Bhagavata Purana

Adhyaya - 3

Discourses on the Maya, the means to transcend it, the brahman and the Path of action

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीराजोवाच - ( अनुष्टुप् )
परस्य विष्णोरीशस्य मायिनां अपि मोहिनीम् । मायां वेदितुमिच्छामो भगवन्तो ब्रुवन्तु नः ॥ १ ॥
parasya viṣṇorīśasya māyināṃ api mohinīm | māyāṃ veditumicchāmo bhagavanto bruvantu naḥ || 1 ||

Adhyaya:    3

Shloka :    1

नानुतृप्ये जुषन् युष्मद्वचो हरिकथामृतम् । संसारतापनिस्तप्तो मर्त्यः तत्तापभेषजम् ॥ २ ॥
nānutṛpye juṣan yuṣmadvaco harikathāmṛtam | saṃsāratāpanistapto martyaḥ tattāpabheṣajam || 2 ||

Adhyaya:    3

Shloka :    2

श्री अन्तरिक्ष उवाच -
एभिर्भूतानि भूतात्मा महाभूतैर्महाभुज । ससर्जोच्चावचान्याद्यः स्वमात्रात्मप्रसिद्धये ॥ ३ ॥
ebhirbhūtāni bhūtātmā mahābhūtairmahābhuja | sasarjoccāvacānyādyaḥ svamātrātmaprasiddhaye || 3 ||

Adhyaya:    3

Shloka :    3

एवं सृष्टानि भूतानि प्रविष्टः पञ्चधातुभिः । एकधा दशधाऽऽत्मानं विभजन् जुषते गुणान् ॥ ४ ॥
evaṃ sṛṣṭāni bhūtāni praviṣṭaḥ pañcadhātubhiḥ | ekadhā daśadhā''tmānaṃ vibhajan juṣate guṇān || 4 ||

Adhyaya:    3

Shloka :    4

गुणैर्गुणान् स भुञ्जान आत्मप्रद्योतितैः प्रभुः । मन्यमान इदं सृष्टं आत्मानमिह सज्जते ॥ ५ ॥
guṇairguṇān sa bhuñjāna ātmapradyotitaiḥ prabhuḥ | manyamāna idaṃ sṛṣṭaṃ ātmānamiha sajjate || 5 ||

Adhyaya:    3

Shloka :    5

कर्माणि कर्मभिः कुर्वन् सनिमित्तानि देहभृत् । तत्तत् कर्मफलं गृह्णन् भ्रमतीह सुखेतरम् ॥ ६ ॥
karmāṇi karmabhiḥ kurvan sanimittāni dehabhṛt | tattat karmaphalaṃ gṛhṇan bhramatīha sukhetaram || 6 ||

Adhyaya:    3

Shloka :    6

इत्थं कर्मगतीर्गच्छन् बह्वभद्रवहाः पुमान् । आभूतसंप्लवात्सर्गप्रलयावश्नुतेऽवशः ॥ ७ ॥
itthaṃ karmagatīrgacchan bahvabhadravahāḥ pumān | ābhūtasaṃplavātsargapralayāvaśnute'vaśaḥ || 7 ||

Adhyaya:    3

Shloka :    7

धातूपप्लव आसन्ने व्यक्तं द्रव्यगुणात्मकम् । अनादिनिधनः कालो ह्यव्यक्तायापकर्षति ॥ ८ ॥
dhātūpaplava āsanne vyaktaṃ dravyaguṇātmakam | anādinidhanaḥ kālo hyavyaktāyāpakarṣati || 8 ||

Adhyaya:    3

Shloka :    8

शतवर्षा ह्यनावृष्टिः भविष्यत्युल्बणा भुवि । तत्कालोपचितोष्णार्को लोकान् त्रीन् प्रतपिष्यति ॥ ९ ॥
śatavarṣā hyanāvṛṣṭiḥ bhaviṣyatyulbaṇā bhuvi | tatkālopacitoṣṇārko lokān trīn pratapiṣyati || 9 ||

Adhyaya:    3

Shloka :    9

पातालतलमारभ्य सङ्‌कर्षणमुखानलः । दहन् ऊर्ध्वशिखो विष्वग् वर्धते वायुनेरितः ॥ १० ॥
pātālatalamārabhya saṅ‌karṣaṇamukhānalaḥ | dahan ūrdhvaśikho viṣvag vardhate vāyuneritaḥ || 10 ||

Adhyaya:    3

Shloka :    10

सांवर्तको मेघगणो वर्षति स्म शतं समाः । धाराभिर्हस्तिहस्ताभिः लीयते सलिले विराट् ॥ ११ ॥
sāṃvartako meghagaṇo varṣati sma śataṃ samāḥ | dhārābhirhastihastābhiḥ līyate salile virāṭ || 11 ||

Adhyaya:    3

Shloka :    11

ततो विराजमुत्सृज्य वैराजः पुरुषो नृप । अव्यक्तं विशते सूक्ष्मं निरिन्धन इवानलः ॥ १२ ॥
tato virājamutsṛjya vairājaḥ puruṣo nṛpa | avyaktaṃ viśate sūkṣmaṃ nirindhana ivānalaḥ || 12 ||

Adhyaya:    3

Shloka :    12

वायुना हृतगन्धा भूः सलिलत्वाय कल्पते । सलिलं तद्‌धृतरसं ज्योतिष्ट्वायोपकल्पते ॥ १३ ॥
vāyunā hṛtagandhā bhūḥ salilatvāya kalpate | salilaṃ tad‌dhṛtarasaṃ jyotiṣṭvāyopakalpate || 13 ||

Adhyaya:    3

Shloka :    13

हृतरूपं तु तमसा वायौ ज्योतिः प्रलीयते । हृतस्पर्शोऽवकाशेन वायुर्नभसि लीयते ॥ १४ ॥
hṛtarūpaṃ tu tamasā vāyau jyotiḥ pralīyate | hṛtasparśo'vakāśena vāyurnabhasi līyate || 14 ||

Adhyaya:    3

Shloka :    14

कालात्मना हृतगुणं नभ आत्मनि लीयते । इन्द्रियाणि मनो बुद्धिः सह वैकारिकैर्नृप । प्रविशन्ति ह्यहङ्‌कारं स्वगुणैः अहमात्मनि ॥ १५ ॥
kālātmanā hṛtaguṇaṃ nabha ātmani līyate | indriyāṇi mano buddhiḥ saha vaikārikairnṛpa | praviśanti hyahaṅ‌kāraṃ svaguṇaiḥ ahamātmani || 15 ||

Adhyaya:    3

Shloka :    15

एषा माया भगवतः सर्गस्थित्यन्तकारिणी । त्रिवर्णा वर्णितास्माभिः किं भूयः श्रोतुमिच्छसि ॥ १६ ॥
eṣā māyā bhagavataḥ sargasthityantakāriṇī | trivarṇā varṇitāsmābhiḥ kiṃ bhūyaḥ śrotumicchasi || 16 ||

Adhyaya:    3

Shloka :    16

श्रीराजोवाच -
यथेताम् ऐश्वरीं मायां दुस्तरामकृतात्मभिः । तरन्त्यञ्जः स्थूलधियो महर्ष इदमुच्यताम् ॥ १७ ॥
yathetām aiśvarīṃ māyāṃ dustarāmakṛtātmabhiḥ | tarantyañjaḥ sthūladhiyo maharṣa idamucyatām || 17 ||

Adhyaya:    3

Shloka :    17

श्रीप्रबुद्ध उवाच -
कर्माण्यारभमाणानां दुःखहत्यै सुखाय च । पश्येत् पाकविपर्यासं मिथुनीचारिणां नृणाम् ॥ १८ ॥
karmāṇyārabhamāṇānāṃ duḥkhahatyai sukhāya ca | paśyet pākaviparyāsaṃ mithunīcāriṇāṃ nṛṇām || 18 ||

Adhyaya:    3

Shloka :    18

नित्यार्तिदेन वित्तेन दुर्लभेनात्ममृत्युना । गृहापत्याप्तपशुभिः का प्रीतिः साधितैश्चलैः ॥ १९ ॥
nityārtidena vittena durlabhenātmamṛtyunā | gṛhāpatyāptapaśubhiḥ kā prītiḥ sādhitaiścalaiḥ || 19 ||

Adhyaya:    3

Shloka :    19

एवं लोकं परं विद्यात् नश्वरं कर्मनिर्मितम् । सतुल्यातिशयध्वंसं यथा मण्डलवर्तिनाम् ॥ २० ॥
evaṃ lokaṃ paraṃ vidyāt naśvaraṃ karmanirmitam | satulyātiśayadhvaṃsaṃ yathā maṇḍalavartinām || 20 ||

Adhyaya:    3

Shloka :    20

तस्माद् गुरुं प्रपद्येत जिज्ञासुः श्रेय उत्तमम् । शाब्दे परे च निष्णातं ब्रह्मण्युपशमाश्रयम् ॥ २१ ॥
tasmād guruṃ prapadyeta jijñāsuḥ śreya uttamam | śābde pare ca niṣṇātaṃ brahmaṇyupaśamāśrayam || 21 ||

Adhyaya:    3

Shloka :    21

तत्र भागवतान् धर्मान् शिक्षेद् गुर्वात्मदैवतः । अमाययानुवृत्त्या यैः तुष्येदात्माऽऽत्मदो हरिः ॥ २२ ॥
tatra bhāgavatān dharmān śikṣed gurvātmadaivataḥ | amāyayānuvṛttyā yaiḥ tuṣyedātmā''tmado hariḥ || 22 ||

Adhyaya:    3

Shloka :    22

सर्वतो मनसोऽसङ्‌गमादौ सङ्गं च साधुषु । दयां मैत्रीं प्रश्रयं च भूतेष्वद्धा यथोचितम् ॥ २३ ॥
sarvato manaso'saṅ‌gamādau saṅgaṃ ca sādhuṣu | dayāṃ maitrīṃ praśrayaṃ ca bhūteṣvaddhā yathocitam || 23 ||

Adhyaya:    3

Shloka :    23

शौचं तपस्तितिक्षां च मौनं स्वाध्यायमार्जवम् । ब्रह्मचर्यमहिंसां च समत्वं द्वन्द्वसंज्ञयोः ॥ २४ ॥
śaucaṃ tapastitikṣāṃ ca maunaṃ svādhyāyamārjavam | brahmacaryamahiṃsāṃ ca samatvaṃ dvandvasaṃjñayoḥ || 24 ||

Adhyaya:    3

Shloka :    24

सर्वत्रात्मेश्वरान्वीक्षां कैवल्यमनिकेतताम् । विविक्तचीरवसनं सन्तोषं येन केनचित् ॥ २५ ॥
sarvatrātmeśvarānvīkṣāṃ kaivalyamaniketatām | viviktacīravasanaṃ santoṣaṃ yena kenacit || 25 ||

Adhyaya:    3

Shloka :    25

श्रद्धां भागवते शास्त्रेऽनिन्दामन्यत्र चापि हि । मनोवाक्कर्मदण्डं च सत्यं शमदमावपि ॥ २६ ॥
śraddhāṃ bhāgavate śāstre'nindāmanyatra cāpi hi | manovākkarmadaṇḍaṃ ca satyaṃ śamadamāvapi || 26 ||

Adhyaya:    3

Shloka :    26

श्रवणं कीर्तनं ध्यानं हरेरद्भुतकर्मणः । जन्मकर्मगुणानां च तदर्थेऽखिलचेष्टितम् ॥ २७ ॥
śravaṇaṃ kīrtanaṃ dhyānaṃ hareradbhutakarmaṇaḥ | janmakarmaguṇānāṃ ca tadarthe'khilaceṣṭitam || 27 ||

Adhyaya:    3

Shloka :    27

इष्टं दत्तं तपो जप्तं वृत्तं यच्चात्मनः प्रियम् । दारान् सुतान् गृहान् प्राणान् यत्परस्मै निवेदनम् ॥ २८ ॥
iṣṭaṃ dattaṃ tapo japtaṃ vṛttaṃ yaccātmanaḥ priyam | dārān sutān gṛhān prāṇān yatparasmai nivedanam || 28 ||

Adhyaya:    3

Shloka :    28

एवं कृष्णात्मनाथेषु मनुष्येषु च सौहृदम् । परिचर्यां चोभयत्र महत्सु नृषु साधुषु ॥ २९ ॥
evaṃ kṛṣṇātmanātheṣu manuṣyeṣu ca sauhṛdam | paricaryāṃ cobhayatra mahatsu nṛṣu sādhuṣu || 29 ||

Adhyaya:    3

Shloka :    29

परस्परानुकथनं पावनं भगवद्यशः । मिथो रतिर्मिथस्तुष्टिः निवृत्तिर्मिथ आत्मनः ॥ ३० ॥
parasparānukathanaṃ pāvanaṃ bhagavadyaśaḥ | mitho ratirmithastuṣṭiḥ nivṛttirmitha ātmanaḥ || 30 ||

Adhyaya:    3

Shloka :    30

स्मरन्तः स्मारन्तश्च मिथोऽघौघहरं हरिम् । भक्त्या सञ्जातया भक्त्या बिभ्रत्युत्पुलकां तनुम् ॥ ३१ ॥
smarantaḥ smārantaśca mitho'ghaughaharaṃ harim | bhaktyā sañjātayā bhaktyā bibhratyutpulakāṃ tanum || 31 ||

Adhyaya:    3

Shloka :    31

( वंशस्था )
क्वचिद् रुदन्त्यच्युतचिन्तया क्वचिद् हसन्ति नन्दन्ति वदन्त्यलौकिकाः । नृत्यन्ति गायन्त्यनुशीलयन्त्यजं भवन्ति तूष्णीं परमेत्य निर्वृताः ॥ ३२ ॥
kvacid rudantyacyutacintayā kvacid hasanti nandanti vadantyalaukikāḥ | nṛtyanti gāyantyanuśīlayantyajaṃ bhavanti tūṣṇīṃ parametya nirvṛtāḥ || 32 ||

Adhyaya:    3

Shloka :    32

( अनुष्टुप् )
इति भागवतान् धर्मान् शिक्षन् भक्त्या तदुत्थया । नारायणपरो मायां अञ्जस्तरति दुस्तराम् ॥ ३३ ॥
iti bhāgavatān dharmān śikṣan bhaktyā tadutthayā | nārāyaṇaparo māyāṃ añjastarati dustarām || 33 ||

Adhyaya:    3

Shloka :    33

श्रीराजोवाच -
नारायणाभिधानस्य ब्रह्मणः परमात्मनः । निष्ठाम् अर्हथ नो वक्तुं यूयं हि ब्रह्मवित्तमाः ॥ ३४ ॥
nārāyaṇābhidhānasya brahmaṇaḥ paramātmanaḥ | niṣṭhām arhatha no vaktuṃ yūyaṃ hi brahmavittamāḥ || 34 ||

Adhyaya:    3

Shloka :    34

श्रीपिप्पलायन उवाच - ( वसंततिलका )
स्थित्युद्‌भवप्रलयहेतुरहेतुरस्य यत् स्वप्नजागरसुषुप्तिषु सद् बहिश्च । देहेन्द्रियासुहृदयानि चरन्ति येन सञ्जीवितानि तदवेहि परं नरेन्द्र ॥ ३५ ॥
sthityud‌bhavapralayaheturaheturasya yat svapnajāgarasuṣuptiṣu sad bahiśca | dehendriyāsuhṛdayāni caranti yena sañjīvitāni tadavehi paraṃ narendra || 35 ||

Adhyaya:    3

Shloka :    35

नैतन्मनो विशति वागुत चक्षुरात्मा प्राणेन्द्रियाणि च यथानलमर्चिषः स्वाः । शब्दोऽपि बोधकनिषेधतयात्ममूलम् अर्थोक्तमाह यदृते न निषेधसिद्धिः ॥ ३६ ॥
naitanmano viśati vāguta cakṣurātmā prāṇendriyāṇi ca yathānalamarciṣaḥ svāḥ | śabdo'pi bodhakaniṣedhatayātmamūlam arthoktamāha yadṛte na niṣedhasiddhiḥ || 36 ||

Adhyaya:    3

Shloka :    36

सत्त्वं रजस्तम इति त्रिवृदेकमादौ सूत्रं महानहमिति प्रवदन्ति जीवम् । ज्ञानक्रियार्थफलरूपतयोरुशक्ति ब्रह्मैव भाति सदसच्च तयोः परं यत् ॥ ३७ ॥
sattvaṃ rajastama iti trivṛdekamādau sūtraṃ mahānahamiti pravadanti jīvam | jñānakriyārthaphalarūpatayoruśakti brahmaiva bhāti sadasacca tayoḥ paraṃ yat || 37 ||

Adhyaya:    3

Shloka :    37

नात्मा जजान न मरिष्यति नैधतेऽसौ न क्षीयते सवनविद् व्यभिचारिणां हि । सर्वत्र शश्वदनपाय्युपलब्धिमात्रं प्राणो यथेंद्रियबलेन विकल्पितं सत् ॥ ३८ ॥
nātmā jajāna na mariṣyati naidhate'sau na kṣīyate savanavid vyabhicāriṇāṃ hi | sarvatra śaśvadanapāyyupalabdhimātraṃ prāṇo yatheṃdriyabalena vikalpitaṃ sat || 38 ||

Adhyaya:    3

Shloka :    38

अण्डेषु पेशिषु तरुष्वविनिश्चितेषु प्राणो हि जीवमुपधावति तत्र तत्र । सन्ने यदिन्द्रियगणेऽहमि च प्रसुप्ते कूटस्थ आशयमृते तदनुस्मृतिर्नः ॥ ३९ ॥
aṇḍeṣu peśiṣu taruṣvaviniściteṣu prāṇo hi jīvamupadhāvati tatra tatra | sanne yadindriyagaṇe'hami ca prasupte kūṭastha āśayamṛte tadanusmṛtirnaḥ || 39 ||

Adhyaya:    3

Shloka :    39

यह्यब्जनाभचरणैषणयोरुभक्त्या चेतोमलानि विधमेद्‌ गुणकर्मजानि । तस्मिन् विशुद्ध उपलभ्यत आत्मतत्त्वं साक्षाद् यथामलदृशोः सवितृप्रकाशः ॥ ४० ॥
yahyabjanābhacaraṇaiṣaṇayorubhaktyā cetomalāni vidhamed‌ guṇakarmajāni | tasmin viśuddha upalabhyata ātmatattvaṃ sākṣād yathāmaladṛśoḥ savitṛprakāśaḥ || 40 ||

Adhyaya:    3

Shloka :    40

श्रीराजोवाच - ( अनुष्टुप् )
कर्मयोगं वदत नः पुरुषो येन संस्कृतः । विधूयेहाशु कर्माणि नैष्कर्म्यं विन्दते परम् ॥ ४१ ॥
karmayogaṃ vadata naḥ puruṣo yena saṃskṛtaḥ | vidhūyehāśu karmāṇi naiṣkarmyaṃ vindate param || 41 ||

Adhyaya:    3

Shloka :    41

एवं प्रश्नम् ऋषीन् पूर्वम् अपृच्छं पितु्रन्तिके । नाब्रुवन् ब्रह्मणः पुत्राः तत्र कारणमुच्यताम् ॥ ४२ ॥
evaṃ praśnam ṛṣīn pūrvam apṛcchaṃ pitu्rantike | nābruvan brahmaṇaḥ putrāḥ tatra kāraṇamucyatām || 42 ||

Adhyaya:    3

Shloka :    42

श्रीआविहोत्र उवाच -
कर्माकर्म विकर्मेति वेदवादो न लौकिकः । वेदस्य चेश्वरात्मत्वात् तत्र मुह्यन्ति सूरयः ॥ ४३ ॥
karmākarma vikarmeti vedavādo na laukikaḥ | vedasya ceśvarātmatvāt tatra muhyanti sūrayaḥ || 43 ||

Adhyaya:    3

Shloka :    43

परोक्षवादो वेदोऽयं बालानामनुशासनम् । कर्ममोक्षाय कर्माणि विधत्ते ह्यगदं यथा ॥ ४४ ॥
parokṣavādo vedo'yaṃ bālānāmanuśāsanam | karmamokṣāya karmāṇi vidhatte hyagadaṃ yathā || 44 ||

Adhyaya:    3

Shloka :    44

नाचरेद् यस्तु वेदोक्तं स्वयं अज्ञोऽजितेंद्रियः । विकर्मणा हि अधर्मेण मृत्योर्मृत्युमुपैति सः ॥ ४५ ॥
nācared yastu vedoktaṃ svayaṃ ajño'jiteṃdriyaḥ | vikarmaṇā hi adharmeṇa mṛtyormṛtyumupaiti saḥ || 45 ||

Adhyaya:    3

Shloka :    45

वेदोक्तमेव कुर्वाणो निःसङ्‌गोऽर्पितमीश्वरे । नैष्कर्म्यं लभते सिद्धिं रोचनार्था फलश्रुतिः ॥ ४६ ॥
vedoktameva kurvāṇo niḥsaṅ‌go'rpitamīśvare | naiṣkarmyaṃ labhate siddhiṃ rocanārthā phalaśrutiḥ || 46 ||

Adhyaya:    3

Shloka :    46

य आशु हृदयग्रन्थिं निर्जिहीर्षुः परात्मनः । विधिनोपचरेद् देवं तन्त्रोक्तेन च केशवम् ॥ ४७ ॥
ya āśu hṛdayagranthiṃ nirjihīrṣuḥ parātmanaḥ | vidhinopacared devaṃ tantroktena ca keśavam || 47 ||

Adhyaya:    3

Shloka :    47

लब्ध्वानुग्रह आचार्यात् तेन संदर्शितागमः । महापुरुषमभ्यर्चेन्मूर्त्याभिमतयाऽऽत्मनः ॥ ४८ ॥
labdhvānugraha ācāryāt tena saṃdarśitāgamaḥ | mahāpuruṣamabhyarcenmūrtyābhimatayā''tmanaḥ || 48 ||

Adhyaya:    3

Shloka :    48

शुचिः संमुखमासीनः प्राणसंयमनादिभिः । पिण्डं विशोध्य संन्यास कृतरक्षोऽर्चयेद् हरिम् ॥ ४९ ॥
śuciḥ saṃmukhamāsīnaḥ prāṇasaṃyamanādibhiḥ | piṇḍaṃ viśodhya saṃnyāsa kṛtarakṣo'rcayed harim || 49 ||

Adhyaya:    3

Shloka :    49

अर्चादौ हृदये चापि यथालब्धोपचारकैः । द्रव्यक्षित्यात्मलिङ्‌गानि निष्पाद्य प्रोक्ष्य चासनम् ॥ ५० ॥
arcādau hṛdaye cāpi yathālabdhopacārakaiḥ | dravyakṣityātmaliṅ‌gāni niṣpādya prokṣya cāsanam || 50 ||

Adhyaya:    3

Shloka :    50

पाद्यादीन् उपकल्प्याथ सन्निधाप्य समाहितः । हृदादिभिः कृतन्यासो मूलमंत्रेण चार्चयेत् ॥ ५१ ॥
pādyādīn upakalpyātha sannidhāpya samāhitaḥ | hṛdādibhiḥ kṛtanyāso mūlamaṃtreṇa cārcayet || 51 ||

Adhyaya:    3

Shloka :    51

साङ्गोपाङ्गां सपार्षदां तां तां मूर्तिं स्वमन्त्रतः । पाद्यार्घ्याचमनीयाद्यैः स्नानवासोविभूषणैः ॥ ५२ ॥
sāṅgopāṅgāṃ sapārṣadāṃ tāṃ tāṃ mūrtiṃ svamantrataḥ | pādyārghyācamanīyādyaiḥ snānavāsovibhūṣaṇaiḥ || 52 ||

Adhyaya:    3

Shloka :    52

गन्धमाल्याक्षतस्रग्भिः धूपदीपोपहारकैः । साङ्गं संपूज्य विधिवत् स्तवैः स्तुत्वा नमेत् हरिम् ॥ ५३ ॥
gandhamālyākṣatasragbhiḥ dhūpadīpopahārakaiḥ | sāṅgaṃ saṃpūjya vidhivat stavaiḥ stutvā namet harim || 53 ||

Adhyaya:    3

Shloka :    53

आत्मानं तन्मयं ध्यायन् मूर्तिं संपूजयेत् हरेः । शेषामाधाय शिरसा स्वधाम्न्युद्वास्य सत्कृतम् ॥ ५४ ॥
ātmānaṃ tanmayaṃ dhyāyan mūrtiṃ saṃpūjayet hareḥ | śeṣāmādhāya śirasā svadhāmnyudvāsya satkṛtam || 54 ||

Adhyaya:    3

Shloka :    54

एवमग्न्यर्कतोयादौ अतिथौ हृदये च यः । यजतीश्वरमात्मानं अचिरान्मुच्यते हि सः ॥ ५५ ॥
evamagnyarkatoyādau atithau hṛdaye ca yaḥ | yajatīśvaramātmānaṃ acirānmucyate hi saḥ || 55 ||

Adhyaya:    3

Shloka :    55

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां एकादशस्कन्धे तृतीयोऽध्यायः ॥ ३ ॥
iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ ekādaśaskandhe tṛtīyo'dhyāyaḥ || 3 ||

Adhyaya:    3

Shloka :    56

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu ||

Adhyaya:    3

Shloka :    57

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In