Bhagavata Purana

Adhyaya - 5

Nature and Fate of non-devotee: Yuga-wise Methods of Worshipping the Lord

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीराजोवाच -
भगवन्तं हरिं प्रायो न भजन्त्यात्मवित्तमाः । तेषामशान्तकामानां का निष्ठाविजितात्मनाम् ॥ १ ॥
bhagavantaṃ hariṃ prāyo na bhajantyātmavittamāḥ | teṣāmaśāntakāmānāṃ kā niṣṭhāvijitātmanām || 1 ||

Adhyaya:    5

Shloka :    1

श्रीचमस उवाच - ( अनुष्टुप् )
मुखबाहूरुपादेभ्यः पुरुषस्याश्रमैः सह । चत्वारो जज्ञिरे वर्णा गुणैर्विप्रादयः पृथक् ॥ २ ॥
mukhabāhūrupādebhyaḥ puruṣasyāśramaiḥ saha | catvāro jajñire varṇā guṇairviprādayaḥ pṛthak || 2 ||

Adhyaya:    5

Shloka :    2

य एषां पुरुषं साक्षात् आत्मप्रभवमीश्वरम् । न भजन्त्यवजानन्ति स्थानाद्‍भ्रष्टाः पतन्त्यधः ॥ ३ ॥
ya eṣāṃ puruṣaṃ sākṣāt ātmaprabhavamīśvaram | na bhajantyavajānanti sthānād‍bhraṣṭāḥ patantyadhaḥ || 3 ||

Adhyaya:    5

Shloka :    3

दूरे हरिकथाः केचिद् दूरे चाच्युतकीर्तनाः । स्त्रियः शूद्रादयश्चैव तेऽनुकम्प्या भवादृशाम् ॥ ४ ॥
dūre harikathāḥ kecid dūre cācyutakīrtanāḥ | striyaḥ śūdrādayaścaiva te'nukampyā bhavādṛśām || 4 ||

Adhyaya:    5

Shloka :    4

विप्रो राजन्यवैश्यौ वा हरेः प्राप्ताः पदान्तिकम् । श्रौतेन जन्मनाथापि मुह्यन्त्याम्नायवादिनः ॥ ५ ॥
vipro rājanyavaiśyau vā hareḥ prāptāḥ padāntikam | śrautena janmanāthāpi muhyantyāmnāyavādinaḥ || 5 ||

Adhyaya:    5

Shloka :    5

कर्मण्यकोविदाः स्तब्धा मूर्खाः पण्डितमानिनः । वदन्ति चाटुकान् मूढा यया माध्व्या गिरोत्सुकाः ॥ ६ ॥
karmaṇyakovidāḥ stabdhā mūrkhāḥ paṇḍitamāninaḥ | vadanti cāṭukān mūḍhā yayā mādhvyā girotsukāḥ || 6 ||

Adhyaya:    5

Shloka :    6

रजसा घोरसङ्कल्पाः कामुका अहिमन्यवः । दाम्भिका मानिनः पापा विहसन्त्यच्युतप्रियान् ॥ ७ ॥
rajasā ghorasaṅkalpāḥ kāmukā ahimanyavaḥ | dāmbhikā māninaḥ pāpā vihasantyacyutapriyān || 7 ||

Adhyaya:    5

Shloka :    7

( मिश्र )
वदन्ति तेऽन्योन्यमुपासितस्त्रियो गृहेषु मैथुन्यपरेषु चाशिषः । यजन्त्यसृष्टानविधानदक्षिणं वृत्त्यै परं घ्नन्ति पशून् अतद्विदः ॥ ८ ॥
vadanti te'nyonyamupāsitastriyo gṛheṣu maithunyapareṣu cāśiṣaḥ | yajantyasṛṣṭānavidhānadakṣiṇaṃ vṛttyai paraṃ ghnanti paśūn atadvidaḥ || 8 ||

Adhyaya:    5

Shloka :    8

श्रिया विभूत्याभिजनेन विद्यया त्यागेन रूपेण बलेन कर्मणा । जातस्मयेनान्धधियः सहेश्वरान् सतोऽवमन्यन्ति हरिप्रियान्खलाः ॥ ९ ॥
śriyā vibhūtyābhijanena vidyayā tyāgena rūpeṇa balena karmaṇā | jātasmayenāndhadhiyaḥ saheśvarān sato'vamanyanti haripriyānkhalāḥ || 9 ||

Adhyaya:    5

Shloka :    9

सर्वेषु शश्वत् तनुभृत्स्ववस्थितं यथा खमात्मानमभीष्टमीश्वरम् । वेदोपगीतं च न श्रृण्वतेऽबुधा मनोरथानां प्रवदन्ति वार्तया ॥ १० ॥
sarveṣu śaśvat tanubhṛtsvavasthitaṃ yathā khamātmānamabhīṣṭamīśvaram | vedopagītaṃ ca na śrṛṇvate'budhā manorathānāṃ pravadanti vārtayā || 10 ||

Adhyaya:    5

Shloka :    10

लोके व्यवायामिषमद्यसेवा नित्यास्तु जन्तोर्न हि तत्र चोदना । व्यवस्थितिस्तेषु विवाहयज्ञ- सुराग्रहैरासु निवृत्तिरिष्टा ॥ ११ ॥
loke vyavāyāmiṣamadyasevā nityāstu jantorna hi tatra codanā | vyavasthitisteṣu vivāhayajña- surāgrahairāsu nivṛttiriṣṭā || 11 ||

Adhyaya:    5

Shloka :    11

धनं च धर्मैकफलं यतो वै ज्ञानं सविज्ञानमनुप्रशान्ति । गृहेषु युञ्जन्ति कलेवरस्य मृत्युं न पश्यन्ति दुरन्तवीर्यम् ॥ १२ ॥
dhanaṃ ca dharmaikaphalaṃ yato vai jñānaṃ savijñānamanupraśānti | gṛheṣu yuñjanti kalevarasya mṛtyuṃ na paśyanti durantavīryam || 12 ||

Adhyaya:    5

Shloka :    12

यद् घ्राणभक्षो विहितः सुरायाः तथा पशोरालभनं न हिंसा । एवं व्यवायः प्रजया न रत्या इमं विशुद्धं न विदुः स्वधर्मम् ॥ १३ ॥
yad ghrāṇabhakṣo vihitaḥ surāyāḥ tathā paśorālabhanaṃ na hiṃsā | evaṃ vyavāyaḥ prajayā na ratyā imaṃ viśuddhaṃ na viduḥ svadharmam || 13 ||

Adhyaya:    5

Shloka :    13

( अनुष्टुप् )
ये तु अनेवंविदोऽसन्तः स्तब्धाः सदभिमानिनः । पशून् द्रुह्यन्ति विश्रब्धाः प्रेत्य खादन्ति ते च तान् ॥ १४ ॥
ye tu anevaṃvido'santaḥ stabdhāḥ sadabhimāninaḥ | paśūn druhyanti viśrabdhāḥ pretya khādanti te ca tān || 14 ||

Adhyaya:    5

Shloka :    14

द्विषन्तः परकायेषु स्वात्मानं हरिमीश्वरम् । मृतके सानुबन्धेऽस्मिन् बद्धस्नेहाः पतन्त्यधः ॥ १५ ॥
dviṣantaḥ parakāyeṣu svātmānaṃ harimīśvaram | mṛtake sānubandhe'smin baddhasnehāḥ patantyadhaḥ || 15 ||

Adhyaya:    5

Shloka :    15

ये कैवल्यं असम्प्राप्ता ये चातीताश्च मूढताम् । त्रैवर्गिका ह्यक्षणिका आत्मानं घातयन्ति ते ॥ १६ ॥
ye kaivalyaṃ asamprāptā ye cātītāśca mūḍhatām | traivargikā hyakṣaṇikā ātmānaṃ ghātayanti te || 16 ||

Adhyaya:    5

Shloka :    16

एत आत्महनोऽशान्ता अज्ञाने ज्ञानमानिनः । सीदन्त्यकृतकृत्या वै कालध्वस्तमनोरथाः ॥ १७ ॥
eta ātmahano'śāntā ajñāne jñānamāninaḥ | sīdantyakṛtakṛtyā vai kāladhvastamanorathāḥ || 17 ||

Adhyaya:    5

Shloka :    17

हित्वा अत्यायारचिता गृहापत्यसुहृत् स्त्रियः । तमो विशन्त्यनिच्छन्तो वासुदेवपराङ्‌मुखाः ॥ १८ ॥
hitvā atyāyāracitā gṛhāpatyasuhṛt striyaḥ | tamo viśantyanicchanto vāsudevaparāṅ‌mukhāḥ || 18 ||

Adhyaya:    5

Shloka :    18

श्री राजोवाच -
कस्मिन् काले स भगवान् किं वर्णः कीदृशो नृभिः । नाम्ना वा केन विधिना पूज्यते तदिहोच्यताम् ॥ १९ ॥
kasmin kāle sa bhagavān kiṃ varṇaḥ kīdṛśo nṛbhiḥ | nāmnā vā kena vidhinā pūjyate tadihocyatām || 19 ||

Adhyaya:    5

Shloka :    19

श्रीकरभाजन उवाच -
कृतं त्रेता द्वापरं च कलिरित्येषु केशवः । नानावर्णाभिधाकारो नानैव विधिनेज्यते ॥ २० ॥
kṛtaṃ tretā dvāparaṃ ca kalirityeṣu keśavaḥ | nānāvarṇābhidhākāro nānaiva vidhinejyate || 20 ||

Adhyaya:    5

Shloka :    20

कृते शुक्लश्चतुर्बाहुः जटिलो वल्कलाम्बरः । कृष्णाजिनोपवीताक्षान् बिभ्रद् दण्डकमण्डलू ॥ २१ ॥
kṛte śuklaścaturbāhuḥ jaṭilo valkalāmbaraḥ | kṛṣṇājinopavītākṣān bibhrad daṇḍakamaṇḍalū || 21 ||

Adhyaya:    5

Shloka :    21

मनुष्यास्तु तदा शान्ता निर्वैराः सुहृदः समाः । यजन्ति तपसा देवं शमेन च दमेन च ॥ २२ ॥
manuṣyāstu tadā śāntā nirvairāḥ suhṛdaḥ samāḥ | yajanti tapasā devaṃ śamena ca damena ca || 22 ||

Adhyaya:    5

Shloka :    22

हंसः सुपर्णो वैकुण्ठो धर्मो योगेश्वरोऽमलः । ईश्वरः पुरुषोऽव्यक्तः परमात्मेति गीयते ॥ २३ ॥
haṃsaḥ suparṇo vaikuṇṭho dharmo yogeśvaro'malaḥ | īśvaraḥ puruṣo'vyaktaḥ paramātmeti gīyate || 23 ||

Adhyaya:    5

Shloka :    23

त्रेतायां रक्तवर्णोऽसौ चतुर्बाहुस्त्रिमेखलः । हिरण्यकेशः त्रय्यात्मा स्रुक् स्रुवाद्युपलक्षणः ॥ २४ ॥
tretāyāṃ raktavarṇo'sau caturbāhustrimekhalaḥ | hiraṇyakeśaḥ trayyātmā sruk sruvādyupalakṣaṇaḥ || 24 ||

Adhyaya:    5

Shloka :    24

तं तदा मनुजा देवं सर्वदेवमयं हरिम् । यजन्ति विद्यया त्रय्या धर्मिष्ठा ब्रह्मवादिनः ॥ २५ ॥
taṃ tadā manujā devaṃ sarvadevamayaṃ harim | yajanti vidyayā trayyā dharmiṣṭhā brahmavādinaḥ || 25 ||

Adhyaya:    5

Shloka :    25

विष्णुर्यज्ञः पृश्निगर्भः सर्वदेव उरुक्रमः । वृषाकपिर्जयन्तश्च उरुगाय इतीर्यते ॥ २६ ॥
viṣṇuryajñaḥ pṛśnigarbhaḥ sarvadeva urukramaḥ | vṛṣākapirjayantaśca urugāya itīryate || 26 ||

Adhyaya:    5

Shloka :    26

द्वापरे भगवान् श्यामः पीतवासा निजायुधः । श्रीवत्सादिभिरङ्कैश्च लक्षणैरुपलक्षितः ॥ २७ ॥
dvāpare bhagavān śyāmaḥ pītavāsā nijāyudhaḥ | śrīvatsādibhiraṅkaiśca lakṣaṇairupalakṣitaḥ || 27 ||

Adhyaya:    5

Shloka :    27

तं तदा पुरुषं मर्त्या महाराजोपलक्षणम् । यजन्ति वेदतन्त्राभ्यां परं जिज्ञासवो नृप ॥ २८ ॥
taṃ tadā puruṣaṃ martyā mahārājopalakṣaṇam | yajanti vedatantrābhyāṃ paraṃ jijñāsavo nṛpa || 28 ||

Adhyaya:    5

Shloka :    28

नमस्ते वासुदेवाय नमः सङ्कर्षणाय च । प्रद्युम्नायानिरुद्धाय तुभ्यं भगवते नमः ॥ २९ ॥
namaste vāsudevāya namaḥ saṅkarṣaṇāya ca | pradyumnāyāniruddhāya tubhyaṃ bhagavate namaḥ || 29 ||

Adhyaya:    5

Shloka :    29

नारायणाय ऋषये पुरुषाय महात्मने । विश्वेश्वराय विश्वाय सर्वभूतात्मने नमः ॥ ३० ॥
nārāyaṇāya ṛṣaye puruṣāya mahātmane | viśveśvarāya viśvāya sarvabhūtātmane namaḥ || 30 ||

Adhyaya:    5

Shloka :    30

इति द्वापर उर्वीश स्तुवन्ति जगदीश्वरम् । नानातन्त्रविधानेन कलावपि तथा श्रृणु ॥ ३१ ॥
iti dvāpara urvīśa stuvanti jagadīśvaram | nānātantravidhānena kalāvapi tathā śrṛṇu || 31 ||

Adhyaya:    5

Shloka :    31

कृष्णवर्णं त्विषाकृष्णं साङ्गोपाङ्गास्त्र पार्षदम् । यज्ञैः सङ्कीर्तनप्रायैः यजन्ति हि सुमेधसः ॥ ३२ ॥
kṛṣṇavarṇaṃ tviṣākṛṣṇaṃ sāṅgopāṅgāstra pārṣadam | yajñaiḥ saṅkīrtanaprāyaiḥ yajanti hi sumedhasaḥ || 32 ||

Adhyaya:    5

Shloka :    32

( वसंततिलका )
ध्येयं सदा परिभवघ्नमभीष्टदोहं तीर्थास्पदं शिवविरिञ्चिनुतं शरण्यम् । भृत्यार्तिहं प्रणतपाल भवाब्धिपोतं वन्दे महापुरुष ते चरणारविन्दम् ॥ ३३ ॥
dhyeyaṃ sadā paribhavaghnamabhīṣṭadohaṃ tīrthāspadaṃ śivaviriñcinutaṃ śaraṇyam | bhṛtyārtihaṃ praṇatapāla bhavābdhipotaṃ vande mahāpuruṣa te caraṇāravindam || 33 ||

Adhyaya:    5

Shloka :    33

त्यक्त्वा सुदुस्त्यजसुरेप्सित राज्यलक्ष्मीं धर्मिष्ठ आर्यवचसा यदगात् अरण्यम् । मायामृगं दयितयेप्सितमन्वधावद् वन्दे महापुरुष ते चरणारविन्दम् ॥ ३४ ॥
tyaktvā sudustyajasurepsita rājyalakṣmīṃ dharmiṣṭha āryavacasā yadagāt araṇyam | māyāmṛgaṃ dayitayepsitamanvadhāvad vande mahāpuruṣa te caraṇāravindam || 34 ||

Adhyaya:    5

Shloka :    34

( अनुष्टुप् )
एवं युगानुरूपाभ्यां भगवान् युगवर्तिभिः । मनुजैरिज्यते राजन् श्रेयसा्मीश्वरो हरिः ॥ ३५ ॥
evaṃ yugānurūpābhyāṃ bhagavān yugavartibhiḥ | manujairijyate rājan śreyasā्mīśvaro hariḥ || 35 ||

Adhyaya:    5

Shloka :    35

कलिं सभाजयन्त्यार्या गुणज्ञाः सारभागिनः । यत्र सङ्कीर्तनेनैव सर्वस्वार्थोऽभिलभ्यते ॥ ३६ ॥
kaliṃ sabhājayantyāryā guṇajñāḥ sārabhāginaḥ | yatra saṅkīrtanenaiva sarvasvārtho'bhilabhyate || 36 ||

Adhyaya:    5

Shloka :    36

न ह्यतः परमो लाभो देहिनां भ्राम्यतामिह । यतो विन्देत परमां शान्तिं नश्यति संसृतिः ॥ ३७ ॥
na hyataḥ paramo lābho dehināṃ bhrāmyatāmiha | yato vindeta paramāṃ śāntiṃ naśyati saṃsṛtiḥ || 37 ||

Adhyaya:    5

Shloka :    37

कृतादिषु प्रजा राजन् कलाविच्छन्ति सम्भवम् । कलौ खलु भविष्यन्ति नारायणपरायणाः ॥ ३८ ॥
kṛtādiṣu prajā rājan kalāvicchanti sambhavam | kalau khalu bhaviṣyanti nārāyaṇaparāyaṇāḥ || 38 ||

Adhyaya:    5

Shloka :    38

क्वचित् क्वचिन्महाराज द्रविडेषु च भूरिशः । ताम्रपर्णी नदी यत्र कृतमाला पयस्विनी ॥ ३९ ॥
kvacit kvacinmahārāja draviḍeṣu ca bhūriśaḥ | tāmraparṇī nadī yatra kṛtamālā payasvinī || 39 ||

Adhyaya:    5

Shloka :    39

कावेरी च महापुण्या प्रतीची च महानदी । ये पिबन्ति जलं तासां मनुजा मनुजेश्वर । प्रायो भक्ता भगवति वासुदेवेऽमलाशयाः ॥ ४० ॥
kāverī ca mahāpuṇyā pratīcī ca mahānadī | ye pibanti jalaṃ tāsāṃ manujā manujeśvara | prāyo bhaktā bhagavati vāsudeve'malāśayāḥ || 40 ||

Adhyaya:    5

Shloka :    40

( मिश्र )
देवर्षिभूताप्तनृणां पितॄणां न किङ्करो नायमृणी च राजन् । सर्वात्मना यः शरणं शरण्यं गतो मुकुन्दं परिहृत्य कर्तम् ॥ ४१ ॥
devarṣibhūtāptanṛṇāṃ pitṝṇāṃ na kiṅkaro nāyamṛṇī ca rājan | sarvātmanā yaḥ śaraṇaṃ śaraṇyaṃ gato mukundaṃ parihṛtya kartam || 41 ||

Adhyaya:    5

Shloka :    41

स्वपादमूलं भजतः प्रियस्य त्यक्तान्यभावस्य हरिः परेशः । विकर्म यच्चोत्पतितं कथञ्चित् धुनोति सर्वं हृदि सन्निविष्टः ॥ ४२ ॥
svapādamūlaṃ bhajataḥ priyasya tyaktānyabhāvasya hariḥ pareśaḥ | vikarma yaccotpatitaṃ kathañcit dhunoti sarvaṃ hṛdi sanniviṣṭaḥ || 42 ||

Adhyaya:    5

Shloka :    42

श्रीनारद उवाच - ( अनुष्टुप् )
धर्मान् भागवतानित्थं श्रुत्वाथ मिथिलेश्वरः । जायन्तेयान् मुनीन् प्रीतः सोपाध्यायो ह्यपूजयत् ॥ ४३ ॥
dharmān bhāgavatānitthaṃ śrutvātha mithileśvaraḥ | jāyanteyān munīn prītaḥ sopādhyāyo hyapūjayat || 43 ||

Adhyaya:    5

Shloka :    43

ततोऽन्तर्दधिरे सिद्धाः सर्वलोकस्य पश्यतः । राजा धर्मानुपातिष्ठन् अवाप परमां गतिम् ॥ ४४ ॥
tato'ntardadhire siddhāḥ sarvalokasya paśyataḥ | rājā dharmānupātiṣṭhan avāpa paramāṃ gatim || 44 ||

Adhyaya:    5

Shloka :    44

त्वमप्येतान् महाभाग धर्मान् भागवतान् श्रुतान् । आस्थितः श्रद्धया युक्तो निःसङ्गो यास्यसे परम् ॥ ४५ ॥
tvamapyetān mahābhāga dharmān bhāgavatān śrutān | āsthitaḥ śraddhayā yukto niḥsaṅgo yāsyase param || 45 ||

Adhyaya:    5

Shloka :    45

युवयोः खलु दम्पत्योः यशसा पूरितं जगत् । पुत्रतामगमद् यद् वां भगवानीश्वरो हरिः ॥ ४६ ॥
yuvayoḥ khalu dampatyoḥ yaśasā pūritaṃ jagat | putratāmagamad yad vāṃ bhagavānīśvaro hariḥ || 46 ||

Adhyaya:    5

Shloka :    46

दर्शनालिङ्गनालापैः शयनासनभोजनैः । आत्मा वां पावितः कृष्णे पुत्रस्नेहं प्रकुर्वतोः ॥ ४७ ॥
darśanāliṅganālāpaiḥ śayanāsanabhojanaiḥ | ātmā vāṃ pāvitaḥ kṛṣṇe putrasnehaṃ prakurvatoḥ || 47 ||

Adhyaya:    5

Shloka :    47

( वसंततिलका )
वैरेण यं नृपतयः शिशुपालपौण्ड्र- शाल्वादयो गतिविलास-विलोकनाद्यैः । ध्यायन्त आकृतधियः शयनासनादौ तत्साम्यमापुरनुरक्तधियां पुनः किम् ॥ ४८ ॥
vaireṇa yaṃ nṛpatayaḥ śiśupālapauṇḍra- śālvādayo gativilāsa-vilokanādyaiḥ | dhyāyanta ākṛtadhiyaḥ śayanāsanādau tatsāmyamāpuranuraktadhiyāṃ punaḥ kim || 48 ||

Adhyaya:    5

Shloka :    48

( अनुष्टुप् )
मापत्यबुद्धिमकृथाः कृष्णे सर्वात्मनीश्वरे । मायामनुष्यभावेन गूढैश्वर्ये परेऽव्यये ॥ ४९ ॥
māpatyabuddhimakṛthāḥ kṛṣṇe sarvātmanīśvare | māyāmanuṣyabhāvena gūḍhaiśvarye pare'vyaye || 49 ||

Adhyaya:    5

Shloka :    49

भूभारासुरराजन्य हन्तवे गुप्तये सताम् । अवतीर्णस्य निर्वृत्यै यशो लोके वितन्यते ॥ ५० ॥
bhūbhārāsurarājanya hantave guptaye satām | avatīrṇasya nirvṛtyai yaśo loke vitanyate || 50 ||

Adhyaya:    5

Shloka :    50

श्रीशुक उवाच -
एतत् श्रृत्वा महाभागो वसुदेवोऽतिविस्मितः । देवकी च महाभागा जहतुः मोहमात्मनः ॥ ५१ ॥
etat śrṛtvā mahābhāgo vasudevo'tivismitaḥ | devakī ca mahābhāgā jahatuḥ mohamātmanaḥ || 51 ||

Adhyaya:    5

Shloka :    51

इतिहासमिमं पुण्यं धारयेद् यः समाहितः । स विधूयेह शमलं ब्रह्मभूयाय कल्पते ॥ ५२ ॥
itihāsamimaṃ puṇyaṃ dhārayed yaḥ samāhitaḥ | sa vidhūyeha śamalaṃ brahmabhūyāya kalpate || 52 ||

Adhyaya:    5

Shloka :    52

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां एकादशस्कन्धे पञ्चमोऽध्यायः ॥ ५ ॥
iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ ekādaśaskandhe pañcamo'dhyāyaḥ || 5 ||

Adhyaya:    5

Shloka :    53

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu ||

Adhyaya:    5

Shloka :    54

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In