Bhagavata Purana

Adhyaya - 8

What the avadhuta learnt from the Nine Preceptors from the Boa-constrictor to Pingala

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीब्राह्मण उवाच - ( अनुष्टुप् )
सुखम् ऐन्द्रियकं राजन् स्वर्गे नरक एव च । देहिनां यद् यथा दुःखं तस्मान् नेच्छेत तद्‍बुधः ॥ १ ॥
sukham aindriyakaṃ rājan svarge naraka eva ca | dehināṃ yad yathā duḥkhaṃ tasmān neccheta tad‍budhaḥ || 1 ||

Adhyaya:    8

Shloka :    1

ग्रासं सुमृष्टं विरसं महान्तं स्तोकमेव वा । यदृच्छयैवापतितं ग्रसेत् आजगरोऽक्रियः ॥ २ ॥
grāsaṃ sumṛṣṭaṃ virasaṃ mahāntaṃ stokameva vā | yadṛcchayaivāpatitaṃ graset ājagaro'kriyaḥ || 2 ||

Adhyaya:    8

Shloka :    2

शयीताहानि भूरीणि निराहारोऽनुपक्रमः । यदि नोपनमेद् ग्रासो महाहिरिव दिष्टभुक् ॥ ३ ॥
śayītāhāni bhūrīṇi nirāhāro'nupakramaḥ | yadi nopanamed grāso mahāhiriva diṣṭabhuk || 3 ||

Adhyaya:    8

Shloka :    3

ओजःसहोबलयुतं बिभ्रद् देहमकर्मकम् । शयानो वीतनिद्रश्च नेहेतेन्द्रियवानपि ॥ ४ ॥
ojaḥsahobalayutaṃ bibhrad dehamakarmakam | śayāno vītanidraśca nehetendriyavānapi || 4 ||

Adhyaya:    8

Shloka :    4

मुनिः प्रसन्नगम्भीरो दुर्विगाह्यो दुरत्ययः । अनन्तपारो ह्यक्षोभ्यः स्तिमितोद इवार्णवः ॥ ५ ॥
muniḥ prasannagambhīro durvigāhyo duratyayaḥ | anantapāro hyakṣobhyaḥ stimitoda ivārṇavaḥ || 5 ||

Adhyaya:    8

Shloka :    5

समृद्धकामो हीनो वा नारायणपरो मुनिः । नोत्सर्पेत न शुष्येत सरिद्‌भिरिव सागरः ॥ ६ ॥
samṛddhakāmo hīno vā nārāyaṇaparo muniḥ | notsarpeta na śuṣyeta sarid‌bhiriva sāgaraḥ || 6 ||

Adhyaya:    8

Shloka :    6

दृष्ट्वा स्त्रियं देवमायां तद्‌भावैरजितेन्द्रियः । प्रलोभितः पतत्यन्धे तमस्यग्नौ पतङ्गवत् ॥ ७ ॥
dṛṣṭvā striyaṃ devamāyāṃ tad‌bhāvairajitendriyaḥ | pralobhitaḥ patatyandhe tamasyagnau pataṅgavat || 7 ||

Adhyaya:    8

Shloka :    7

( मिश्र )
योषिद्धिरण्याभरणाम्बरादि द्रव्येषु मायारचितेषु मूढः । प्रलोभितात्मा ह्युपभोगबुद्ध्या पतङ्गवत् नश्यति नष्टदृष्टिः ॥ ८ ॥
yoṣiddhiraṇyābharaṇāmbarādi dravyeṣu māyāraciteṣu mūḍhaḥ | pralobhitātmā hyupabhogabuddhyā pataṅgavat naśyati naṣṭadṛṣṭiḥ || 8 ||

Adhyaya:    8

Shloka :    8

( अनुष्टुप् )
स्तोकं स्तोकं ग्रसेद् ग्रासं देहो वर्तेत यावता । गृहान् अहिंसन् आतिष्ठेद् वृत्तिं माधुकरीं मुनिः ॥ ९ ॥
stokaṃ stokaṃ grased grāsaṃ deho varteta yāvatā | gṛhān ahiṃsan ātiṣṭhed vṛttiṃ mādhukarīṃ muniḥ || 9 ||

Adhyaya:    8

Shloka :    9

अणुभ्यश्च महद्‍भ्यश्च शास्त्रेभ्यः कुशलो नरः । सर्वतः सारमादद्यात् पुष्पेभ्य इव षट्पदः ॥ १० ॥
aṇubhyaśca mahad‍bhyaśca śāstrebhyaḥ kuśalo naraḥ | sarvataḥ sāramādadyāt puṣpebhya iva ṣaṭpadaḥ || 10 ||

Adhyaya:    8

Shloka :    10

सायन्तनं श्वस्तनं वा न सङ्गृह्णीत भिक्षितम् । पाणिपात्रोदरामत्रो मक्षिकेव न सङ्ग्रही ॥ ११ ॥
sāyantanaṃ śvastanaṃ vā na saṅgṛhṇīta bhikṣitam | pāṇipātrodarāmatro makṣikeva na saṅgrahī || 11 ||

Adhyaya:    8

Shloka :    11

सायन्तनं श्वस्तनं वा न सङ्गृह्णीत भिक्षुकः । मक्षिका इव सङ्गृह्णन् सह तेन विनश्यति ॥ १२ ॥
sāyantanaṃ śvastanaṃ vā na saṅgṛhṇīta bhikṣukaḥ | makṣikā iva saṅgṛhṇan saha tena vinaśyati || 12 ||

Adhyaya:    8

Shloka :    12

पदापि युवतीं भिक्षुः न स्पृशेद् दारवीमपि । स्पृशन् करीव बध्येत करिण्या अङ्गसङ्गतः ॥ १३ ॥
padāpi yuvatīṃ bhikṣuḥ na spṛśed dāravīmapi | spṛśan karīva badhyeta kariṇyā aṅgasaṅgataḥ || 13 ||

Adhyaya:    8

Shloka :    13

नाधिगच्छेत् स्त्रियं प्राज्ञः कर्हिचित् मृत्युमात्मनः । बलाधिकैः स हन्येत गजैरन्यैर्गजो यथा ॥ १४ ॥
nādhigacchet striyaṃ prājñaḥ karhicit mṛtyumātmanaḥ | balādhikaiḥ sa hanyeta gajairanyairgajo yathā || 14 ||

Adhyaya:    8

Shloka :    14

न देयं नोपभोग्यं च लुब्धैर्यद् दुःखसञ्चितम् । भुङ्क्ते तदपि तच्चान्यो मधुहेवार्थविन्मधु ॥ १५ ॥
na deyaṃ nopabhogyaṃ ca lubdhairyad duḥkhasañcitam | bhuṅkte tadapi taccānyo madhuhevārthavinmadhu || 15 ||

Adhyaya:    8

Shloka :    15

सुदुःखोपार्जितैः वित्तैः आशासानां गृहाशिषः । मधुहेवाग्रतो भुङ्क्ते यतिर्वै गृहमेधिनाम् ॥ १६ ॥
suduḥkhopārjitaiḥ vittaiḥ āśāsānāṃ gṛhāśiṣaḥ | madhuhevāgrato bhuṅkte yatirvai gṛhamedhinām || 16 ||

Adhyaya:    8

Shloka :    16

ग्राम्यगीतं न श्रृणुयाद् यतिर्वनचरः क्वचित् । शिक्षेत हरिणाद् बद्धान् मृगयोर्गीतमोहितात् ॥ १७ ॥
grāmyagītaṃ na śrṛṇuyād yatirvanacaraḥ kvacit | śikṣeta hariṇād baddhān mṛgayorgītamohitāt || 17 ||

Adhyaya:    8

Shloka :    17

नृत्यवादित्रगीतानि जुषन् ग्राम्याणि योषिताम् । आसां क्रीडनको वश्य ऋष्यश्रृङ्गो मृगीसुतः ॥ १८ ॥
nṛtyavāditragītāni juṣan grāmyāṇi yoṣitām | āsāṃ krīḍanako vaśya ṛṣyaśrṛṅgo mṛgīsutaḥ || 18 ||

Adhyaya:    8

Shloka :    18

जिह्वयातिप्रमाथिन्या जनो रसविमोहितः । मृत्युम् ऋच्छत्यसद्‍बुधिः मीनस्तु बडिशैर्यथा ॥ १९ ॥
jihvayātipramāthinyā jano rasavimohitaḥ | mṛtyum ṛcchatyasad‍budhiḥ mīnastu baḍiśairyathā || 19 ||

Adhyaya:    8

Shloka :    19

इन्द्रियाणि जयन्त्याशु निराहारा मनीषिणः । वर्जयित्वा तु रसनं तन्निरन्नस्य वर्धते ॥ २० ॥
indriyāṇi jayantyāśu nirāhārā manīṣiṇaḥ | varjayitvā tu rasanaṃ tannirannasya vardhate || 20 ||

Adhyaya:    8

Shloka :    20

तावत् जितेन्द्रियो न स्याद् विजितान्येन्द्रियः पुमान् । न जयेद् रसनं यावत् जितं सर्वं जिते रसे ॥ २१ ॥
tāvat jitendriyo na syād vijitānyendriyaḥ pumān | na jayed rasanaṃ yāvat jitaṃ sarvaṃ jite rase || 21 ||

Adhyaya:    8

Shloka :    21

[1]पिङ्गला नाम वेश्याऽऽसीद् विदेहनगरे पुरा । तस्या मे शिक्षितं किञ्चित् निबोध नृपनन्दन ॥ २२ ॥
[1]piṅgalā nāma veśyā''sīd videhanagare purā | tasyā me śikṣitaṃ kiñcit nibodha nṛpanandana || 22 ||

Adhyaya:    8

Shloka :    22

सा स्वैरिण्येकदा कान्तं सङ्केत उपनेष्यती । अभूत्काले बहिर्द्वारि बिभ्रती रूपमुत्तमम् ॥ २३ ॥
sā svairiṇyekadā kāntaṃ saṅketa upaneṣyatī | abhūtkāle bahirdvāri bibhratī rūpamuttamam || 23 ||

Adhyaya:    8

Shloka :    23

मार्ग आगच्छतो वीक्ष्य पुरुषान् पुरुषर्षभ । तान् शुल्कदान् वित्तवतः कान्तान् मेनेऽर्थकामुका ॥ २४ ॥
mārga āgacchato vīkṣya puruṣān puruṣarṣabha | tān śulkadān vittavataḥ kāntān mene'rthakāmukā || 24 ||

Adhyaya:    8

Shloka :    24

आगतेष्वपयातेषु सा सङ्केतोपजीविनी । अप्यन्यो वित्तवान् कोऽपि मामुपैष्यति भूरिदः ॥ २५ ॥
āgateṣvapayāteṣu sā saṅketopajīvinī | apyanyo vittavān ko'pi māmupaiṣyati bhūridaḥ || 25 ||

Adhyaya:    8

Shloka :    25

एवं दुराशया ध्वस्तनिद्रा द्वार्यवलम्बती । निर्गच्छन्ती प्रविशती निशीथं समपद्यत ॥ २६ ॥
evaṃ durāśayā dhvastanidrā dvāryavalambatī | nirgacchantī praviśatī niśīthaṃ samapadyata || 26 ||

Adhyaya:    8

Shloka :    26

तस्या वित्ताशया शुष्यद्वक्त्राया दीनचेतसः । निर्वेदः परमो जज्ञे चिन्ताहेतुः सुखावहः ॥ २७ ॥
tasyā vittāśayā śuṣyadvaktrāyā dīnacetasaḥ | nirvedaḥ paramo jajñe cintāhetuḥ sukhāvahaḥ || 27 ||

Adhyaya:    8

Shloka :    27

तस्या निर्विण्णचित्ताया गीतं श्रृणु यथा मम । निर्वेद आशापाशानां पुरुषस्य यथा ह्यसिः ॥ २८ ॥
tasyā nirviṇṇacittāyā gītaṃ śrṛṇu yathā mama | nirveda āśāpāśānāṃ puruṣasya yathā hyasiḥ || 28 ||

Adhyaya:    8

Shloka :    28

न ह्यङ्गाज्जातनिर्वेदो देहबन्धं जिहासति । यथा विज्ञानरहितो मनुजो ममतां नृप ॥ २९ ॥
na hyaṅgājjātanirvedo dehabandhaṃ jihāsati | yathā vijñānarahito manujo mamatāṃ nṛpa || 29 ||

Adhyaya:    8

Shloka :    29

पिङ्गलोवाच -
अहो मे मोहविततिं पश्यताविजितात्मनः । या कान्ताद् असतः कामं कामये येन बालिशा ॥ ३० ॥
aho me mohavitatiṃ paśyatāvijitātmanaḥ | yā kāntād asataḥ kāmaṃ kāmaye yena bāliśā || 30 ||

Adhyaya:    8

Shloka :    30

( मिश्र )
सन्तं समीपे रमणं रतिप्रदं वित्तप्रदं नित्यमिमं विहाय । अकामदं दुःखभयाधिशोक- मोहप्रदं तुच्छमहं भजेऽज्ञा ॥ ३१ ॥
santaṃ samīpe ramaṇaṃ ratipradaṃ vittapradaṃ nityamimaṃ vihāya | akāmadaṃ duḥkhabhayādhiśoka- mohapradaṃ tucchamahaṃ bhaje'jñā || 31 ||

Adhyaya:    8

Shloka :    31

अहो मयाऽऽत्मा परितापितो वृथा साङ्केत्यवृत्त्यातिविगर्ह्यवार्तया । स्त्रैणान्नराद् यार्थतृषोऽनुशोच्यात् क्रीतेन वित्तं रतिमात्मनेच्छती ॥ ३२ ॥
aho mayā''tmā paritāpito vṛthā sāṅketyavṛttyātivigarhyavārtayā | straiṇānnarād yārthatṛṣo'nuśocyāt krītena vittaṃ ratimātmanecchatī || 32 ||

Adhyaya:    8

Shloka :    32

यदस्थिभिर्निर्मित-वंशवंश्य- स्थूणं त्वचा रोमनखैः पिनद्धम् । क्षरन्नवद्वारमगारमेतद् । विण्मूत्रपूर्णं मदुपैति कान्या ॥ ३३ ॥
yadasthibhirnirmita-vaṃśavaṃśya- sthūṇaṃ tvacā romanakhaiḥ pinaddham | kṣarannavadvāramagārametad | viṇmūtrapūrṇaṃ madupaiti kānyā || 33 ||

Adhyaya:    8

Shloka :    33

( अनुष्टुप् )
विदेहानां पुरे ह्यस्मिन् अहमेकैव मूढधीः । यान्यमिच्छन्त्यसत्यस्माद् आत्मदात् काममच्युतात् ॥ ३४ ॥
videhānāṃ pure hyasmin ahamekaiva mūḍhadhīḥ | yānyamicchantyasatyasmād ātmadāt kāmamacyutāt || 34 ||

Adhyaya:    8

Shloka :    34

सुहृत्प्रेष्ठतमो नाथ आत्मा चायं शरीरिणाम् । तं विक्रीयात्मनैवाहं रमेऽनेन यथा रमा ॥ ३५ ॥
suhṛtpreṣṭhatamo nātha ātmā cāyaṃ śarīriṇām | taṃ vikrīyātmanaivāhaṃ rame'nena yathā ramā || 35 ||

Adhyaya:    8

Shloka :    35

कियत् प्रियं ते व्यभजन् कामा ये कामदा नराः । आद्यन्तवन्तो भार्याया देवा वा कालविद्रुताः ॥ ३६ ॥
kiyat priyaṃ te vyabhajan kāmā ye kāmadā narāḥ | ādyantavanto bhāryāyā devā vā kālavidrutāḥ || 36 ||

Adhyaya:    8

Shloka :    36

नूनं मे भगवान् प्रीतो विष्णुः केनापि कर्मणा । निर्वेदोऽयं दुराशाया यन्मे जातः सुखावहः ॥ ३७ ॥
nūnaṃ me bhagavān prīto viṣṇuḥ kenāpi karmaṇā | nirvedo'yaṃ durāśāyā yanme jātaḥ sukhāvahaḥ || 37 ||

Adhyaya:    8

Shloka :    37

मैवं स्युः मन्दभाग्यायाः क्लेशा निर्वेदहेतवः । येनानुबन्धं निर्हृत्य पुरुषः शममृच्छति ॥ ३८ ॥
maivaṃ syuḥ mandabhāgyāyāḥ kleśā nirvedahetavaḥ | yenānubandhaṃ nirhṛtya puruṣaḥ śamamṛcchati || 38 ||

Adhyaya:    8

Shloka :    38

तेनोपकृतमादाय शिरसा ग्राम्यसङ्गताः । त्यक्त्वा दुराशाः शरणं व्रजामि तमधीश्वरम् ॥ ३९ ॥
tenopakṛtamādāya śirasā grāmyasaṅgatāḥ | tyaktvā durāśāḥ śaraṇaṃ vrajāmi tamadhīśvaram || 39 ||

Adhyaya:    8

Shloka :    39

सन्तुष्टा श्रद्दधत्येतद् यथालाभेन जीवती । विहरामिमुनैवाहमात्मना रमणेन वै ॥ ४० ॥
santuṣṭā śraddadhatyetad yathālābhena jīvatī | viharāmimunaivāhamātmanā ramaṇena vai || 40 ||

Adhyaya:    8

Shloka :    40

संसारकूपे पतितं विषयैर्मुषितेक्षणम् । ग्रस्तं कालाहिनात्मानं कोऽन्यस्त्रातुमधीश्वरः ॥ ४१ ॥
saṃsārakūpe patitaṃ viṣayairmuṣitekṣaṇam | grastaṃ kālāhinātmānaṃ ko'nyastrātumadhīśvaraḥ || 41 ||

Adhyaya:    8

Shloka :    41

आत्मैव ह्यात्मनो गोप्ता निर्विद्येत यदाखिलात् । अप्रमत्त इदं पश्येद् ग्रस्तं कालाहिना जगत् ॥ ४२ ॥
ātmaiva hyātmano goptā nirvidyeta yadākhilāt | apramatta idaṃ paśyed grastaṃ kālāhinā jagat || 42 ||

Adhyaya:    8

Shloka :    42

श्रीब्राह्मण उवाच -
एवं व्यवसितमतिः दुराशां कान्ततर्षजाम् । छित्त्वोपशममास्थाय शय्यामुपविवेश सा ॥ ४३ ॥
evaṃ vyavasitamatiḥ durāśāṃ kāntatarṣajām | chittvopaśamamāsthāya śayyāmupaviveśa sā || 43 ||

Adhyaya:    8

Shloka :    43

आशा हि परमं दुःखं नैराश्यं परमं सुखम् । यथा सञ्छिद्य कान्ताशां सुखं सुष्वाप पिङ्गला ॥ ४४ ॥
āśā hi paramaṃ duḥkhaṃ nairāśyaṃ paramaṃ sukham | yathā sañchidya kāntāśāṃ sukhaṃ suṣvāpa piṅgalā || 44 ||

Adhyaya:    8

Shloka :    44

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां एकादशस्कन्धे अष्टमोऽध्यायः ॥ ८ ॥
iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ ekādaśaskandhe aṣṭamo'dhyāyaḥ || 8 ||

Adhyaya:    8

Shloka :    45

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu ||

Adhyaya:    8

Shloka :    46

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In