Bhagavata Purana

Adhyaya - 4

Description of the Lord's incarnation by Durmila

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीराजोवाच - ( अनुष्टुप् )
यानि यानीह कर्माणि यैर्यैः स्वच्छन्दजन्मभिः । चक्रे करोति कर्ता वा हरिस्तानि ब्रुवन्तु नः ॥ १ ॥
yāni yānīha karmāṇi yairyaiḥ svacchandajanmabhiḥ | cakre karoti kartā vā haristāni bruvantu naḥ || 1 ||

Adhyaya:    4

Shloka :    1

श्रीद्रुमिल उवाच - ( इंद्रवज्रा )
यो वा अनन्तस्य गुणान् अनन्तान् अनुक्रमिष्यन् स तु बालबुद्धिः । रजांसि भूमेर्गणयेत् कथञ्चित् कालेन नैवाखिलशक्तिधाम्नः ॥ २ ॥
yo vā anantasya guṇān anantān anukramiṣyan sa tu bālabuddhiḥ | rajāṃsi bhūmergaṇayet kathañcit kālena naivākhilaśaktidhāmnaḥ || 2 ||

Adhyaya:    4

Shloka :    2

भूतैर्यदा पञ्चभिरात्मसृष्टैः । पुरं विराजं विरचय्य तस्मिन् । स्वांशेन विष्टः पुरुषाभिधानम् । अवाप नारायण आदिदेवः ॥ ३ ॥
bhūtairyadā pañcabhirātmasṛṣṭaiḥ | puraṃ virājaṃ viracayya tasmin | svāṃśena viṣṭaḥ puruṣābhidhānam | avāpa nārāyaṇa ādidevaḥ || 3 ||

Adhyaya:    4

Shloka :    3

( वसंततिलका )
यत्काय एष भुवनत्रयसन्निवेशो यस्येन्द्रियैस्तनुभृतामुभयेन्द्रियाणि । ज्ञानं स्वतः श्वसनतो बलमोज ईहा सत्त्वादिभिः स्थितिलयोद्‌भव आदिकर्ता ॥ ४ ॥
yatkāya eṣa bhuvanatrayasanniveśo yasyendriyaistanubhṛtāmubhayendriyāṇi | jñānaṃ svataḥ śvasanato balamoja īhā sattvādibhiḥ sthitilayod‌bhava ādikartā || 4 ||

Adhyaya:    4

Shloka :    4

आदौ अभूत् शतधृती रजसास्य सर्गे विष्णुः स्थित्तौ क्रतुपतिः द्विजधर्मसेतुः । रुद्रोऽप्ययाय तमसा पुरुषः स आद्य इत्युद्‌भवस्थितिलयाः सततं प्रजासु ॥ ५ ॥
ādau abhūt śatadhṛtī rajasāsya sarge viṣṇuḥ sthittau kratupatiḥ dvijadharmasetuḥ | rudro'pyayāya tamasā puruṣaḥ sa ādya ityud‌bhavasthitilayāḥ satataṃ prajāsu || 5 ||

Adhyaya:    4

Shloka :    5

धर्मस्य दक्षदुहितर्यजनिष्ट मूर्त्यां नारायणो नर ऋषिप्रवरः प्रशान्तः । नैष्कर्म्यलक्षणमुवाच चचार कर्म योऽद्यापि चास्त ऋषिवर्यनिषेविताङ्‌घ्रिः ॥ ६ ॥
dharmasya dakṣaduhitaryajaniṣṭa mūrtyāṃ nārāyaṇo nara ṛṣipravaraḥ praśāntaḥ | naiṣkarmyalakṣaṇamuvāca cacāra karma yo'dyāpi cāsta ṛṣivaryaniṣevitāṅ‌ghriḥ || 6 ||

Adhyaya:    4

Shloka :    6

इन्द्रो विशङ्क्य मम धाम जिघृक्षतीति कामं न्ययुङ्क्त सगणं स बदर्युपाख्यम् । गत्वाप्सरोगणवसन्त सुमन्दवातैः स्त्रीप्रेक्षणेषुभिरविध्यदतन्महिज्ञः ॥ ७ ॥
indro viśaṅkya mama dhāma jighṛkṣatīti kāmaṃ nyayuṅkta sagaṇaṃ sa badaryupākhyam | gatvāpsarogaṇavasanta sumandavātaiḥ strīprekṣaṇeṣubhiravidhyadatanmahijñaḥ || 7 ||

Adhyaya:    4

Shloka :    7

विज्ञाय शक्रकृतमक्रममादिदेवः प्राह प्रहस्य गतविस्मय एजमानान् । मा भैर्विभो मदन मारुत देववध्वो गृह्णीत नो बलिमशून्यमिमं कुरुध्वम् ॥ ८ ॥
vijñāya śakrakṛtamakramamādidevaḥ prāha prahasya gatavismaya ejamānān | mā bhairvibho madana māruta devavadhvo gṛhṇīta no balimaśūnyamimaṃ kurudhvam || 8 ||

Adhyaya:    4

Shloka :    8

इत्थं ब्रुवत्यभयदे नरदेव देवाः सव्रीडनम्रशिरसः सघृणं तमूचुः । नैतद्विभो त्वयि परेऽविकृते विचित्रं स्वारामधीरनिकरा नतपादपद्मे ॥ ९ ॥
itthaṃ bruvatyabhayade naradeva devāḥ savrīḍanamraśirasaḥ saghṛṇaṃ tamūcuḥ | naitadvibho tvayi pare'vikṛte vicitraṃ svārāmadhīranikarā natapādapadme || 9 ||

Adhyaya:    4

Shloka :    9

त्वां सेवतां सुरकृता बहवोऽन्तरायाः स्वौकः विलङ्घ्य परमं व्रजतां पदं ते । नान्यस्य बर्हिषि बलीन् ददतः स्वभागान् धत्ते पदं त्वमविता यदि विघ्नमूर्ध्नि ॥ १० ॥
tvāṃ sevatāṃ surakṛtā bahavo'ntarāyāḥ svaukaḥ vilaṅghya paramaṃ vrajatāṃ padaṃ te | nānyasya barhiṣi balīn dadataḥ svabhāgān dhatte padaṃ tvamavitā yadi vighnamūrdhni || 10 ||

Adhyaya:    4

Shloka :    10

क्षुत्तृट् त्रिकालगुणमारुत जैह्वशैश्यान् अस्मान् अपारजलधीन् अतितीर्य केचित् । क्रोधस्य यान्ति विफलस्य वशं पदे गोः मज्जन्ति दुश्चरतपश्च वृथोत्सृजन्ति ॥ ११ ॥
kṣuttṛṭ trikālaguṇamāruta jaihvaśaiśyān asmān apārajaladhīn atitīrya kecit | krodhasya yānti viphalasya vaśaṃ pade goḥ majjanti duścaratapaśca vṛthotsṛjanti || 11 ||

Adhyaya:    4

Shloka :    11

( अनुष्टुप् )
इति प्रगृणतां तेषां स्त्रियोऽत्यद्‌भुतदर्शनाः । दर्शयामास शुश्रूषां स्वर्चिताः कुर्वतीर्विभुः ॥ १२ ॥
iti pragṛṇatāṃ teṣāṃ striyo'tyad‌bhutadarśanāḥ | darśayāmāsa śuśrūṣāṃ svarcitāḥ kurvatīrvibhuḥ || 12 ||

Adhyaya:    4

Shloka :    12

ते देवानुचरा दृष्ट्वा स्त्रियः श्रीरिव रूपिणीः । गन्धेन मुमुहुस्तासां रूपौदार्यहतश्रियः ॥ १३ ॥
te devānucarā dṛṣṭvā striyaḥ śrīriva rūpiṇīḥ | gandhena mumuhustāsāṃ rūpaudāryahataśriyaḥ || 13 ||

Adhyaya:    4

Shloka :    13

तानाह देवदेवेशः प्रणतान् प्रहसन्निव । आसां एकतमां वृङ्ध्वं सवर्णां स्वर्गभूषणाम् ॥ १४ ॥
tānāha devadeveśaḥ praṇatān prahasanniva | āsāṃ ekatamāṃ vṛṅdhvaṃ savarṇāṃ svargabhūṣaṇām || 14 ||

Adhyaya:    4

Shloka :    14

ओमित्यादेशमादाय नत्वा तं सुरवन्दिनः । उर्वशीम् अप्सरःश्रेष्ठां पुरस्कृत्य दिवं ययुः ॥ १५ ॥
omityādeśamādāya natvā taṃ suravandinaḥ | urvaśīm apsaraḥśreṣṭhāṃ puraskṛtya divaṃ yayuḥ || 15 ||

Adhyaya:    4

Shloka :    15

इन्द्रायानम्य सदसि शृण्वतां त्रिदिवौकसाम् । ऊचुर्नारायणबलं शक्रः तत्रास विस्मितः ॥ १६ ॥
indrāyānamya sadasi śṛṇvatāṃ tridivaukasām | ūcurnārāyaṇabalaṃ śakraḥ tatrāsa vismitaḥ || 16 ||

Adhyaya:    4

Shloka :    16

( वसंततिलका )
हंसस्वरूप्यवददच्युत आत्मयोगं दत्तः कुमार ऋषभो भगवान् पिता नः । विष्णुः शिवाय जगतां कलयावतिर्णः तेनाहृता मधुभिदा श्रुतयो हयास्ये ॥ १७ ॥
haṃsasvarūpyavadadacyuta ātmayogaṃ dattaḥ kumāra ṛṣabho bhagavān pitā naḥ | viṣṇuḥ śivāya jagatāṃ kalayāvatirṇaḥ tenāhṛtā madhubhidā śrutayo hayāsye || 17 ||

Adhyaya:    4

Shloka :    17

गुप्तोऽप्यये मनुरिलौषधयश्च मात्स्ये क्रौडे हतो दितिज उद्धरताम्भसः क्ष्माम् । कौर्मे धृतोऽद्रिः अमृतोन्मथने स्वपृष्ठे ग्राहात् प्रपन्नमिभराजममुञ्चदार्तम् ॥ १८ ॥
gupto'pyaye manurilauṣadhayaśca mātsye krauḍe hato ditija uddharatāmbhasaḥ kṣmām | kaurme dhṛto'driḥ amṛtonmathane svapṛṣṭhe grāhāt prapannamibharājamamuñcadārtam || 18 ||

Adhyaya:    4

Shloka :    18

संस्तुन्वतो निपतितान् श्रमणान् ऋषींश्च शक्रं च वृत्रवधतस्तमसि प्रविष्टम् । देवस्त्रियोऽसुरगृहे पिहिता अनाथा जघ्नेऽसुरेन्द्रमभयाय सतां नृसिंहे ॥ १९ ॥
saṃstunvato nipatitān śramaṇān ṛṣīṃśca śakraṃ ca vṛtravadhatastamasi praviṣṭam | devastriyo'suragṛhe pihitā anāthā jaghne'surendramabhayāya satāṃ nṛsiṃhe || 19 ||

Adhyaya:    4

Shloka :    19

देवासुरे युधि च दैत्यपतीन् सुरार्थे हत्वान्तरेषु भुवनानि अदधात् कलाभिः । भूत्वाथ वामन इमामहरद् बलेः क्ष्मां याच्ञाच्छलेन समदाद् अदितेः सुतेभ्यः ॥ २० ॥
devāsure yudhi ca daityapatīn surārthe hatvāntareṣu bhuvanāni adadhāt kalābhiḥ | bhūtvātha vāmana imāmaharad baleḥ kṣmāṃ yācñācchalena samadād aditeḥ sutebhyaḥ || 20 ||

Adhyaya:    4

Shloka :    20

निःक्षत्रियामकृत गां च त्रिसप्तकृत्वो रामस्तु हैहयकुलापि अयभार्गवाग्निः । सोऽब्धिं बबन्ध दशवक्त्रमहन् सलङ्कं सीतापतिर्जयति लोकमलघ्नकीर्तिः ॥ २१ ॥
niḥkṣatriyāmakṛta gāṃ ca trisaptakṛtvo rāmastu haihayakulāpi ayabhārgavāgniḥ | so'bdhiṃ babandha daśavaktramahan salaṅkaṃ sītāpatirjayati lokamalaghnakīrtiḥ || 21 ||

Adhyaya:    4

Shloka :    21

भूमेर्भरावतरणाय यदुष्वजन्मा जातः करिष्यति सुरैरपि दुष्कराणि । वादैर्विमोहयति यज्ञकृतोऽतदर्हान् शूद्रान् कलौ क्षितिभुजो न्यहनिष्यदन्ते ॥ २२ ॥
bhūmerbharāvataraṇāya yaduṣvajanmā jātaḥ kariṣyati surairapi duṣkarāṇi | vādairvimohayati yajñakṛto'tadarhān śūdrān kalau kṣitibhujo nyahaniṣyadante || 22 ||

Adhyaya:    4

Shloka :    22

( अनुष्टुप् )
एवंविधानि जन्मानि कर्माणि च जगत्पतेः । भूरीणि भूरियशसो वर्णितानि महाभुज ॥ २३ ॥
evaṃvidhāni janmāni karmāṇi ca jagatpateḥ | bhūrīṇi bhūriyaśaso varṇitāni mahābhuja || 23 ||

Adhyaya:    4

Shloka :    23

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां एकादशस्कन्धे चतुर्थोऽध्यायः ॥ ४ ॥
iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ ekādaśaskandhe caturtho'dhyāyaḥ || 4 ||

Adhyaya:    4

Shloka :    24

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu ||

Adhyaya:    4

Shloka :    25

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In