| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीराजोवाच -
भगवन्तं हरिं प्रायो न भजन्त्यात्मवित्तमाः । तेषामशान्तकामानां का निष्ठाविजितात्मनाम् ॥ १ ॥
bhagavantaṃ hariṃ prāyo na bhajantyātmavittamāḥ . teṣāmaśāntakāmānāṃ kā niṣṭhāvijitātmanām .. 1 ..
श्रीचमस उवाच - ( अनुष्टुप् )
मुखबाहूरुपादेभ्यः पुरुषस्याश्रमैः सह । चत्वारो जज्ञिरे वर्णा गुणैर्विप्रादयः पृथक् ॥ २ ॥
mukhabāhūrupādebhyaḥ puruṣasyāśramaiḥ saha . catvāro jajñire varṇā guṇairviprādayaḥ pṛthak .. 2 ..
य एषां पुरुषं साक्षात् आत्मप्रभवमीश्वरम् । न भजन्त्यवजानन्ति स्थानाद्भ्रष्टाः पतन्त्यधः ॥ ३ ॥
ya eṣāṃ puruṣaṃ sākṣāt ātmaprabhavamīśvaram . na bhajantyavajānanti sthānādbhraṣṭāḥ patantyadhaḥ .. 3 ..
दूरे हरिकथाः केचिद् दूरे चाच्युतकीर्तनाः । स्त्रियः शूद्रादयश्चैव तेऽनुकम्प्या भवादृशाम् ॥ ४ ॥
dūre harikathāḥ kecid dūre cācyutakīrtanāḥ . striyaḥ śūdrādayaścaiva te'nukampyā bhavādṛśām .. 4 ..
विप्रो राजन्यवैश्यौ वा हरेः प्राप्ताः पदान्तिकम् । श्रौतेन जन्मनाथापि मुह्यन्त्याम्नायवादिनः ॥ ५ ॥
vipro rājanyavaiśyau vā hareḥ prāptāḥ padāntikam . śrautena janmanāthāpi muhyantyāmnāyavādinaḥ .. 5 ..
कर्मण्यकोविदाः स्तब्धा मूर्खाः पण्डितमानिनः । वदन्ति चाटुकान् मूढा यया माध्व्या गिरोत्सुकाः ॥ ६ ॥
karmaṇyakovidāḥ stabdhā mūrkhāḥ paṇḍitamāninaḥ . vadanti cāṭukān mūḍhā yayā mādhvyā girotsukāḥ .. 6 ..
रजसा घोरसङ्कल्पाः कामुका अहिमन्यवः । दाम्भिका मानिनः पापा विहसन्त्यच्युतप्रियान् ॥ ७ ॥
rajasā ghorasaṅkalpāḥ kāmukā ahimanyavaḥ . dāmbhikā māninaḥ pāpā vihasantyacyutapriyān .. 7 ..
( मिश्र )
वदन्ति तेऽन्योन्यमुपासितस्त्रियो गृहेषु मैथुन्यपरेषु चाशिषः । यजन्त्यसृष्टानविधानदक्षिणं वृत्त्यै परं घ्नन्ति पशून् अतद्विदः ॥ ८ ॥
vadanti te'nyonyamupāsitastriyo gṛheṣu maithunyapareṣu cāśiṣaḥ . yajantyasṛṣṭānavidhānadakṣiṇaṃ vṛttyai paraṃ ghnanti paśūn atadvidaḥ .. 8 ..
श्रिया विभूत्याभिजनेन विद्यया त्यागेन रूपेण बलेन कर्मणा । जातस्मयेनान्धधियः सहेश्वरान् सतोऽवमन्यन्ति हरिप्रियान्खलाः ॥ ९ ॥
śriyā vibhūtyābhijanena vidyayā tyāgena rūpeṇa balena karmaṇā . jātasmayenāndhadhiyaḥ saheśvarān sato'vamanyanti haripriyānkhalāḥ .. 9 ..
सर्वेषु शश्वत् तनुभृत्स्ववस्थितं यथा खमात्मानमभीष्टमीश्वरम् । वेदोपगीतं च न श्रृण्वतेऽबुधा मनोरथानां प्रवदन्ति वार्तया ॥ १० ॥
sarveṣu śaśvat tanubhṛtsvavasthitaṃ yathā khamātmānamabhīṣṭamīśvaram . vedopagītaṃ ca na śrṛṇvate'budhā manorathānāṃ pravadanti vārtayā .. 10 ..
लोके व्यवायामिषमद्यसेवा नित्यास्तु जन्तोर्न हि तत्र चोदना । व्यवस्थितिस्तेषु विवाहयज्ञ- सुराग्रहैरासु निवृत्तिरिष्टा ॥ ११ ॥
loke vyavāyāmiṣamadyasevā nityāstu jantorna hi tatra codanā . vyavasthitisteṣu vivāhayajña- surāgrahairāsu nivṛttiriṣṭā .. 11 ..
धनं च धर्मैकफलं यतो वै ज्ञानं सविज्ञानमनुप्रशान्ति । गृहेषु युञ्जन्ति कलेवरस्य मृत्युं न पश्यन्ति दुरन्तवीर्यम् ॥ १२ ॥
dhanaṃ ca dharmaikaphalaṃ yato vai jñānaṃ savijñānamanupraśānti . gṛheṣu yuñjanti kalevarasya mṛtyuṃ na paśyanti durantavīryam .. 12 ..
यद् घ्राणभक्षो विहितः सुरायाः तथा पशोरालभनं न हिंसा । एवं व्यवायः प्रजया न रत्या इमं विशुद्धं न विदुः स्वधर्मम् ॥ १३ ॥
yad ghrāṇabhakṣo vihitaḥ surāyāḥ tathā paśorālabhanaṃ na hiṃsā . evaṃ vyavāyaḥ prajayā na ratyā imaṃ viśuddhaṃ na viduḥ svadharmam .. 13 ..
( अनुष्टुप् )
ये तु अनेवंविदोऽसन्तः स्तब्धाः सदभिमानिनः । पशून् द्रुह्यन्ति विश्रब्धाः प्रेत्य खादन्ति ते च तान् ॥ १४ ॥
ye tu anevaṃvido'santaḥ stabdhāḥ sadabhimāninaḥ . paśūn druhyanti viśrabdhāḥ pretya khādanti te ca tān .. 14 ..
द्विषन्तः परकायेषु स्वात्मानं हरिमीश्वरम् । मृतके सानुबन्धेऽस्मिन् बद्धस्नेहाः पतन्त्यधः ॥ १५ ॥
dviṣantaḥ parakāyeṣu svātmānaṃ harimīśvaram . mṛtake sānubandhe'smin baddhasnehāḥ patantyadhaḥ .. 15 ..
ये कैवल्यं असम्प्राप्ता ये चातीताश्च मूढताम् । त्रैवर्गिका ह्यक्षणिका आत्मानं घातयन्ति ते ॥ १६ ॥
ye kaivalyaṃ asamprāptā ye cātītāśca mūḍhatām . traivargikā hyakṣaṇikā ātmānaṃ ghātayanti te .. 16 ..
एत आत्महनोऽशान्ता अज्ञाने ज्ञानमानिनः । सीदन्त्यकृतकृत्या वै कालध्वस्तमनोरथाः ॥ १७ ॥
eta ātmahano'śāntā ajñāne jñānamāninaḥ . sīdantyakṛtakṛtyā vai kāladhvastamanorathāḥ .. 17 ..
हित्वा अत्यायारचिता गृहापत्यसुहृत् स्त्रियः । तमो विशन्त्यनिच्छन्तो वासुदेवपराङ्मुखाः ॥ १८ ॥
hitvā atyāyāracitā gṛhāpatyasuhṛt striyaḥ . tamo viśantyanicchanto vāsudevaparāṅmukhāḥ .. 18 ..
श्री राजोवाच -
कस्मिन् काले स भगवान् किं वर्णः कीदृशो नृभिः । नाम्ना वा केन विधिना पूज्यते तदिहोच्यताम् ॥ १९ ॥
kasmin kāle sa bhagavān kiṃ varṇaḥ kīdṛśo nṛbhiḥ . nāmnā vā kena vidhinā pūjyate tadihocyatām .. 19 ..
श्रीकरभाजन उवाच -
कृतं त्रेता द्वापरं च कलिरित्येषु केशवः । नानावर्णाभिधाकारो नानैव विधिनेज्यते ॥ २० ॥
kṛtaṃ tretā dvāparaṃ ca kalirityeṣu keśavaḥ . nānāvarṇābhidhākāro nānaiva vidhinejyate .. 20 ..
कृते शुक्लश्चतुर्बाहुः जटिलो वल्कलाम्बरः । कृष्णाजिनोपवीताक्षान् बिभ्रद् दण्डकमण्डलू ॥ २१ ॥
kṛte śuklaścaturbāhuḥ jaṭilo valkalāmbaraḥ . kṛṣṇājinopavītākṣān bibhrad daṇḍakamaṇḍalū .. 21 ..
मनुष्यास्तु तदा शान्ता निर्वैराः सुहृदः समाः । यजन्ति तपसा देवं शमेन च दमेन च ॥ २२ ॥
manuṣyāstu tadā śāntā nirvairāḥ suhṛdaḥ samāḥ . yajanti tapasā devaṃ śamena ca damena ca .. 22 ..
हंसः सुपर्णो वैकुण्ठो धर्मो योगेश्वरोऽमलः । ईश्वरः पुरुषोऽव्यक्तः परमात्मेति गीयते ॥ २३ ॥
haṃsaḥ suparṇo vaikuṇṭho dharmo yogeśvaro'malaḥ . īśvaraḥ puruṣo'vyaktaḥ paramātmeti gīyate .. 23 ..
त्रेतायां रक्तवर्णोऽसौ चतुर्बाहुस्त्रिमेखलः । हिरण्यकेशः त्रय्यात्मा स्रुक् स्रुवाद्युपलक्षणः ॥ २४ ॥
tretāyāṃ raktavarṇo'sau caturbāhustrimekhalaḥ . hiraṇyakeśaḥ trayyātmā sruk sruvādyupalakṣaṇaḥ .. 24 ..
तं तदा मनुजा देवं सर्वदेवमयं हरिम् । यजन्ति विद्यया त्रय्या धर्मिष्ठा ब्रह्मवादिनः ॥ २५ ॥
taṃ tadā manujā devaṃ sarvadevamayaṃ harim . yajanti vidyayā trayyā dharmiṣṭhā brahmavādinaḥ .. 25 ..
विष्णुर्यज्ञः पृश्निगर्भः सर्वदेव उरुक्रमः । वृषाकपिर्जयन्तश्च उरुगाय इतीर्यते ॥ २६ ॥
viṣṇuryajñaḥ pṛśnigarbhaḥ sarvadeva urukramaḥ . vṛṣākapirjayantaśca urugāya itīryate .. 26 ..
द्वापरे भगवान् श्यामः पीतवासा निजायुधः । श्रीवत्सादिभिरङ्कैश्च लक्षणैरुपलक्षितः ॥ २७ ॥
dvāpare bhagavān śyāmaḥ pītavāsā nijāyudhaḥ . śrīvatsādibhiraṅkaiśca lakṣaṇairupalakṣitaḥ .. 27 ..
तं तदा पुरुषं मर्त्या महाराजोपलक्षणम् । यजन्ति वेदतन्त्राभ्यां परं जिज्ञासवो नृप ॥ २८ ॥
taṃ tadā puruṣaṃ martyā mahārājopalakṣaṇam . yajanti vedatantrābhyāṃ paraṃ jijñāsavo nṛpa .. 28 ..
नमस्ते वासुदेवाय नमः सङ्कर्षणाय च । प्रद्युम्नायानिरुद्धाय तुभ्यं भगवते नमः ॥ २९ ॥
namaste vāsudevāya namaḥ saṅkarṣaṇāya ca . pradyumnāyāniruddhāya tubhyaṃ bhagavate namaḥ .. 29 ..
नारायणाय ऋषये पुरुषाय महात्मने । विश्वेश्वराय विश्वाय सर्वभूतात्मने नमः ॥ ३० ॥
nārāyaṇāya ṛṣaye puruṣāya mahātmane . viśveśvarāya viśvāya sarvabhūtātmane namaḥ .. 30 ..
इति द्वापर उर्वीश स्तुवन्ति जगदीश्वरम् । नानातन्त्रविधानेन कलावपि तथा श्रृणु ॥ ३१ ॥
iti dvāpara urvīśa stuvanti jagadīśvaram . nānātantravidhānena kalāvapi tathā śrṛṇu .. 31 ..
कृष्णवर्णं त्विषाकृष्णं साङ्गोपाङ्गास्त्र पार्षदम् । यज्ञैः सङ्कीर्तनप्रायैः यजन्ति हि सुमेधसः ॥ ३२ ॥
kṛṣṇavarṇaṃ tviṣākṛṣṇaṃ sāṅgopāṅgāstra pārṣadam . yajñaiḥ saṅkīrtanaprāyaiḥ yajanti hi sumedhasaḥ .. 32 ..
( वसंततिलका )
ध्येयं सदा परिभवघ्नमभीष्टदोहं तीर्थास्पदं शिवविरिञ्चिनुतं शरण्यम् । भृत्यार्तिहं प्रणतपाल भवाब्धिपोतं वन्दे महापुरुष ते चरणारविन्दम् ॥ ३३ ॥
dhyeyaṃ sadā paribhavaghnamabhīṣṭadohaṃ tīrthāspadaṃ śivaviriñcinutaṃ śaraṇyam . bhṛtyārtihaṃ praṇatapāla bhavābdhipotaṃ vande mahāpuruṣa te caraṇāravindam .. 33 ..
त्यक्त्वा सुदुस्त्यजसुरेप्सित राज्यलक्ष्मीं धर्मिष्ठ आर्यवचसा यदगात् अरण्यम् । मायामृगं दयितयेप्सितमन्वधावद् वन्दे महापुरुष ते चरणारविन्दम् ॥ ३४ ॥
tyaktvā sudustyajasurepsita rājyalakṣmīṃ dharmiṣṭha āryavacasā yadagāt araṇyam . māyāmṛgaṃ dayitayepsitamanvadhāvad vande mahāpuruṣa te caraṇāravindam .. 34 ..
( अनुष्टुप् )
एवं युगानुरूपाभ्यां भगवान् युगवर्तिभिः । मनुजैरिज्यते राजन् श्रेयसा्मीश्वरो हरिः ॥ ३५ ॥
evaṃ yugānurūpābhyāṃ bhagavān yugavartibhiḥ . manujairijyate rājan śreyasāmīśvaro hariḥ .. 35 ..
कलिं सभाजयन्त्यार्या गुणज्ञाः सारभागिनः । यत्र सङ्कीर्तनेनैव सर्वस्वार्थोऽभिलभ्यते ॥ ३६ ॥
kaliṃ sabhājayantyāryā guṇajñāḥ sārabhāginaḥ . yatra saṅkīrtanenaiva sarvasvārtho'bhilabhyate .. 36 ..
न ह्यतः परमो लाभो देहिनां भ्राम्यतामिह । यतो विन्देत परमां शान्तिं नश्यति संसृतिः ॥ ३७ ॥
na hyataḥ paramo lābho dehināṃ bhrāmyatāmiha . yato vindeta paramāṃ śāntiṃ naśyati saṃsṛtiḥ .. 37 ..
कृतादिषु प्रजा राजन् कलाविच्छन्ति सम्भवम् । कलौ खलु भविष्यन्ति नारायणपरायणाः ॥ ३८ ॥
kṛtādiṣu prajā rājan kalāvicchanti sambhavam . kalau khalu bhaviṣyanti nārāyaṇaparāyaṇāḥ .. 38 ..
क्वचित् क्वचिन्महाराज द्रविडेषु च भूरिशः । ताम्रपर्णी नदी यत्र कृतमाला पयस्विनी ॥ ३९ ॥
kvacit kvacinmahārāja draviḍeṣu ca bhūriśaḥ . tāmraparṇī nadī yatra kṛtamālā payasvinī .. 39 ..
कावेरी च महापुण्या प्रतीची च महानदी । ये पिबन्ति जलं तासां मनुजा मनुजेश्वर । प्रायो भक्ता भगवति वासुदेवेऽमलाशयाः ॥ ४० ॥
kāverī ca mahāpuṇyā pratīcī ca mahānadī . ye pibanti jalaṃ tāsāṃ manujā manujeśvara . prāyo bhaktā bhagavati vāsudeve'malāśayāḥ .. 40 ..
( मिश्र )
देवर्षिभूताप्तनृणां पितॄणां न किङ्करो नायमृणी च राजन् । सर्वात्मना यः शरणं शरण्यं गतो मुकुन्दं परिहृत्य कर्तम् ॥ ४१ ॥
devarṣibhūtāptanṛṇāṃ pitṝṇāṃ na kiṅkaro nāyamṛṇī ca rājan . sarvātmanā yaḥ śaraṇaṃ śaraṇyaṃ gato mukundaṃ parihṛtya kartam .. 41 ..
स्वपादमूलं भजतः प्रियस्य त्यक्तान्यभावस्य हरिः परेशः । विकर्म यच्चोत्पतितं कथञ्चित् धुनोति सर्वं हृदि सन्निविष्टः ॥ ४२ ॥
svapādamūlaṃ bhajataḥ priyasya tyaktānyabhāvasya hariḥ pareśaḥ . vikarma yaccotpatitaṃ kathañcit dhunoti sarvaṃ hṛdi sanniviṣṭaḥ .. 42 ..
श्रीनारद उवाच - ( अनुष्टुप् )
धर्मान् भागवतानित्थं श्रुत्वाथ मिथिलेश्वरः । जायन्तेयान् मुनीन् प्रीतः सोपाध्यायो ह्यपूजयत् ॥ ४३ ॥
dharmān bhāgavatānitthaṃ śrutvātha mithileśvaraḥ . jāyanteyān munīn prītaḥ sopādhyāyo hyapūjayat .. 43 ..
ततोऽन्तर्दधिरे सिद्धाः सर्वलोकस्य पश्यतः । राजा धर्मानुपातिष्ठन् अवाप परमां गतिम् ॥ ४४ ॥
tato'ntardadhire siddhāḥ sarvalokasya paśyataḥ . rājā dharmānupātiṣṭhan avāpa paramāṃ gatim .. 44 ..
त्वमप्येतान् महाभाग धर्मान् भागवतान् श्रुतान् । आस्थितः श्रद्धया युक्तो निःसङ्गो यास्यसे परम् ॥ ४५ ॥
tvamapyetān mahābhāga dharmān bhāgavatān śrutān . āsthitaḥ śraddhayā yukto niḥsaṅgo yāsyase param .. 45 ..
युवयोः खलु दम्पत्योः यशसा पूरितं जगत् । पुत्रतामगमद् यद् वां भगवानीश्वरो हरिः ॥ ४६ ॥
yuvayoḥ khalu dampatyoḥ yaśasā pūritaṃ jagat . putratāmagamad yad vāṃ bhagavānīśvaro hariḥ .. 46 ..
दर्शनालिङ्गनालापैः शयनासनभोजनैः । आत्मा वां पावितः कृष्णे पुत्रस्नेहं प्रकुर्वतोः ॥ ४७ ॥
darśanāliṅganālāpaiḥ śayanāsanabhojanaiḥ . ātmā vāṃ pāvitaḥ kṛṣṇe putrasnehaṃ prakurvatoḥ .. 47 ..
( वसंततिलका )
वैरेण यं नृपतयः शिशुपालपौण्ड्र- शाल्वादयो गतिविलास-विलोकनाद्यैः । ध्यायन्त आकृतधियः शयनासनादौ तत्साम्यमापुरनुरक्तधियां पुनः किम् ॥ ४८ ॥
vaireṇa yaṃ nṛpatayaḥ śiśupālapauṇḍra- śālvādayo gativilāsa-vilokanādyaiḥ . dhyāyanta ākṛtadhiyaḥ śayanāsanādau tatsāmyamāpuranuraktadhiyāṃ punaḥ kim .. 48 ..
( अनुष्टुप् )
मापत्यबुद्धिमकृथाः कृष्णे सर्वात्मनीश्वरे । मायामनुष्यभावेन गूढैश्वर्ये परेऽव्यये ॥ ४९ ॥
māpatyabuddhimakṛthāḥ kṛṣṇe sarvātmanīśvare . māyāmanuṣyabhāvena gūḍhaiśvarye pare'vyaye .. 49 ..
भूभारासुरराजन्य हन्तवे गुप्तये सताम् । अवतीर्णस्य निर्वृत्यै यशो लोके वितन्यते ॥ ५० ॥
bhūbhārāsurarājanya hantave guptaye satām . avatīrṇasya nirvṛtyai yaśo loke vitanyate .. 50 ..
श्रीशुक उवाच -
एतत् श्रृत्वा महाभागो वसुदेवोऽतिविस्मितः । देवकी च महाभागा जहतुः मोहमात्मनः ॥ ५१ ॥
etat śrṛtvā mahābhāgo vasudevo'tivismitaḥ . devakī ca mahābhāgā jahatuḥ mohamātmanaḥ .. 51 ..
इतिहासमिमं पुण्यं धारयेद् यः समाहितः । स विधूयेह शमलं ब्रह्मभूयाय कल्पते ॥ ५२ ॥
itihāsamimaṃ puṇyaṃ dhārayed yaḥ samāhitaḥ . sa vidhūyeha śamalaṃ brahmabhūyāya kalpate .. 52 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां एकादशस्कन्धे पञ्चमोऽध्यायः ॥ ५ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ ekādaśaskandhe pañcamo'dhyāyaḥ .. 5 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ oṃ tatsat śrīkṛṣṇārpaṇamastu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In