| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीराजोवाच - ( अनुष्टुप् )
यानि यानीह कर्माणि यैर्यैः स्वच्छन्दजन्मभिः । चक्रे करोति कर्ता वा हरिस्तानि ब्रुवन्तु नः ॥ १ ॥
yāni yānīha karmāṇi yairyaiḥ svacchandajanmabhiḥ . cakre karoti kartā vā haristāni bruvantu naḥ .. 1 ..
श्रीद्रुमिल उवाच - ( इंद्रवज्रा )
यो वा अनन्तस्य गुणान् अनन्तान् अनुक्रमिष्यन् स तु बालबुद्धिः । रजांसि भूमेर्गणयेत् कथञ्चित् कालेन नैवाखिलशक्तिधाम्नः ॥ २ ॥
yo vā anantasya guṇān anantān anukramiṣyan sa tu bālabuddhiḥ . rajāṃsi bhūmergaṇayet kathañcit kālena naivākhilaśaktidhāmnaḥ .. 2 ..
भूतैर्यदा पञ्चभिरात्मसृष्टैः । पुरं विराजं विरचय्य तस्मिन् । स्वांशेन विष्टः पुरुषाभिधानम् । अवाप नारायण आदिदेवः ॥ ३ ॥
bhūtairyadā pañcabhirātmasṛṣṭaiḥ . puraṃ virājaṃ viracayya tasmin . svāṃśena viṣṭaḥ puruṣābhidhānam . avāpa nārāyaṇa ādidevaḥ .. 3 ..
( वसंततिलका )
यत्काय एष भुवनत्रयसन्निवेशो यस्येन्द्रियैस्तनुभृतामुभयेन्द्रियाणि । ज्ञानं स्वतः श्वसनतो बलमोज ईहा सत्त्वादिभिः स्थितिलयोद्भव आदिकर्ता ॥ ४ ॥
yatkāya eṣa bhuvanatrayasanniveśo yasyendriyaistanubhṛtāmubhayendriyāṇi . jñānaṃ svataḥ śvasanato balamoja īhā sattvādibhiḥ sthitilayodbhava ādikartā .. 4 ..
आदौ अभूत् शतधृती रजसास्य सर्गे विष्णुः स्थित्तौ क्रतुपतिः द्विजधर्मसेतुः । रुद्रोऽप्ययाय तमसा पुरुषः स आद्य इत्युद्भवस्थितिलयाः सततं प्रजासु ॥ ५ ॥
ādau abhūt śatadhṛtī rajasāsya sarge viṣṇuḥ sthittau kratupatiḥ dvijadharmasetuḥ . rudro'pyayāya tamasā puruṣaḥ sa ādya ityudbhavasthitilayāḥ satataṃ prajāsu .. 5 ..
धर्मस्य दक्षदुहितर्यजनिष्ट मूर्त्यां नारायणो नर ऋषिप्रवरः प्रशान्तः । नैष्कर्म्यलक्षणमुवाच चचार कर्म योऽद्यापि चास्त ऋषिवर्यनिषेविताङ्घ्रिः ॥ ६ ॥
dharmasya dakṣaduhitaryajaniṣṭa mūrtyāṃ nārāyaṇo nara ṛṣipravaraḥ praśāntaḥ . naiṣkarmyalakṣaṇamuvāca cacāra karma yo'dyāpi cāsta ṛṣivaryaniṣevitāṅghriḥ .. 6 ..
इन्द्रो विशङ्क्य मम धाम जिघृक्षतीति कामं न्ययुङ्क्त सगणं स बदर्युपाख्यम् । गत्वाप्सरोगणवसन्त सुमन्दवातैः स्त्रीप्रेक्षणेषुभिरविध्यदतन्महिज्ञः ॥ ७ ॥
indro viśaṅkya mama dhāma jighṛkṣatīti kāmaṃ nyayuṅkta sagaṇaṃ sa badaryupākhyam . gatvāpsarogaṇavasanta sumandavātaiḥ strīprekṣaṇeṣubhiravidhyadatanmahijñaḥ .. 7 ..
विज्ञाय शक्रकृतमक्रममादिदेवः प्राह प्रहस्य गतविस्मय एजमानान् । मा भैर्विभो मदन मारुत देववध्वो गृह्णीत नो बलिमशून्यमिमं कुरुध्वम् ॥ ८ ॥
vijñāya śakrakṛtamakramamādidevaḥ prāha prahasya gatavismaya ejamānān . mā bhairvibho madana māruta devavadhvo gṛhṇīta no balimaśūnyamimaṃ kurudhvam .. 8 ..
इत्थं ब्रुवत्यभयदे नरदेव देवाः सव्रीडनम्रशिरसः सघृणं तमूचुः । नैतद्विभो त्वयि परेऽविकृते विचित्रं स्वारामधीरनिकरा नतपादपद्मे ॥ ९ ॥
itthaṃ bruvatyabhayade naradeva devāḥ savrīḍanamraśirasaḥ saghṛṇaṃ tamūcuḥ . naitadvibho tvayi pare'vikṛte vicitraṃ svārāmadhīranikarā natapādapadme .. 9 ..
त्वां सेवतां सुरकृता बहवोऽन्तरायाः स्वौकः विलङ्घ्य परमं व्रजतां पदं ते । नान्यस्य बर्हिषि बलीन् ददतः स्वभागान् धत्ते पदं त्वमविता यदि विघ्नमूर्ध्नि ॥ १० ॥
tvāṃ sevatāṃ surakṛtā bahavo'ntarāyāḥ svaukaḥ vilaṅghya paramaṃ vrajatāṃ padaṃ te . nānyasya barhiṣi balīn dadataḥ svabhāgān dhatte padaṃ tvamavitā yadi vighnamūrdhni .. 10 ..
क्षुत्तृट् त्रिकालगुणमारुत जैह्वशैश्यान् अस्मान् अपारजलधीन् अतितीर्य केचित् । क्रोधस्य यान्ति विफलस्य वशं पदे गोः मज्जन्ति दुश्चरतपश्च वृथोत्सृजन्ति ॥ ११ ॥
kṣuttṛṭ trikālaguṇamāruta jaihvaśaiśyān asmān apārajaladhīn atitīrya kecit . krodhasya yānti viphalasya vaśaṃ pade goḥ majjanti duścaratapaśca vṛthotsṛjanti .. 11 ..
( अनुष्टुप् )
इति प्रगृणतां तेषां स्त्रियोऽत्यद्भुतदर्शनाः । दर्शयामास शुश्रूषां स्वर्चिताः कुर्वतीर्विभुः ॥ १२ ॥
iti pragṛṇatāṃ teṣāṃ striyo'tyadbhutadarśanāḥ . darśayāmāsa śuśrūṣāṃ svarcitāḥ kurvatīrvibhuḥ .. 12 ..
ते देवानुचरा दृष्ट्वा स्त्रियः श्रीरिव रूपिणीः । गन्धेन मुमुहुस्तासां रूपौदार्यहतश्रियः ॥ १३ ॥
te devānucarā dṛṣṭvā striyaḥ śrīriva rūpiṇīḥ . gandhena mumuhustāsāṃ rūpaudāryahataśriyaḥ .. 13 ..
तानाह देवदेवेशः प्रणतान् प्रहसन्निव । आसां एकतमां वृङ्ध्वं सवर्णां स्वर्गभूषणाम् ॥ १४ ॥
tānāha devadeveśaḥ praṇatān prahasanniva . āsāṃ ekatamāṃ vṛṅdhvaṃ savarṇāṃ svargabhūṣaṇām .. 14 ..
ओमित्यादेशमादाय नत्वा तं सुरवन्दिनः । उर्वशीम् अप्सरःश्रेष्ठां पुरस्कृत्य दिवं ययुः ॥ १५ ॥
omityādeśamādāya natvā taṃ suravandinaḥ . urvaśīm apsaraḥśreṣṭhāṃ puraskṛtya divaṃ yayuḥ .. 15 ..
इन्द्रायानम्य सदसि शृण्वतां त्रिदिवौकसाम् । ऊचुर्नारायणबलं शक्रः तत्रास विस्मितः ॥ १६ ॥
indrāyānamya sadasi śṛṇvatāṃ tridivaukasām . ūcurnārāyaṇabalaṃ śakraḥ tatrāsa vismitaḥ .. 16 ..
( वसंततिलका )
हंसस्वरूप्यवददच्युत आत्मयोगं दत्तः कुमार ऋषभो भगवान् पिता नः । विष्णुः शिवाय जगतां कलयावतिर्णः तेनाहृता मधुभिदा श्रुतयो हयास्ये ॥ १७ ॥
haṃsasvarūpyavadadacyuta ātmayogaṃ dattaḥ kumāra ṛṣabho bhagavān pitā naḥ . viṣṇuḥ śivāya jagatāṃ kalayāvatirṇaḥ tenāhṛtā madhubhidā śrutayo hayāsye .. 17 ..
गुप्तोऽप्यये मनुरिलौषधयश्च मात्स्ये क्रौडे हतो दितिज उद्धरताम्भसः क्ष्माम् । कौर्मे धृतोऽद्रिः अमृतोन्मथने स्वपृष्ठे ग्राहात् प्रपन्नमिभराजममुञ्चदार्तम् ॥ १८ ॥
gupto'pyaye manurilauṣadhayaśca mātsye krauḍe hato ditija uddharatāmbhasaḥ kṣmām . kaurme dhṛto'driḥ amṛtonmathane svapṛṣṭhe grāhāt prapannamibharājamamuñcadārtam .. 18 ..
संस्तुन्वतो निपतितान् श्रमणान् ऋषींश्च शक्रं च वृत्रवधतस्तमसि प्रविष्टम् । देवस्त्रियोऽसुरगृहे पिहिता अनाथा जघ्नेऽसुरेन्द्रमभयाय सतां नृसिंहे ॥ १९ ॥
saṃstunvato nipatitān śramaṇān ṛṣīṃśca śakraṃ ca vṛtravadhatastamasi praviṣṭam . devastriyo'suragṛhe pihitā anāthā jaghne'surendramabhayāya satāṃ nṛsiṃhe .. 19 ..
देवासुरे युधि च दैत्यपतीन् सुरार्थे हत्वान्तरेषु भुवनानि अदधात् कलाभिः । भूत्वाथ वामन इमामहरद् बलेः क्ष्मां याच्ञाच्छलेन समदाद् अदितेः सुतेभ्यः ॥ २० ॥
devāsure yudhi ca daityapatīn surārthe hatvāntareṣu bhuvanāni adadhāt kalābhiḥ . bhūtvātha vāmana imāmaharad baleḥ kṣmāṃ yācñācchalena samadād aditeḥ sutebhyaḥ .. 20 ..
निःक्षत्रियामकृत गां च त्रिसप्तकृत्वो रामस्तु हैहयकुलापि अयभार्गवाग्निः । सोऽब्धिं बबन्ध दशवक्त्रमहन् सलङ्कं सीतापतिर्जयति लोकमलघ्नकीर्तिः ॥ २१ ॥
niḥkṣatriyāmakṛta gāṃ ca trisaptakṛtvo rāmastu haihayakulāpi ayabhārgavāgniḥ . so'bdhiṃ babandha daśavaktramahan salaṅkaṃ sītāpatirjayati lokamalaghnakīrtiḥ .. 21 ..
भूमेर्भरावतरणाय यदुष्वजन्मा जातः करिष्यति सुरैरपि दुष्कराणि । वादैर्विमोहयति यज्ञकृतोऽतदर्हान् शूद्रान् कलौ क्षितिभुजो न्यहनिष्यदन्ते ॥ २२ ॥
bhūmerbharāvataraṇāya yaduṣvajanmā jātaḥ kariṣyati surairapi duṣkarāṇi . vādairvimohayati yajñakṛto'tadarhān śūdrān kalau kṣitibhujo nyahaniṣyadante .. 22 ..
( अनुष्टुप् )
एवंविधानि जन्मानि कर्माणि च जगत्पतेः । भूरीणि भूरियशसो वर्णितानि महाभुज ॥ २३ ॥
evaṃvidhāni janmāni karmāṇi ca jagatpateḥ . bhūrīṇi bhūriyaśaso varṇitāni mahābhuja .. 23 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां एकादशस्कन्धे चतुर्थोऽध्यायः ॥ ४ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ ekādaśaskandhe caturtho'dhyāyaḥ .. 4 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ oṃ tatsat śrīkṛṣṇārpaṇamastu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In