इन्द्रो विशङ्क्य मम धाम जिघृक्षतीति कामं न्ययुङ्क्त सगणं स बदर्युपाख्यम् । गत्वाप्सरोगणवसन्त सुमन्दवातैः स्त्रीप्रेक्षणेषुभिरविध्यदतन्महिज्ञः ॥ ७ ॥
PADACHEDA
इन्द्रः विशङ्क्य मम धाम जिघृक्षति इति कामम् न्ययुङ्क्त स गणम् स बदरी-उपाख्यम् । गत्वा अप्सरः-गण-वसन्त सु मन्द-वातैः स्त्री-प्रेक्षण-इषुभिः अविध्यत् अतस् महि-ज्ञः ॥ ७ ॥
TRANSLITERATION
indraḥ viśaṅkya mama dhāma jighṛkṣati iti kāmam nyayuṅkta sa gaṇam sa badarī-upākhyam . gatvā apsaraḥ-gaṇa-vasanta su manda-vātaiḥ strī-prekṣaṇa-iṣubhiḥ avidhyat atas mahi-jñaḥ .. 7 ..
इत्थम् ब्रुवति अभय-दे नरदेव देवाः स व्रीड-नम्र-शिरसः स घृणम् तम् ऊचुः । न एतत् विभो त्वयि परे अविकृते विचित्रम् स्व-आराम-धीर-निकराः नत-पाद-पद्मे ॥ ९ ॥
TRANSLITERATION
ittham bruvati abhaya-de naradeva devāḥ sa vrīḍa-namra-śirasaḥ sa ghṛṇam tam ūcuḥ . na etat vibho tvayi pare avikṛte vicitram sva-ārāma-dhīra-nikarāḥ nata-pāda-padme .. 9 ..