Bhagavata Purana

Adhyaya - 7

Shri Krishna's Spiritual guidance to Uddhava: The Legend of the avadhuta and his preceptors

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीभगवानुवाच।
यदात्थ मां महाभाग तच्चिकीर्षितमेव मे । ब्रह्मा भवो लोकपालाः स्वर्वासं मेऽभिकाङ्क्षिणः १ ।
yadāttha māṃ mahābhāga taccikīrṣitameva me | brahmā bhavo lokapālāḥ svarvāsaṃ me'bhikāṅkṣiṇaḥ 1 |

Adhyaya:    7

Shloka :    1

मया निष्पादितं ह्यत्र देवकार्यमशेषतः । यदर्थमवतीर्णोऽहमंशेन ब्रह्मणार्थितः २ ।
mayā niṣpāditaṃ hyatra devakāryamaśeṣataḥ | yadarthamavatīrṇo'hamaṃśena brahmaṇārthitaḥ 2 |

Adhyaya:    7

Shloka :    2

कुलं वै शापनिर्दग्धं नङ्क्ष्यत्यन्योन्यविग्रहात् । समुद्रः! सप्तमे ह्येनां पुरीं च प्लावयिष्यति ३ ।
kulaṃ vai śāpanirdagdhaṃ naṅkṣyatyanyonyavigrahāt | samudraḥ! saptame hyenāṃ purīṃ ca plāvayiṣyati 3 |

Adhyaya:    7

Shloka :    3

यर्ह्येवायं मया त्यक्तो लोकोऽयं नष्टमङ्गलः । भविष्यत्यचिरात्साधो कलिनापि निराकृतः ४ ।
yarhyevāyaṃ mayā tyakto loko'yaṃ naṣṭamaṅgalaḥ | bhaviṣyatyacirātsādho kalināpi nirākṛtaḥ 4 |

Adhyaya:    7

Shloka :    4

न वस्तव्यं त्वयैवेह मया त्यक्ते महीतले । जनोऽधर्मरुचिर्भद्र भविष्यति कलौ युगे ५ ।
na vastavyaṃ tvayaiveha mayā tyakte mahītale | jano'dharmarucirbhadra bhaviṣyati kalau yuge 5 |

Adhyaya:    7

Shloka :    5

त्वं तु सर्वं परित्यज्य स्नेहं स्वजनबन्धुषु । मय्यावेश्य मनः संयक्समदृग्विचरस्व गाम् ६ ।
tvaṃ tu sarvaṃ parityajya snehaṃ svajanabandhuṣu | mayyāveśya manaḥ saṃyaksamadṛgvicarasva gām 6 |

Adhyaya:    7

Shloka :    6

यदिदं मनसा वाचा चक्षुर्भ्यां श्रवणादिभिः । नश्वरं गृह्यमाणं च विद्धि मायामनोमयम् ७ ।
yadidaṃ manasā vācā cakṣurbhyāṃ śravaṇādibhiḥ | naśvaraṃ gṛhyamāṇaṃ ca viddhi māyāmanomayam 7 |

Adhyaya:    7

Shloka :    7

पुंसोऽयुक्तस्य नानार्थो भ्रमः स गुणदोषभाक् । कर्माकर्मविकर्मेति गुणदोषधियो भिदा ८ ।
puṃso'yuktasya nānārtho bhramaḥ sa guṇadoṣabhāk | karmākarmavikarmeti guṇadoṣadhiyo bhidā 8 |

Adhyaya:    7

Shloka :    8

तस्माद्युक्तेन्द्रियग्रामो युक्तचित्त इदं जगत् । आत्मनीक्षस्व विततमात्मानं मय्यधीश्वरे ९ ।
tasmādyuktendriyagrāmo yuktacitta idaṃ jagat | ātmanīkṣasva vitatamātmānaṃ mayyadhīśvare 9 |

Adhyaya:    7

Shloka :    9

ज्ञानविज्ञानसंयुक्त आत्मभूतः शरीरिणाम् । अत्मानुभवतुष्टात्मा नान्तरायैर्विहन्यसे १० ।
jñānavijñānasaṃyukta ātmabhūtaḥ śarīriṇām | atmānubhavatuṣṭātmā nāntarāyairvihanyase 10 |

Adhyaya:    7

Shloka :    10

दोषबुद्ध्योभयातीतो निषेधान्न निवर्तते । गुणबुद्ध्या च विहितं न करोति यथार्भकः ११ ।
doṣabuddhyobhayātīto niṣedhānna nivartate | guṇabuddhyā ca vihitaṃ na karoti yathārbhakaḥ 11 |

Adhyaya:    7

Shloka :    11

सर्वभूतसुहृच्छान्तो ज्ञानविज्ञाननिश्चयः । पश्यन्मदात्मकं विश्वं न विपद्येत वै पुनः १२ ।
sarvabhūtasuhṛcchānto jñānavijñānaniścayaḥ | paśyanmadātmakaṃ viśvaṃ na vipadyeta vai punaḥ 12 |

Adhyaya:    7

Shloka :    12

श्रीशुक उवाच।
इत्यादिष्टो भगवता महाभागवतो नृप । उद्धवः प्रणिपत्याह तत्त्वं जिज्ञासुरच्युतम् १३ ।
ityādiṣṭo bhagavatā mahābhāgavato nṛpa | uddhavaḥ praṇipatyāha tattvaṃ jijñāsuracyutam 13 |

Adhyaya:    7

Shloka :    13

श्रीउद्धव उवाच।
योगेश योगविन्यास योगात्मन्योगसम्भव । निःश्रेयसाय मे प्रोक्तस्त्यागः सन्न्यासलक्षणः १४ ।
yogeśa yogavinyāsa yogātmanyogasambhava | niḥśreyasāya me proktastyāgaḥ sannyāsalakṣaṇaḥ 14 |

Adhyaya:    7

Shloka :    14

त्यागोऽयं दुष्करो भूमन्कामानां विषयात्मभिः । सुतरां त्वयि सर्वात्मन्नभक्तैरिति मे मतिः १५ ।
tyāgo'yaṃ duṣkaro bhūmankāmānāṃ viṣayātmabhiḥ | sutarāṃ tvayi sarvātmannabhaktairiti me matiḥ 15 |

Adhyaya:    7

Shloka :    15

सोऽहं ममाहमिति मूढमतिर्विगाढः । त्वन्मायया विरचितात्मनि सानुबन्धे । तत्त्वञ्जसा निगदितं भवता यथाहं । संसाधयामि भगवन्ननुशाधि भृत्यम् १६ ।
so'haṃ mamāhamiti mūḍhamatirvigāḍhaḥ | tvanmāyayā viracitātmani sānubandhe | tattvañjasā nigaditaṃ bhavatā yathāhaṃ | saṃsādhayāmi bhagavannanuśādhi bhṛtyam 16 |

Adhyaya:    7

Shloka :    16

सत्यस्य ते स्वदृश आत्मन आत्मनोऽन्यं । वक्तारमीश विबुधेष्वपि नानुचक्षे । सर्वे विमोहितधियस्तव माययेमे । ब्रह्मादयस्तनुभृतो बहिरर्थभावाः १७ ।
satyasya te svadṛśa ātmana ātmano'nyaṃ | vaktāramīśa vibudheṣvapi nānucakṣe | sarve vimohitadhiyastava māyayeme | brahmādayastanubhṛto bahirarthabhāvāḥ 17 |

Adhyaya:    7

Shloka :    17

तस्माद्भवन्तमनवद्यमनन्तपारं । सर्वज्ञमीश्वरमकुण्ठविकुण्ठधिष्ण्यम् । निर्विण्णधीरहमु ह वृजिनाभितप्तो । नारायणं नरसखं शरणं प्रपद्ये १८ ।
tasmādbhavantamanavadyamanantapāraṃ | sarvajñamīśvaramakuṇṭhavikuṇṭhadhiṣṇyam | nirviṇṇadhīrahamu ha vṛjinābhitapto | nārāyaṇaṃ narasakhaṃ śaraṇaṃ prapadye 18 |

Adhyaya:    7

Shloka :    18

श्रीभगवानुवाच।
प्रायेण मनुजा लोके लोकतत्त्वविचक्षणाः । समुद्धरन्ति ह्यात्मानमात्मनैवाशुभाशयात् १९ ।
prāyeṇa manujā loke lokatattvavicakṣaṇāḥ | samuddharanti hyātmānamātmanaivāśubhāśayāt 19 |

Adhyaya:    7

Shloka :    19

आत्मनो गुरुरात्मैव पुरुषस्य विशेषतः । यत्प्रत्यक्षानुमानाभ्यां श्रेयोऽसावनुविन्दते २० ।
ātmano gururātmaiva puruṣasya viśeṣataḥ | yatpratyakṣānumānābhyāṃ śreyo'sāvanuvindate 20 |

Adhyaya:    7

Shloka :    20

पुरुषत्वे च मां धीराः साङ्ख्ययोगविशारदाः । आविस्तरां प्रपश्यन्ति सर्वशक्त्युपबृंहितम् २१ ।
puruṣatve ca māṃ dhīrāḥ sāṅkhyayogaviśāradāḥ | āvistarāṃ prapaśyanti sarvaśaktyupabṛṃhitam 21 |

Adhyaya:    7

Shloka :    21

एकद्वित्रिचतुष्पादो बहुपादस्तथापदः । बह्व्यः सन्ति पुरः सृष्टास्तासां मे पौरुषी प्रिया २२ ।
ekadvitricatuṣpādo bahupādastathāpadaḥ | bahvyaḥ santi puraḥ sṛṣṭāstāsāṃ me pauruṣī priyā 22 |

Adhyaya:    7

Shloka :    22

अत्र मां मृगयन्त्यद्धा युक्ता हेतुभिरीश्वरम् । गृह्यमाणैर्गुणैर्लिङ्गैरग्राह्यमनुमानतः २३ ।
atra māṃ mṛgayantyaddhā yuktā hetubhirīśvaram | gṛhyamāṇairguṇairliṅgairagrāhyamanumānataḥ 23 |

Adhyaya:    7

Shloka :    23

अत्राप्युदाहरन्तीममितिहासं पुरातनम् । अवधूतस्य संवादं यदोरमिततेजसः २४ ।
atrāpyudāharantīmamitihāsaṃ purātanam | avadhūtasya saṃvādaṃ yadoramitatejasaḥ 24 |

Adhyaya:    7

Shloka :    24

अवधूतं द्विजं कञ्चिच्चरन्तमकुतोभयम् । कविं निरीक्ष्य तरुणं यदुः पप्रच्छ धर्मवित् २५ ।
avadhūtaṃ dvijaṃ kañciccarantamakutobhayam | kaviṃ nirīkṣya taruṇaṃ yaduḥ papraccha dharmavit 25 |

Adhyaya:    7

Shloka :    25

श्रीयदुरुवाच।
कुतो बुद्धिरियं ब्रह्मन्नकर्तुः सुविशारदा । यामासाद्य भवाँल्लोकं विद्वाँश्चरति बालवत् २६ ।
kuto buddhiriyaṃ brahmannakartuḥ suviśāradā | yāmāsādya bhavāँllokaṃ vidvāँścarati bālavat 26 |

Adhyaya:    7

Shloka :    26

प्रायो धर्मार्थकामेषु विवित्सायां च मानवाः । हेतुनैव समीहन्त आयुषो यशसः श्रियः २७ ।
prāyo dharmārthakāmeṣu vivitsāyāṃ ca mānavāḥ | hetunaiva samīhanta āyuṣo yaśasaḥ śriyaḥ 27 |

Adhyaya:    7

Shloka :    27

त्वं तु कल्पः कविर्दक्षः सुभगोऽमृतभाषणः । न कर्ता नेहसे किञ्चिज्जडोन्मत्तपिशाचवत् २८ ।
tvaṃ tu kalpaḥ kavirdakṣaḥ subhago'mṛtabhāṣaṇaḥ | na kartā nehase kiñcijjaḍonmattapiśācavat 28 |

Adhyaya:    7

Shloka :    28

जनेषु दह्यमानेषु कामलोभदवाग्निना । न तप्यसेऽग्निना मुक्तो गङ्गाम्भःस्थ इव द्विपः २९ ।
janeṣu dahyamāneṣu kāmalobhadavāgninā | na tapyase'gninā mukto gaṅgāmbhaḥstha iva dvipaḥ 29 |

Adhyaya:    7

Shloka :    29

त्वं हि नः पृच्छतां ब्रह्मन्नात्मन्यानन्दकारणम् । ब्रूहि स्पर्शविहीनस्य भवतः केवलात्मनः ३० ।
tvaṃ hi naḥ pṛcchatāṃ brahmannātmanyānandakāraṇam | brūhi sparśavihīnasya bhavataḥ kevalātmanaḥ 30 |

Adhyaya:    7

Shloka :    30

श्रीभगवानुवाच।
यदुनैवं महाभागो ब्रह्मण्येन सुमेधसा । पृष्टः सभाजितः प्राह प्रश्रयावनतं द्विजः ३१ ।
yadunaivaṃ mahābhāgo brahmaṇyena sumedhasā | pṛṣṭaḥ sabhājitaḥ prāha praśrayāvanataṃ dvijaḥ 31 |

Adhyaya:    7

Shloka :    31

श्रीब्राह्मण उवाच।
सन्ति मे गुरवो राजन्बहवो बुद्ध्युपश्रिताः । यतो बुद्धिमुपादाय मुक्तोऽटामीह तान्शृणु ३२ ।
santi me guravo rājanbahavo buddhyupaśritāḥ | yato buddhimupādāya mukto'ṭāmīha tānśṛṇu 32 |

Adhyaya:    7

Shloka :    32

पृथिवी वायुराकाशमापोऽग्निश्चन्द्र मा रविः । कपोतोऽजगरः सिन्धुः पतङ्गो मधुकृद्गजः ३३ ।
pṛthivī vāyurākāśamāpo'gniścandra mā raviḥ | kapoto'jagaraḥ sindhuḥ pataṅgo madhukṛdgajaḥ 33 |

Adhyaya:    7

Shloka :    33

मधुहा हरिणो मीनः पिङ्गला कुररोऽर्भकः । कुमारी शरकृत्सर्प ऊर्णनाभिः सुपेशकृत् ३४ ।
madhuhā hariṇo mīnaḥ piṅgalā kuraro'rbhakaḥ | kumārī śarakṛtsarpa ūrṇanābhiḥ supeśakṛt 34 |

Adhyaya:    7

Shloka :    34

एते मे गुरवो राजन्चतुर्विंशतिराश्रिताः । शिक्षा वृत्तिभिरेतेषामन्वशिक्षमिहात्मनः ३५ ।
ete me guravo rājancaturviṃśatirāśritāḥ | śikṣā vṛttibhireteṣāmanvaśikṣamihātmanaḥ 35 |

Adhyaya:    7

Shloka :    35

यतो यदनुशिक्षामि यथा वा नाहुषात्मज । तत्तथा पुरुषव्याघ्र निबोध कथयामि ते ३६ ।
yato yadanuśikṣāmi yathā vā nāhuṣātmaja | tattathā puruṣavyāghra nibodha kathayāmi te 36 |

Adhyaya:    7

Shloka :    36

भूतैराक्रम्यमाणोऽपि धीरो दैववशानुगैः । तद्विद्वान्न चलेन्मार्गादन्वशिक्षं क्षितेर्व्रतम् ३७ ।
bhūtairākramyamāṇo'pi dhīro daivavaśānugaiḥ | tadvidvānna calenmārgādanvaśikṣaṃ kṣitervratam 37 |

Adhyaya:    7

Shloka :    37

शश्वत्परार्थसर्वेहः परार्थैकान्तसम्भवः । साधुः शिक्षेत भूभृत्तो नगशिष्यः परात्मताम् ३८ ।
śaśvatparārthasarvehaḥ parārthaikāntasambhavaḥ | sādhuḥ śikṣeta bhūbhṛtto nagaśiṣyaḥ parātmatām 38 |

Adhyaya:    7

Shloka :    38

प्राणवृत्त्यैव सन्तुष्येन्मुनिर्नैवेन्द्रियप्रियैः । ज्ञानं यथा न नश्येत नावकीर्येत वाङ्मनः ३९ ।
prāṇavṛttyaiva santuṣyenmunirnaivendriyapriyaiḥ | jñānaṃ yathā na naśyeta nāvakīryeta vāṅmanaḥ 39 |

Adhyaya:    7

Shloka :    39

विषयेष्वाविशन्योगी नानाधर्मेषु सर्वतः । गुणदोषव्यपेतात्मा न विषज्जेत वायुवत् ४० ।
viṣayeṣvāviśanyogī nānādharmeṣu sarvataḥ | guṇadoṣavyapetātmā na viṣajjeta vāyuvat 40 |

Adhyaya:    7

Shloka :    40

पार्थिवेष्विह देहेषु प्रविष्टस्तद्गुणाश्रयः । गुणैर्न युज्यते योगी गन्धैर्वायुरिवात्मदृक् ४१ ।
pārthiveṣviha deheṣu praviṣṭastadguṇāśrayaḥ | guṇairna yujyate yogī gandhairvāyurivātmadṛk 41 |

Adhyaya:    7

Shloka :    41

अन्तर्हितश्च स्थिरजङ्गमेषु ब्रह्मात्मभावेन समन्वयेन । व्याप्त्याव्यवच्छेदमसङ्गमात्मनो मुनिर्नभस्त्वं विततस्य भावयेत् ४२ ।
antarhitaśca sthirajaṅgameṣu brahmātmabhāvena samanvayena | vyāptyāvyavacchedamasaṅgamātmano munirnabhastvaṃ vitatasya bhāvayet 42 |

Adhyaya:    7

Shloka :    42

तेजोऽबन्नमयैर्भावैर्मेघाद्यैर्वायुनेरितैः । न स्पृश्यते नभस्तद्वत्कालसृष्टैर्गुणैः पुमान् ४३ ।
tejo'bannamayairbhāvairmeghādyairvāyuneritaiḥ | na spṛśyate nabhastadvatkālasṛṣṭairguṇaiḥ pumān 43 |

Adhyaya:    7

Shloka :    43

स्वच्छः प्रकृतितः स्निग्धो माधुर्यस्तीर्थभूर्नृणाम् । मुनिः पुनात्यपां मित्रमीक्षोपस्पर्शकीर्तनैः ४४ ।
svacchaḥ prakṛtitaḥ snigdho mādhuryastīrthabhūrnṛṇām | muniḥ punātyapāṃ mitramīkṣopasparśakīrtanaiḥ 44 |

Adhyaya:    7

Shloka :    44

तेजस्वी तपसा दीप्तो दुर्धर्षोदरभाजनः । सर्वभक्ष्योऽपि युक्तात्मा नादत्ते मलमग्निवत् ४५ ।
tejasvī tapasā dīpto durdharṣodarabhājanaḥ | sarvabhakṣyo'pi yuktātmā nādatte malamagnivat 45 |

Adhyaya:    7

Shloka :    45

क्वचिच्छन्नः क्वचित्स्पष्ट उपास्यः श्रेय इच्छताम् । भुङ्क्ते सर्वत्र दातॄणां दहन्प्रागुत्तराशुभम् ४६ ।
kvacicchannaḥ kvacitspaṣṭa upāsyaḥ śreya icchatām | bhuṅkte sarvatra dātṝṇāṃ dahanprāguttarāśubham 46 |

Adhyaya:    7

Shloka :    46

स्वमायया सृष्टमिदं सदसल्लक्षणं विभुः । प्रविष्ट ईयते तत्तत् स्वरूपोऽग्निरिवैधसि ४७ ।
svamāyayā sṛṣṭamidaṃ sadasallakṣaṇaṃ vibhuḥ | praviṣṭa īyate tattat svarūpo'gnirivaidhasi 47 |

Adhyaya:    7

Shloka :    47

विसर्गाद्याः श्मशानान्ता भावा देहस्य नात्मनः । कलानामिव चन्द्रस्य कालेनाव्यक्तवर्त्मना ४८ ।
visargādyāḥ śmaśānāntā bhāvā dehasya nātmanaḥ | kalānāmiva candrasya kālenāvyaktavartmanā 48 |

Adhyaya:    7

Shloka :    48

कालेन ह्योघवेगेन भूतानां प्रभवाप्ययौ । नित्यावपि न दृश्येते आत्मनोऽग्नेर्यथार्चिषाम् ४९ ।
kālena hyoghavegena bhūtānāṃ prabhavāpyayau | nityāvapi na dṛśyete ātmano'gneryathārciṣām 49 |

Adhyaya:    7

Shloka :    49

गुणैर्गुणानुपादत्ते यथाकालं विमुञ्चति । न तेषु युज्यते योगी गोभिर्गा इव गोपतिः ५० ।
guṇairguṇānupādatte yathākālaṃ vimuñcati | na teṣu yujyate yogī gobhirgā iva gopatiḥ 50 |

Adhyaya:    7

Shloka :    50

बुध्यते स्वे न भेदेन व्यक्तिस्थ इव तद्गतः । लक्ष्यते स्थूलमतिभिरात्मा चावस्थितोऽर्कवत् ५१ ।
budhyate sve na bhedena vyaktistha iva tadgataḥ | lakṣyate sthūlamatibhirātmā cāvasthito'rkavat 51 |

Adhyaya:    7

Shloka :    51

नातिस्नेहः प्रसङ्गो वा कर्तव्यः क्वापि केनचित् । कुर्वन्विन्देत सन्तापं कपोत इव दीनधीः ५२ ।
nātisnehaḥ prasaṅgo vā kartavyaḥ kvāpi kenacit | kurvanvindeta santāpaṃ kapota iva dīnadhīḥ 52 |

Adhyaya:    7

Shloka :    52

कपोतः कश्चनारण्ये कृतनीडो वनस्पतौ । कपोत्या भार्यया सार्धमुवास कतिचित्समाः ५३ ।
kapotaḥ kaścanāraṇye kṛtanīḍo vanaspatau | kapotyā bhāryayā sārdhamuvāsa katicitsamāḥ 53 |

Adhyaya:    7

Shloka :    53

कपोतौ स्नेहगुणितहृदयौ गृहधर्मिणौ । दृष्टिं दृष्ट्याङ्गमङ्गेन बुद्धिं बुद्ध्या बबन्धतुः ५४ ।
kapotau snehaguṇitahṛdayau gṛhadharmiṇau | dṛṣṭiṃ dṛṣṭyāṅgamaṅgena buddhiṃ buddhyā babandhatuḥ 54 |

Adhyaya:    7

Shloka :    54

शय्यासनाटनस्थानवार्ताक्रीडाशनादिकम् । मिथुनीभूय विश्रब्धौ चेरतुर्वनराजिषु ५५ ।
śayyāsanāṭanasthānavārtākrīḍāśanādikam | mithunībhūya viśrabdhau ceraturvanarājiṣu 55 |

Adhyaya:    7

Shloka :    55

यं यं वाञ्छति सा राजन्तर्पयन्त्यनुकम्पिता । तं तं समनयत्कामं कृच्छ्रेणाप्यजितेन्द्रियः ५६ ।
yaṃ yaṃ vāñchati sā rājantarpayantyanukampitā | taṃ taṃ samanayatkāmaṃ kṛcchreṇāpyajitendriyaḥ 56 |

Adhyaya:    7

Shloka :    56

कपोती प्रथमं गर्भं गृह्णती काल आगते । अण्डानि सुषुवे नीडे स्वपत्युः सन्निधौ सती ५७ ।
kapotī prathamaṃ garbhaṃ gṛhṇatī kāla āgate | aṇḍāni suṣuve nīḍe svapatyuḥ sannidhau satī 57 |

Adhyaya:    7

Shloka :    57

तेषु काले व्यजायन्त रचितावयवा हरेः । शक्तिभिर्दुर्विभाव्याभिः कोमलाङ्गतनूरुहाः ५८ ।
teṣu kāle vyajāyanta racitāvayavā hareḥ | śaktibhirdurvibhāvyābhiḥ komalāṅgatanūruhāḥ 58 |

Adhyaya:    7

Shloka :    58

प्रजाः पुपुषतुः प्रीतौ दम्पती पुत्रवत्सलौ । शृण्वन्तौ कूजितं तासां निर्वृतौ कलभाषितैः ५९ ।
prajāḥ pupuṣatuḥ prītau dampatī putravatsalau | śṛṇvantau kūjitaṃ tāsāṃ nirvṛtau kalabhāṣitaiḥ 59 |

Adhyaya:    7

Shloka :    59

तासां पतत्रैः सुस्पर्शैः कूजितैर्मुग्धचेष्टितैः । प्रत्युद्गमैरदीनानां पितरौ मुदमापतुः ६० ।
tāsāṃ patatraiḥ susparśaiḥ kūjitairmugdhaceṣṭitaiḥ | pratyudgamairadīnānāṃ pitarau mudamāpatuḥ 60 |

Adhyaya:    7

Shloka :    60

स्नेहानुबद्धहृदयावन्योन्यं विष्णुमायया । विमोहितौ दीनधियौ शिशून्पुपुषतुः प्रजाः ६१ ।
snehānubaddhahṛdayāvanyonyaṃ viṣṇumāyayā | vimohitau dīnadhiyau śiśūnpupuṣatuḥ prajāḥ 61 |

Adhyaya:    7

Shloka :    61

एकदा जग्मतुस्तासामन्नार्थं तौ कुटुम्बिनौ । परितः कानने तस्मिन्नर्थिनौ चेरतुश्चिरम् ६२ ।
ekadā jagmatustāsāmannārthaṃ tau kuṭumbinau | paritaḥ kānane tasminnarthinau ceratuściram 62 |

Adhyaya:    7

Shloka :    62

दृष्ट्वा तान्लुब्धकः कश्चिद्यदृच्छातो वनेचरः । जगृहे जालमातत्य चरतः स्वालयान्तिके ६३ ।
dṛṣṭvā tānlubdhakaḥ kaścidyadṛcchāto vanecaraḥ | jagṛhe jālamātatya carataḥ svālayāntike 63 |

Adhyaya:    7

Shloka :    63

कपोतश्च कपोती च प्रजापोषे सदोत्सुकौ । गतौ पोषणमादाय स्वनीडमुपजग्मतुः ६४ ।
kapotaśca kapotī ca prajāpoṣe sadotsukau | gatau poṣaṇamādāya svanīḍamupajagmatuḥ 64 |

Adhyaya:    7

Shloka :    64

कपोती स्वात्मजान्वीक्ष्य बालकान्जालसंवृतान् । तानभ्यधावत्क्रोशन्ती क्रोशतो भृशदुःखिता ६५ ।
kapotī svātmajānvīkṣya bālakānjālasaṃvṛtān | tānabhyadhāvatkrośantī krośato bhṛśaduḥkhitā 65 |

Adhyaya:    7

Shloka :    65

सासकृत्स्नेहगुणिता! दीनचित्ताजमायया । स्वयं चाबध्यत शिचा बद्धान्पश्यन्त्यपस्मृतिः ६६ ।
sāsakṛtsnehaguṇitā! dīnacittājamāyayā | svayaṃ cābadhyata śicā baddhānpaśyantyapasmṛtiḥ 66 |

Adhyaya:    7

Shloka :    66

कपोतः स्वात्मजान्बद्धानात्मनोऽप्यधिकान्प्रियान् । भार्यां चात्मसमां दीनो विललापातिदुःखितः ६७ ।
kapotaḥ svātmajānbaddhānātmano'pyadhikānpriyān | bhāryāṃ cātmasamāṃ dīno vilalāpātiduḥkhitaḥ 67 |

Adhyaya:    7

Shloka :    67

अहो मे पश्यतापायमल्पपुण्यस्य दुर्मतेः । अतृप्तस्याकृतार्थस्य गृहस्त्रैवर्गिको हतः ६८ ।
aho me paśyatāpāyamalpapuṇyasya durmateḥ | atṛptasyākṛtārthasya gṛhastraivargiko hataḥ 68 |

Adhyaya:    7

Shloka :    68

अनुरूपानुकूला च यस्य मे पतिदेवता । शून्ये गृहे मां सन्त्यज्य पुत्रैः स्वर्याति साधुभिः ६९ ।
anurūpānukūlā ca yasya me patidevatā | śūnye gṛhe māṃ santyajya putraiḥ svaryāti sādhubhiḥ 69 |

Adhyaya:    7

Shloka :    69

सोऽहं शून्ये गृहे दीनो मृतदारो मृतप्रजः । जिजीविषे किमर्थं वा विधुरो दुःखजीवितः ७० ।
so'haṃ śūnye gṛhe dīno mṛtadāro mṛtaprajaḥ | jijīviṣe kimarthaṃ vā vidhuro duḥkhajīvitaḥ 70 |

Adhyaya:    7

Shloka :    70

तांस्तथैवावृतान् शिग्भिर्मृत्युग्रस्तान्विचेष्टतः । स्वयं च कृपणः शिक्षु पश्यन्नप्यबुधोऽपतत् ७१ ।
tāṃstathaivāvṛtān śigbhirmṛtyugrastānviceṣṭataḥ | svayaṃ ca kṛpaṇaḥ śikṣu paśyannapyabudho'patat 71 |

Adhyaya:    7

Shloka :    71

तं लब्ध्वा लुब्धकः क्रूरः कपोतं गृहमेधिनम् । कपोतकान्कपोतीं च सिद्धार्थः प्रययौ गृहम् ७२ ।
taṃ labdhvā lubdhakaḥ krūraḥ kapotaṃ gṛhamedhinam | kapotakānkapotīṃ ca siddhārthaḥ prayayau gṛham 72 |

Adhyaya:    7

Shloka :    72

एवं कुटुम्ब्यशान्तात्मा द्वन्द्वारामः पतत्रिवत् । पुष्णन्कुटुम्बं कृपणः सानुबन्धोऽवसीदति ७३ ।
evaṃ kuṭumbyaśāntātmā dvandvārāmaḥ patatrivat | puṣṇankuṭumbaṃ kṛpaṇaḥ sānubandho'vasīdati 73 |

Adhyaya:    7

Shloka :    73

यः प्राप्य मानुषं लोकं मुक्तिद्वारमपावृतम् । गृहेषु खगवत्सक्तस्तमारूढच्युतं विदुः ७४ ।
yaḥ prāpya mānuṣaṃ lokaṃ muktidvāramapāvṛtam | gṛheṣu khagavatsaktastamārūḍhacyutaṃ viduḥ 74 |

Adhyaya:    7

Shloka :    74

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे सप्तमोऽध्यायः ।
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāmekādaśaskandhe saptamo'dhyāyaḥ |

Adhyaya:    7

Shloka :    75

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In