sthiti-udbhava-pralaya-hetuḥ ahetuḥ asya yat svapna-jāgara-suṣuptiṣu sat bahis ca . deha-indriya-asu-hṛdayāni caranti yena sañjīvitāni tat avehi param narendra .. 35 ..
नात्मा जजान न मरिष्यति नैधतेऽसौ न क्षीयते सवनविद् व्यभिचारिणां हि । सर्वत्र शश्वदनपाय्युपलब्धिमात्रं प्राणो यथेंद्रियबलेन विकल्पितं सत् ॥ ३८ ॥
PADACHEDA
न आत्मा जजान न मरिष्यति न एधते असौ न क्षीयते सवन-विद् व्यभिचारिणाम् हि । सर्वत्र शश्वत् अनपायि उपलब्धि-मात्रम् प्राणः यथा इंद्रिय-बलेन विकल्पितम् सत् ॥ ३८ ॥
TRANSLITERATION
na ātmā jajāna na mariṣyati na edhate asau na kṣīyate savana-vid vyabhicāriṇām hi . sarvatra śaśvat anapāyi upalabdhi-mātram prāṇaḥ yathā iṃdriya-balena vikalpitam sat .. 38 ..