तिभिः ॥ १७ ॥
yāvar sarveṣu bhūteṣu madbhāvo nopajāyate . tāvadevamupāsīta vāṅmanaḥkāyavṛttibhiḥ .. 17 ..
सर्वं ब्रह्मात्मकं तस्य विद्ययाऽऽत्ममनीषया । परिपश्यन् उपरमेत् सर्वतो मुक्तसंशयः ॥ १८ ॥
sarvaṃ brahmātmakaṃ tasya vidyayā''tmamanīṣayā . paripaśyan uparamet sarvato muktasaṃśayaḥ .. 18 ..
अयं हि सर्वकल्पानां सध्रीचीनो मतो मम । मद्भावः सर्वभूतेषु मनोवाक्कायवृत्तिभिः ॥ १९ ॥
ayaṃ hi sarvakalpānāṃ sadhrīcīno mato mama . madbhāvaḥ sarvabhūteṣu manovākkāyavṛttibhiḥ .. 19 ..
न ह्यङ्गोपक्रमे ध्वंसो मद्धर्मस्योद्धवाण्वपि । मया व्यवसितः सम्यङ् निर्गुणत्वादनाशिषः ॥ २० ॥
na hyaṅgopakrame dhvaṃso maddharmasyoddhavāṇvapi . mayā vyavasitaḥ samyaṅ nirguṇatvādanāśiṣaḥ .. 20 ..
यो यो मयि परे धर्मः कल्प्यते निष्फलाय चेत् । तदायासो निरर्थः स्याद् भयादेरिव सत्तम ॥ २१ ॥
yo yo mayi pare dharmaḥ kalpyate niṣphalāya cet . tadāyāso nirarthaḥ syād bhayāderiva sattama .. 21 ..
एषा बुद्धिमतां बुद्धिः मनीषा च मनीषिणाम् । यत्सत्यमनृतेनेह मर्त्येनाप्नोति मामृतम् ॥ २२ ॥
eṣā buddhimatāṃ buddhiḥ manīṣā ca manīṣiṇām . yatsatyamanṛteneha martyenāpnoti māmṛtam .. 22 ..
एष तेऽभिहितः कृत्स्नो ब्रह्मवादस्य सङ्ग्रहः । समासव्यासविधिना देवानामपि दुर्गमः ॥ २३ ॥
eṣa te'bhihitaḥ kṛtsno brahmavādasya saṅgrahaḥ . samāsavyāsavidhinā devānāmapi durgamaḥ .. 23 ..
अभीक्ष्णशस्ते गदितं ज्ञानं विस्पष्टयुक्तिमत् । एतद् विज्ञाय मुच्येत पुरुषो नष्टसंशयः ॥ २४ ॥
abhīkṣṇaśaste gaditaṃ jñānaṃ vispaṣṭayuktimat . etad vijñāya mucyeta puruṣo naṣṭasaṃśayaḥ .. 24 ..
सुविविक्तं तव प्रश्नं मयैतदपि धारयेत् । सनातनं ब्रह्मगुह्यं परं ब्रह्माधिगच्छति ॥ २५ ॥
suviviktaṃ tava praśnaṃ mayaitadapi dhārayet . sanātanaṃ brahmaguhyaṃ paraṃ brahmādhigacchati .. 25 ..
य एतन्मम भक्तेषु सम्प्रदद्यात् सुपुष्कलम् । तस्याहं ब्रह्मदायस्य ददाम्यात्मानमात्मना ॥ २६ ॥
ya etanmama bhakteṣu sampradadyāt supuṣkalam . tasyāhaṃ brahmadāyasya dadāmyātmānamātmanā .. 26 ..
य एतत् समधीयीत पवित्रं परमं शुचि । स पूयेताहरहर्मां ज्ञानदीपेन दर्शयन् ॥ २७ ॥
ya etat samadhīyīta pavitraṃ paramaṃ śuci . sa pūyetāharaharmāṃ jñānadīpena darśayan .. 27 ..
य एतत् श्ररद्धया नित्यं अव्यग्रः श्रृणुयान्नरः । मयि भक्तिं परां कुर्वन् कर्मभिर्न स बध्यते ॥ २८ ॥
ya etat śraraddhayā nityaṃ avyagraḥ śrṛṇuyānnaraḥ . mayi bhaktiṃ parāṃ kurvan karmabhirna sa badhyate .. 28 ..
अप्युद्धव त्वया ब्रह्म सखे समवधारितम् । अपि ते विगतो मोहः शोकश्चासौ मनोभवः ॥ २९ ॥
apyuddhava tvayā brahma sakhe samavadhāritam . api te vigato mohaḥ śokaścāsau manobhavaḥ .. 29 ..
नैतत्त्वया दाम्भिकाय नास्तिकाय शठाय च । अशुश्रूषोरभक्ताय दुर्विनीताय दीयताम् ॥ ३० ॥
naitattvayā dāmbhikāya nāstikāya śaṭhāya ca . aśuśrūṣorabhaktāya durvinītāya dīyatām .. 30 ..
एतैर्दोषैर्विहीनाय ब्रह्मण्याय प्रियाय च । साधवे शुचये ब्रूयाद् भक्तिः स्यात् शूद्रयोषिताम् ॥ ३१ ॥
etairdoṣairvihīnāya brahmaṇyāya priyāya ca . sādhave śucaye brūyād bhaktiḥ syāt śūdrayoṣitām .. 31 ..
नैतद् विज्ञाय जिज्ञासोः ज्ञातव्यं अवशिष्यते । पीत्वा पीयूषममृतं पातव्यं नावशिष्यते ॥ ३२ ॥
naitad vijñāya jijñāsoḥ jñātavyaṃ avaśiṣyate . pītvā pīyūṣamamṛtaṃ pātavyaṃ nāvaśiṣyate .. 32 ..
ज्ञाने कर्मणि योगे च वार्तायां दण्डधारणे । यावानर्थो नृणां तात तावांस्तेऽहं चतुर्विधः ॥ ३३ ॥
jñāne karmaṇi yoge ca vārtāyāṃ daṇḍadhāraṇe . yāvānartho nṛṇāṃ tāta tāvāṃste'haṃ caturvidhaḥ .. 33 ..
( मिश्र )
मर्त्यो यदा त्यक्तसमस्तकर्मा निवेदितात्मा विचिकीर्षितो मे । तदामृतत्वं प्रतिपद्यमानो मयाऽऽत्मभूयाय च कल्पते वै ॥ ३४ ॥
martyo yadā tyaktasamastakarmā niveditātmā vicikīrṣito me . tadāmṛtatvaṃ pratipadyamāno mayā''tmabhūyāya ca kalpate vai .. 34 ..
श्रीशुक उवाच -
स एवमादर्शितयोगमार्गः तदोत्तमःश्लोकवचो निशम्य । बद्धाञ्जलिः प्रीत्युपरुद्धकण्ठो न किञ्चिदूचेऽश्रुपरिप्लुताक्षः ॥ ३५ ॥
sa evamādarśitayogamārgaḥ tadottamaḥślokavaco niśamya . baddhāñjaliḥ prītyuparuddhakaṇṭho na kiñcidūce'śrupariplutākṣaḥ .. 35 ..
विष्टभ्य चित्तं प्रणयावघूर्णं धैर्येण राजन्बहुमन्यमानः । कृताञ्जलिः प्राह यदुप्रवीरं शीर्ष्णा स्पृशंस्तच्चरणारविन्दम् ॥ ३६ ॥
viṣṭabhya cittaṃ praṇayāvaghūrṇaṃ dhairyeṇa rājanbahumanyamānaḥ . kṛtāñjaliḥ prāha yadupravīraṃ śīrṣṇā spṛśaṃstaccaraṇāravindam .. 36 ..
श्रीउद्धव उवाच -
विद्रावितो मोहमहान्धकारो य आश्रितो मे तव सन्निधानात् । विभावसोः किं नु समीपगस्य शीतं तमो भीः प्रभवन्त्यजाद्य ॥ ३७ ॥
vidrāvito mohamahāndhakāro ya āśrito me tava sannidhānāt . vibhāvasoḥ kiṃ nu samīpagasya śītaṃ tamo bhīḥ prabhavantyajādya .. 37 ..
प्रत्यर्पितो मे भवतानुकम्पिना भृत्याय विज्ञानमयः प्रदीपः । हित्वा कृतज्ञस्तव पादमूलं कोऽन्यत् समीयाच्छरणं त्वदीयम् ॥ ३८ ॥
pratyarpito me bhavatānukampinā bhṛtyāya vijñānamayaḥ pradīpaḥ . hitvā kṛtajñastava pādamūlaṃ ko'nyat samīyāccharaṇaṃ tvadīyam .. 38 ..
वृक्णश्च मे सुदृढः स्नेहपाशो दाशार्हवृष्ण्यन्धकसात्वतेषु । प्रसारितः सृष्टिविवृद्धये त्वया स्वमायया ह्यात्मसुबोधहेतिना ॥ ३९ ॥
vṛkṇaśca me sudṛḍhaḥ snehapāśo dāśārhavṛṣṇyandhakasātvateṣu . prasāritaḥ sṛṣṭivivṛddhaye tvayā svamāyayā hyātmasubodhahetinā .. 39 ..
( अनुष्टुप् )
नमोऽस्तु ते महायोगिन् प्रपन्नमनुशाधि माम् । यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी ॥ ४० ॥
namo'stu te mahāyogin prapannamanuśādhi mām . yathā tvaccaraṇāmbhoje ratiḥ syādanapāyinī .. 40 ..
श्रीभगवानुवाच -
गच्छोद्धव मयाऽऽदिष्टो बदर्याख्यं ममाश्रमम् । तत्र मत्पादतीर्थोदे स्नानोपस्पर्शनैः शुचिः ॥ ४१ ॥
gacchoddhava mayā''diṣṭo badaryākhyaṃ mamāśramam . tatra matpādatīrthode snānopasparśanaiḥ śuciḥ .. 41 ..
ईक्षयालकनन्दाया विधूताशेषकल्मषः । वसानो वल्कलान्यङ्ग वन्यभुक्सुखनिःस्पृहः ॥ ४२ ॥
īkṣayālakanandāyā vidhūtāśeṣakalmaṣaḥ . vasāno valkalānyaṅga vanyabhuksukhaniḥspṛhaḥ .. 42 ..
तितिक्षुः द्वन्द्वमात्राणां सुशीलः संयतेन्द्रियः । शान्तः समाहितधिया ज्ञानविज्ञानसंयुतः ॥ ४३ ॥
titikṣuḥ dvandvamātrāṇāṃ suśīlaḥ saṃyatendriyaḥ . śāntaḥ samāhitadhiyā jñānavijñānasaṃyutaḥ .. 43 ..
मत्तोऽनुशिक्षितं यत्ते विविक्तमनुभावयन् । मय्यावेशितवाक्चित्तो मद्धर्मनिरतो भव । अतिव्रज्य गतीस्तिस्रो मामेष्यसि ततः परम् ॥ ४४ ॥
matto'nuśikṣitaṃ yatte viviktamanubhāvayan . mayyāveśitavākcitto maddharmanirato bhava . ativrajya gatīstisro māmeṣyasi tataḥ param .. 44 ..
श्रीशुक उवाच - ( मिश्र )
स एवमुक्तो हरिमेधसोद्धवः प्रदक्षिणं तं परिसृत्य पादयोः । शिरो निधायाश्रुकलाभिरार्द्रधीः न्यषिञ्चदद्वन्द्वपरोऽप्यपक्रमे ॥ ४५ ॥
sa evamukto harimedhasoddhavaḥ pradakṣiṇaṃ taṃ parisṛtya pādayoḥ . śiro nidhāyāśrukalābhirārdradhīḥ nyaṣiñcadadvandvaparo'pyapakrame .. 45 ..
सुदुस्त्यजस्नेहवियोगकातरो न शक्नुवंस्तं परिहातुमातुरः । कृच्छ्रं ययौ मूर्धनि भर्तृपादुके बिभ्रन् नमस्कृत्य ययौ पुनः पुनः ॥ ४६ ॥
sudustyajasnehaviyogakātaro na śaknuvaṃstaṃ parihātumāturaḥ . kṛcchraṃ yayau mūrdhani bhartṛpāduke bibhran namaskṛtya yayau punaḥ punaḥ .. 46 ..
ततस्तमन्तर्हुदि सन्निवेश्य गतो महाभागवतो विशालाम् । यथोपदिष्टां जगदेकबन्धुना तपः समास्थाय हरेरगाद् गतिम् ॥ ४७ ॥
tatastamantarhudi sanniveśya gato mahābhāgavato viśālām . yathopadiṣṭāṃ jagadekabandhunā tapaḥ samāsthāya hareragād gatim .. 47 ..
य एतद् आनन्दसमुद्रसम्भृतं ज्ञानामृतं भागवताय भाषितम् । कृष्णेन योगेश्वरसेविताङ्घ्रिणा सच्छ्रद्धयाऽऽसेव्य जगद्विमुच्यते ॥ ४८ ॥
ya etad ānandasamudrasambhṛtaṃ jñānāmṛtaṃ bhāgavatāya bhāṣitam . kṛṣṇena yogeśvarasevitāṅghriṇā sacchraddhayā''sevya jagadvimucyate .. 48 ..
( मालिनी )
भवभयमपहन्तुं ज्ञानविज्ञानसारं निगमकृद् उपजह्रे भृङ्गवद् वेदसारम् । अमृतमुदधितश्चा पाययद् भृत्यवर्गान् पुरुषं ऋषभमाद्यं कृष्णसंज्ञं नतोऽस्मि ॥ ४९ ॥
bhavabhayamapahantuṃ jñānavijñānasāraṃ nigamakṛd upajahre bhṛṅgavad vedasāram . amṛtamudadhitaścā pāyayad bhṛtyavargān puruṣaṃ ṛṣabhamādyaṃ kṛṣṇasaṃjñaṃ nato'smi .. 49 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां एकादशस्कन्धे एकोत्रिंशोऽध्यायः ॥ २९ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ ekādaśaskandhe ekotriṃśo'dhyāyaḥ .. 29 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ oṃ tatsat śrīkṛṣṇārpaṇamastu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In