नात्मा जजान न मरिष्यति नैधतेऽसौ न क्षीयते सवनविद् व्यभिचारिणां हि । सर्वत्र शश्वदनपाय्युपलब्धिमात्रं प्राणो यथेंद्रियबलेन विकल्पितं सत् ॥ ३८ ॥
nātmā jajāna na mariṣyati naidhate'sau na kṣīyate savanavid vyabhicāriṇāṃ hi . sarvatra śaśvadanapāyyupalabdhimātraṃ prāṇo yatheṃdriyabalena vikalpitaṃ sat .. 38 ..
अण्डेषु पेशिषु तरुष्वविनिश्चितेषु प्राणो हि जीवमुपधावति तत्र तत्र । सन्ने यदिन्द्रियगणेऽहमि च प्रसुप्ते कूटस्थ आशयमृते तदनुस्मृतिर्नः ॥ ३९ ॥
aṇḍeṣu peśiṣu taruṣvaviniściteṣu prāṇo hi jīvamupadhāvati tatra tatra . sanne yadindriyagaṇe'hami ca prasupte kūṭastha āśayamṛte tadanusmṛtirnaḥ .. 39 ..