Bhagavata Purana

Adhyaya - 9

The Discourse of the Avadhuta Concluded

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीब्राह्मण उवाच - ( अनुष्टुप् )
परिग्रहो हि दुःखाय यद् यत् प्रियतमं नृणाम् । अनन्तं सुखमाप्नोति तद् विद्वान् यस्त्वकिञ्चनः ॥ १ ॥
parigraho hi duḥkhāya yad yat priyatamaṃ nṛṇām | anantaṃ sukhamāpnoti tad vidvān yastvakiñcanaḥ || 1 ||

Adhyaya:    9

Shloka :    1

सामिषं कुररं जघ्नुः बलिनो ये निरामिषाः । तदामिषं परित्यज्य स सुखं समविन्दत ॥ २ ॥
sāmiṣaṃ kuraraṃ jaghnuḥ balino ye nirāmiṣāḥ | tadāmiṣaṃ parityajya sa sukhaṃ samavindata || 2 ||

Adhyaya:    9

Shloka :    2

न मे मानापमानौ स्तो न चिन्ता गेहपुत्रिणाम् । आत्मक्रीड आत्मरतिः विचरामीह बालवत् ॥ ३ ॥
na me mānāpamānau sto na cintā gehaputriṇām | ātmakrīḍa ātmaratiḥ vicarāmīha bālavat || 3 ||

Adhyaya:    9

Shloka :    3

द्वावेव चिन्तया मुक्तौ परमानन्द आप्लुतौ । यो विमुग्धो जडो बालो यो गुणेभ्यः परं गतः ॥ ४ ॥
dvāveva cintayā muktau paramānanda āplutau | yo vimugdho jaḍo bālo yo guṇebhyaḥ paraṃ gataḥ || 4 ||

Adhyaya:    9

Shloka :    4

क्वचित् कुमारी त्वात्मानं वृणानान् गृहमागतान् । स्वयं तान् अर्हयामास क्वापि यातेषु बन्धुषु ॥ ५ ॥
kvacit kumārī tvātmānaṃ vṛṇānān gṛhamāgatān | svayaṃ tān arhayāmāsa kvāpi yāteṣu bandhuṣu || 5 ||

Adhyaya:    9

Shloka :    5

तेषम् अभ्यवहारार्थं शालीन् रहसि पार्थिव । अवघ्नन्त्याः प्रकोष्ठस्थाः चक्रुः शङ्खाः स्वनं महत् ॥ ६ ॥
teṣam abhyavahārārthaṃ śālīn rahasi pārthiva | avaghnantyāḥ prakoṣṭhasthāḥ cakruḥ śaṅkhāḥ svanaṃ mahat || 6 ||

Adhyaya:    9

Shloka :    6

सा तत् जुगुप्सितं मत्वा महती व्रीडिता ततः । बभञ्जैकैकशः शङ्खान् द्वौ द्वौ पाण्योरशेषयत् ॥ ७ ॥
sā tat jugupsitaṃ matvā mahatī vrīḍitā tataḥ | babhañjaikaikaśaḥ śaṅkhān dvau dvau pāṇyoraśeṣayat || 7 ||

Adhyaya:    9

Shloka :    7

उभयोरप्यभूद् घोषो ह्यवघ्नन्त्याः स्म शंखयोः । तत्राप्येकं निरभिदद् एकस्मात् नाभवद् ध्वनिः ॥ ८ ॥
ubhayorapyabhūd ghoṣo hyavaghnantyāḥ sma śaṃkhayoḥ | tatrāpyekaṃ nirabhidad ekasmāt nābhavad dhvaniḥ || 8 ||

Adhyaya:    9

Shloka :    8

अन्वशिक्षमिमं तस्या उपदेशमरिन्दम । लोकान् अनुचरन् एतान् लोकतत्त्वविवित्सया ॥ ९ ॥
anvaśikṣamimaṃ tasyā upadeśamarindama | lokān anucaran etān lokatattvavivitsayā || 9 ||

Adhyaya:    9

Shloka :    9

वासे बहूनां कलहो भवेत् वार्ता द्वयोरपि । एक एव चरेत् तस्मात् कुमार्या इव कङ्कणः ॥ १० ॥
vāse bahūnāṃ kalaho bhavet vārtā dvayorapi | eka eva caret tasmāt kumāryā iva kaṅkaṇaḥ || 10 ||

Adhyaya:    9

Shloka :    10

मन एकत्र संयुञ्ज्यात् जितश्वासो जितासनः । वैराग्याभ्यासयोगेन ध्रियमाणमतन्द्रितः ॥ ११ ॥
mana ekatra saṃyuñjyāt jitaśvāso jitāsanaḥ | vairāgyābhyāsayogena dhriyamāṇamatandritaḥ || 11 ||

Adhyaya:    9

Shloka :    11

( मिश्र )
यस्मिन्मनो लब्धपदं यदेतत् शनैः शनैः मुञ्चति कर्मरेणून् । सत्त्वेन वृद्धेन रजस्तमश्च विधूय निर्वाणमुपैत्यनिन्धनम् ॥ १२ ॥
yasminmano labdhapadaṃ yadetat śanaiḥ śanaiḥ muñcati karmareṇūn | sattvena vṛddhena rajastamaśca vidhūya nirvāṇamupaityanindhanam || 12 ||

Adhyaya:    9

Shloka :    12

( उपेंद्रवज्रा )
तदैवमात्मन्यवरुद्धचित्तो न वेद किञ्चिद् बहिरन्तरं वा । यथेषुकारो नृपतिं व्रजन्तं इषौ गतात्मा न ददर्श पार्श्वे ॥ १३ ॥
tadaivamātmanyavaruddhacitto na veda kiñcid bahirantaraṃ vā | yatheṣukāro nṛpatiṃ vrajantaṃ iṣau gatātmā na dadarśa pārśve || 13 ||

Adhyaya:    9

Shloka :    13

( अनुष्टुप् )
एकचार्यनिकेतः स्याद् , अप्रमत्तो गुहाशयः । अलक्ष्यमाण आचारैः मुनिरेकोऽल्पभाषणः ॥ १४ ॥
ekacāryaniketaḥ syād , apramatto guhāśayaḥ | alakṣyamāṇa ācāraiḥ munireko'lpabhāṣaṇaḥ || 14 ||

Adhyaya:    9

Shloka :    14

गृहारम्भोऽतिदुःखाय विफलश्चाध्रुवात्मनः । सर्पः परकृतं वेश्म प्रविश्य सुखमेधते ॥ १५ ॥
gṛhārambho'tiduḥkhāya viphalaścādhruvātmanaḥ | sarpaḥ parakṛtaṃ veśma praviśya sukhamedhate || 15 ||

Adhyaya:    9

Shloka :    15

एको नारायणो देवः पूर्वसृष्टं स्वमायया । संहृत्य कालकलया कल्पान्त इदमीश्वरः ॥ १६ ॥
eko nārāyaṇo devaḥ pūrvasṛṣṭaṃ svamāyayā | saṃhṛtya kālakalayā kalpānta idamīśvaraḥ || 16 ||

Adhyaya:    9

Shloka :    16

एक एवाद्वितीयोऽभूत् आत्माधारोऽखिलाश्रयः । कालेनात्मानुभावेन साम्यं नीतासु शक्तिषु । सत्त्वादिष्वादिपुरुषः प्रधानपुरुषेश्वरः ॥ १७ ॥
eka evādvitīyo'bhūt ātmādhāro'khilāśrayaḥ | kālenātmānubhāvena sāmyaṃ nītāsu śaktiṣu | sattvādiṣvādipuruṣaḥ pradhānapuruṣeśvaraḥ || 17 ||

Adhyaya:    9

Shloka :    17

परावराणां परम, आस्ते कैवल्यसंज्ञितः । केवलानुभवानन्द सन्दोहो निरुपाधिकः ॥ १८ ॥
parāvarāṇāṃ parama, āste kaivalyasaṃjñitaḥ | kevalānubhavānanda sandoho nirupādhikaḥ || 18 ||

Adhyaya:    9

Shloka :    18

केवलात्मानुभावेन स्वमायां त्रिगुणात्मिकाम् । सङ्क्षोभयन् सृजत्यादौ तया सूत्रमरिन्दम ॥ १९ ॥
kevalātmānubhāvena svamāyāṃ triguṇātmikām | saṅkṣobhayan sṛjatyādau tayā sūtramarindama || 19 ||

Adhyaya:    9

Shloka :    19

तामाहुः त्रिगुणव्यक्तिं सृजन्तीं विश्वतोमुखम् । यस्मिन् प्रोतम् इदं विश्वं येन संसरते पुमान् ॥ २० ॥
tāmāhuḥ triguṇavyaktiṃ sṛjantīṃ viśvatomukham | yasmin protam idaṃ viśvaṃ yena saṃsarate pumān || 20 ||

Adhyaya:    9

Shloka :    20

यथोर्णनाभिः हृदयाद् ऊर्णां सन्तत्य वक्त्रतः । तया विहृत्य भूयस्तां ग्रसत्येवं महेश्वरः ॥ २१ ॥
yathorṇanābhiḥ hṛdayād ūrṇāṃ santatya vaktrataḥ | tayā vihṛtya bhūyastāṃ grasatyevaṃ maheśvaraḥ || 21 ||

Adhyaya:    9

Shloka :    21

यत्र यत्र मनो देही धारयेत् सकलं धिया । स्नेहाद् द्वेषाद् भयाद् वापि याति तत् तत्स्वरूपताम् ॥ २२ ॥
yatra yatra mano dehī dhārayet sakalaṃ dhiyā | snehād dveṣād bhayād vāpi yāti tat tatsvarūpatām || 22 ||

Adhyaya:    9

Shloka :    22

कीटः पेशस्कृतं ध्यायन् कुड्यां तेन प्रवेशितः । याति तत्सात्मतां राजन् पूर्वरूपमसन्त्यजन् ॥ २३ ॥
kīṭaḥ peśaskṛtaṃ dhyāyan kuḍyāṃ tena praveśitaḥ | yāti tatsātmatāṃ rājan pūrvarūpamasantyajan || 23 ||

Adhyaya:    9

Shloka :    23

एवं गुरुभ्य एतेभ्य एषा मे शिक्षिता मतिः । स्वात्मोपशिक्षितां बुद्धिं श्रृणु मे वदतः प्रभो ॥ २४ ॥
evaṃ gurubhya etebhya eṣā me śikṣitā matiḥ | svātmopaśikṣitāṃ buddhiṃ śrṛṇu me vadataḥ prabho || 24 ||

Adhyaya:    9

Shloka :    24

( वसंततिलका )
देहो गुरुर्मम विरक्तिविवेकहेतुः बिभ्रत् स्म सत्त्वनिधनं सततार्त्युदर्कम् । तत्त्वान्यनेन विमृशामि यथा तथापि पारक्यमित्यवसितो विचराम्यसङ्गः ॥ २५ ॥
deho gururmama viraktivivekahetuḥ bibhrat sma sattvanidhanaṃ satatārtyudarkam | tattvānyanena vimṛśāmi yathā tathāpi pārakyamityavasito vicarāmyasaṅgaḥ || 25 ||

Adhyaya:    9

Shloka :    25

जायात्मजार्थपशुभृत्यगृहाप्तवर्गान् पुष्णाति यत्प्रियचिकीर्षुतया वितन्वन् । स्वान्ते सकृच्छ्रमवरुद्धधनः स देहः सृष्ट्वास्य बीजमवसीदति वृक्षधर्मा ॥ २६ ॥
jāyātmajārthapaśubhṛtyagṛhāptavargān puṣṇāti yatpriyacikīrṣutayā vitanvan | svānte sakṛcchramavaruddhadhanaḥ sa dehaḥ sṛṣṭvāsya bījamavasīdati vṛkṣadharmā || 26 ||

Adhyaya:    9

Shloka :    26

जिह्वैकतोऽमुमपकर्षति कर्हि तर्षा शिश्नोऽन्यतस्त्वगुदरं श्रवणं कुतश्चित् । घ्राणोऽन्यतश्चपलदृक् क्व च कर्मशक्तिः बह्व्यः सपत्‍न्य इव गेहपतिं लुनन्ति ॥ २७ ॥
jihvaikato'mumapakarṣati karhi tarṣā śiśno'nyatastvagudaraṃ śravaṇaṃ kutaścit | ghrāṇo'nyataścapaladṛk kva ca karmaśaktiḥ bahvyaḥ sapat‍nya iva gehapatiṃ lunanti || 27 ||

Adhyaya:    9

Shloka :    27

सृष्ट्वा पुराणि विविधान्यजयाऽऽत्मशक्त्या वृक्षान् सरीसृप पशून् खगदंशमत्स्यान् । तैस्तैरतुष्टहृदयः पुरुषं विधाय । ब्रह्मावलोकधिषणं मुदमाप देवः ॥ २८ ॥
sṛṣṭvā purāṇi vividhānyajayā''tmaśaktyā vṛkṣān sarīsṛpa paśūn khagadaṃśamatsyān | taistairatuṣṭahṛdayaḥ puruṣaṃ vidhāya | brahmāvalokadhiṣaṇaṃ mudamāpa devaḥ || 28 ||

Adhyaya:    9

Shloka :    28

लब्ध्वा सुदुर्लभमिदं बहुसंभवान्ते मानुष्यमर्थदमनित्यमपीह धीरः । तूर्णं यतेत न पतेदनुमृत्यु यावन् निःश्रेयसाय विषयः खलु सर्वतः स्यात् ॥ २९ ॥
labdhvā sudurlabhamidaṃ bahusaṃbhavānte mānuṣyamarthadamanityamapīha dhīraḥ | tūrṇaṃ yateta na patedanumṛtyu yāvan niḥśreyasāya viṣayaḥ khalu sarvataḥ syāt || 29 ||

Adhyaya:    9

Shloka :    29

( अनुष्टुप् )
एवं सञ्जातवैराग्यो विज्ञानालोक आत्मनि । विचरामि महीमेतां मुक्तसङ्गोऽनहङ्कृतिः ॥ ३० ॥
evaṃ sañjātavairāgyo vijñānāloka ātmani | vicarāmi mahīmetāṃ muktasaṅgo'nahaṅkṛtiḥ || 30 ||

Adhyaya:    9

Shloka :    30

न ह्येकस्मात् गुरोर्ज्ञानं सुस्थिरं स्यात् सुपुष्कलम् । ब्रह्मैतदद्वितीयं वै गीयते बहुधर्षिभिः ॥ ३१ ॥
na hyekasmāt gurorjñānaṃ susthiraṃ syāt supuṣkalam | brahmaitadadvitīyaṃ vai gīyate bahudharṣibhiḥ || 31 ||

Adhyaya:    9

Shloka :    31

श्रीभगवानुवाच -
इत्युक्त्वा स यदुं विप्रः तमामन्त्र्य गभीरधीः । वन्दितोऽभ्यर्थितो राज्ञा ययौ प्रीतो यथागतम् ॥ ३२ ॥
ityuktvā sa yaduṃ vipraḥ tamāmantrya gabhīradhīḥ | vandito'bhyarthito rājñā yayau prīto yathāgatam || 32 ||

Adhyaya:    9

Shloka :    32

अवधूतवचः श्रुत्वा पूर्वेषां नः स पूर्वजः । सर्वसङ्गविनिर्मुक्तः समचित्तो बभूव ह ॥ ३३ ॥
avadhūtavacaḥ śrutvā pūrveṣāṃ naḥ sa pūrvajaḥ | sarvasaṅgavinirmuktaḥ samacitto babhūva ha || 33 ||

Adhyaya:    9

Shloka :    33

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां एकादशस्कन्धे नवमोऽध्यायः ॥ ९ ॥
iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ ekādaśaskandhe navamo'dhyāyaḥ || 9 ||

Adhyaya:    9

Shloka :    34

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu ||

Adhyaya:    9

Shloka :    35

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In