| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीब्राह्मण उवाच - ( अनुष्टुप् )
परिग्रहो हि दुःखाय यद् यत् प्रियतमं नृणाम् । अनन्तं सुखमाप्नोति तद् विद्वान् यस्त्वकिञ्चनः ॥ १ ॥
parigraho hi duḥkhāya yad yat priyatamaṃ nṛṇām . anantaṃ sukhamāpnoti tad vidvān yastvakiñcanaḥ .. 1 ..
सामिषं कुररं जघ्नुः बलिनो ये निरामिषाः । तदामिषं परित्यज्य स सुखं समविन्दत ॥ २ ॥
sāmiṣaṃ kuraraṃ jaghnuḥ balino ye nirāmiṣāḥ . tadāmiṣaṃ parityajya sa sukhaṃ samavindata .. 2 ..
न मे मानापमानौ स्तो न चिन्ता गेहपुत्रिणाम् । आत्मक्रीड आत्मरतिः विचरामीह बालवत् ॥ ३ ॥
na me mānāpamānau sto na cintā gehaputriṇām . ātmakrīḍa ātmaratiḥ vicarāmīha bālavat .. 3 ..
द्वावेव चिन्तया मुक्तौ परमानन्द आप्लुतौ । यो विमुग्धो जडो बालो यो गुणेभ्यः परं गतः ॥ ४ ॥
dvāveva cintayā muktau paramānanda āplutau . yo vimugdho jaḍo bālo yo guṇebhyaḥ paraṃ gataḥ .. 4 ..
क्वचित् कुमारी त्वात्मानं वृणानान् गृहमागतान् । स्वयं तान् अर्हयामास क्वापि यातेषु बन्धुषु ॥ ५ ॥
kvacit kumārī tvātmānaṃ vṛṇānān gṛhamāgatān . svayaṃ tān arhayāmāsa kvāpi yāteṣu bandhuṣu .. 5 ..
तेषम् अभ्यवहारार्थं शालीन् रहसि पार्थिव । अवघ्नन्त्याः प्रकोष्ठस्थाः चक्रुः शङ्खाः स्वनं महत् ॥ ६ ॥
teṣam abhyavahārārthaṃ śālīn rahasi pārthiva . avaghnantyāḥ prakoṣṭhasthāḥ cakruḥ śaṅkhāḥ svanaṃ mahat .. 6 ..
सा तत् जुगुप्सितं मत्वा महती व्रीडिता ततः । बभञ्जैकैकशः शङ्खान् द्वौ द्वौ पाण्योरशेषयत् ॥ ७ ॥
sā tat jugupsitaṃ matvā mahatī vrīḍitā tataḥ . babhañjaikaikaśaḥ śaṅkhān dvau dvau pāṇyoraśeṣayat .. 7 ..
उभयोरप्यभूद् घोषो ह्यवघ्नन्त्याः स्म शंखयोः । तत्राप्येकं निरभिदद् एकस्मात् नाभवद् ध्वनिः ॥ ८ ॥
ubhayorapyabhūd ghoṣo hyavaghnantyāḥ sma śaṃkhayoḥ . tatrāpyekaṃ nirabhidad ekasmāt nābhavad dhvaniḥ .. 8 ..
अन्वशिक्षमिमं तस्या उपदेशमरिन्दम । लोकान् अनुचरन् एतान् लोकतत्त्वविवित्सया ॥ ९ ॥
anvaśikṣamimaṃ tasyā upadeśamarindama . lokān anucaran etān lokatattvavivitsayā .. 9 ..
वासे बहूनां कलहो भवेत् वार्ता द्वयोरपि । एक एव चरेत् तस्मात् कुमार्या इव कङ्कणः ॥ १० ॥
vāse bahūnāṃ kalaho bhavet vārtā dvayorapi . eka eva caret tasmāt kumāryā iva kaṅkaṇaḥ .. 10 ..
मन एकत्र संयुञ्ज्यात् जितश्वासो जितासनः । वैराग्याभ्यासयोगेन ध्रियमाणमतन्द्रितः ॥ ११ ॥
mana ekatra saṃyuñjyāt jitaśvāso jitāsanaḥ . vairāgyābhyāsayogena dhriyamāṇamatandritaḥ .. 11 ..
( मिश्र )
यस्मिन्मनो लब्धपदं यदेतत् शनैः शनैः मुञ्चति कर्मरेणून् । सत्त्वेन वृद्धेन रजस्तमश्च विधूय निर्वाणमुपैत्यनिन्धनम् ॥ १२ ॥
yasminmano labdhapadaṃ yadetat śanaiḥ śanaiḥ muñcati karmareṇūn . sattvena vṛddhena rajastamaśca vidhūya nirvāṇamupaityanindhanam .. 12 ..
( उपेंद्रवज्रा )
तदैवमात्मन्यवरुद्धचित्तो न वेद किञ्चिद् बहिरन्तरं वा । यथेषुकारो नृपतिं व्रजन्तं इषौ गतात्मा न ददर्श पार्श्वे ॥ १३ ॥
tadaivamātmanyavaruddhacitto na veda kiñcid bahirantaraṃ vā . yatheṣukāro nṛpatiṃ vrajantaṃ iṣau gatātmā na dadarśa pārśve .. 13 ..
( अनुष्टुप् )
एकचार्यनिकेतः स्याद् , अप्रमत्तो गुहाशयः । अलक्ष्यमाण आचारैः मुनिरेकोऽल्पभाषणः ॥ १४ ॥
ekacāryaniketaḥ syād , apramatto guhāśayaḥ . alakṣyamāṇa ācāraiḥ munireko'lpabhāṣaṇaḥ .. 14 ..
गृहारम्भोऽतिदुःखाय विफलश्चाध्रुवात्मनः । सर्पः परकृतं वेश्म प्रविश्य सुखमेधते ॥ १५ ॥
gṛhārambho'tiduḥkhāya viphalaścādhruvātmanaḥ . sarpaḥ parakṛtaṃ veśma praviśya sukhamedhate .. 15 ..
एको नारायणो देवः पूर्वसृष्टं स्वमायया । संहृत्य कालकलया कल्पान्त इदमीश्वरः ॥ १६ ॥
eko nārāyaṇo devaḥ pūrvasṛṣṭaṃ svamāyayā . saṃhṛtya kālakalayā kalpānta idamīśvaraḥ .. 16 ..
एक एवाद्वितीयोऽभूत् आत्माधारोऽखिलाश्रयः । कालेनात्मानुभावेन साम्यं नीतासु शक्तिषु । सत्त्वादिष्वादिपुरुषः प्रधानपुरुषेश्वरः ॥ १७ ॥
eka evādvitīyo'bhūt ātmādhāro'khilāśrayaḥ . kālenātmānubhāvena sāmyaṃ nītāsu śaktiṣu . sattvādiṣvādipuruṣaḥ pradhānapuruṣeśvaraḥ .. 17 ..
परावराणां परम, आस्ते कैवल्यसंज्ञितः । केवलानुभवानन्द सन्दोहो निरुपाधिकः ॥ १८ ॥
parāvarāṇāṃ parama, āste kaivalyasaṃjñitaḥ . kevalānubhavānanda sandoho nirupādhikaḥ .. 18 ..
केवलात्मानुभावेन स्वमायां त्रिगुणात्मिकाम् । सङ्क्षोभयन् सृजत्यादौ तया सूत्रमरिन्दम ॥ १९ ॥
kevalātmānubhāvena svamāyāṃ triguṇātmikām . saṅkṣobhayan sṛjatyādau tayā sūtramarindama .. 19 ..
तामाहुः त्रिगुणव्यक्तिं सृजन्तीं विश्वतोमुखम् । यस्मिन् प्रोतम् इदं विश्वं येन संसरते पुमान् ॥ २० ॥
tāmāhuḥ triguṇavyaktiṃ sṛjantīṃ viśvatomukham . yasmin protam idaṃ viśvaṃ yena saṃsarate pumān .. 20 ..
यथोर्णनाभिः हृदयाद् ऊर्णां सन्तत्य वक्त्रतः । तया विहृत्य भूयस्तां ग्रसत्येवं महेश्वरः ॥ २१ ॥
yathorṇanābhiḥ hṛdayād ūrṇāṃ santatya vaktrataḥ . tayā vihṛtya bhūyastāṃ grasatyevaṃ maheśvaraḥ .. 21 ..
यत्र यत्र मनो देही धारयेत् सकलं धिया । स्नेहाद् द्वेषाद् भयाद् वापि याति तत् तत्स्वरूपताम् ॥ २२ ॥
yatra yatra mano dehī dhārayet sakalaṃ dhiyā . snehād dveṣād bhayād vāpi yāti tat tatsvarūpatām .. 22 ..
कीटः पेशस्कृतं ध्यायन् कुड्यां तेन प्रवेशितः । याति तत्सात्मतां राजन् पूर्वरूपमसन्त्यजन् ॥ २३ ॥
kīṭaḥ peśaskṛtaṃ dhyāyan kuḍyāṃ tena praveśitaḥ . yāti tatsātmatāṃ rājan pūrvarūpamasantyajan .. 23 ..
एवं गुरुभ्य एतेभ्य एषा मे शिक्षिता मतिः । स्वात्मोपशिक्षितां बुद्धिं श्रृणु मे वदतः प्रभो ॥ २४ ॥
evaṃ gurubhya etebhya eṣā me śikṣitā matiḥ . svātmopaśikṣitāṃ buddhiṃ śrṛṇu me vadataḥ prabho .. 24 ..
( वसंततिलका )
देहो गुरुर्मम विरक्तिविवेकहेतुः बिभ्रत् स्म सत्त्वनिधनं सततार्त्युदर्कम् । तत्त्वान्यनेन विमृशामि यथा तथापि पारक्यमित्यवसितो विचराम्यसङ्गः ॥ २५ ॥
deho gururmama viraktivivekahetuḥ bibhrat sma sattvanidhanaṃ satatārtyudarkam . tattvānyanena vimṛśāmi yathā tathāpi pārakyamityavasito vicarāmyasaṅgaḥ .. 25 ..
जायात्मजार्थपशुभृत्यगृहाप्तवर्गान् पुष्णाति यत्प्रियचिकीर्षुतया वितन्वन् । स्वान्ते सकृच्छ्रमवरुद्धधनः स देहः सृष्ट्वास्य बीजमवसीदति वृक्षधर्मा ॥ २६ ॥
jāyātmajārthapaśubhṛtyagṛhāptavargān puṣṇāti yatpriyacikīrṣutayā vitanvan . svānte sakṛcchramavaruddhadhanaḥ sa dehaḥ sṛṣṭvāsya bījamavasīdati vṛkṣadharmā .. 26 ..
जिह्वैकतोऽमुमपकर्षति कर्हि तर्षा शिश्नोऽन्यतस्त्वगुदरं श्रवणं कुतश्चित् । घ्राणोऽन्यतश्चपलदृक् क्व च कर्मशक्तिः बह्व्यः सपत्न्य इव गेहपतिं लुनन्ति ॥ २७ ॥
jihvaikato'mumapakarṣati karhi tarṣā śiśno'nyatastvagudaraṃ śravaṇaṃ kutaścit . ghrāṇo'nyataścapaladṛk kva ca karmaśaktiḥ bahvyaḥ sapatnya iva gehapatiṃ lunanti .. 27 ..
सृष्ट्वा पुराणि विविधान्यजयाऽऽत्मशक्त्या वृक्षान् सरीसृप पशून् खगदंशमत्स्यान् । तैस्तैरतुष्टहृदयः पुरुषं विधाय । ब्रह्मावलोकधिषणं मुदमाप देवः ॥ २८ ॥
sṛṣṭvā purāṇi vividhānyajayā''tmaśaktyā vṛkṣān sarīsṛpa paśūn khagadaṃśamatsyān . taistairatuṣṭahṛdayaḥ puruṣaṃ vidhāya . brahmāvalokadhiṣaṇaṃ mudamāpa devaḥ .. 28 ..
लब्ध्वा सुदुर्लभमिदं बहुसंभवान्ते मानुष्यमर्थदमनित्यमपीह धीरः । तूर्णं यतेत न पतेदनुमृत्यु यावन् निःश्रेयसाय विषयः खलु सर्वतः स्यात् ॥ २९ ॥
labdhvā sudurlabhamidaṃ bahusaṃbhavānte mānuṣyamarthadamanityamapīha dhīraḥ . tūrṇaṃ yateta na patedanumṛtyu yāvan niḥśreyasāya viṣayaḥ khalu sarvataḥ syāt .. 29 ..
( अनुष्टुप् )
एवं सञ्जातवैराग्यो विज्ञानालोक आत्मनि । विचरामि महीमेतां मुक्तसङ्गोऽनहङ्कृतिः ॥ ३० ॥
evaṃ sañjātavairāgyo vijñānāloka ātmani . vicarāmi mahīmetāṃ muktasaṅgo'nahaṅkṛtiḥ .. 30 ..
न ह्येकस्मात् गुरोर्ज्ञानं सुस्थिरं स्यात् सुपुष्कलम् । ब्रह्मैतदद्वितीयं वै गीयते बहुधर्षिभिः ॥ ३१ ॥
na hyekasmāt gurorjñānaṃ susthiraṃ syāt supuṣkalam . brahmaitadadvitīyaṃ vai gīyate bahudharṣibhiḥ .. 31 ..
श्रीभगवानुवाच -
इत्युक्त्वा स यदुं विप्रः तमामन्त्र्य गभीरधीः । वन्दितोऽभ्यर्थितो राज्ञा ययौ प्रीतो यथागतम् ॥ ३२ ॥
ityuktvā sa yaduṃ vipraḥ tamāmantrya gabhīradhīḥ . vandito'bhyarthito rājñā yayau prīto yathāgatam .. 32 ..
अवधूतवचः श्रुत्वा पूर्वेषां नः स पूर्वजः । सर्वसङ्गविनिर्मुक्तः समचित्तो बभूव ह ॥ ३३ ॥
avadhūtavacaḥ śrutvā pūrveṣāṃ naḥ sa pūrvajaḥ . sarvasaṅgavinirmuktaḥ samacitto babhūva ha .. 33 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां एकादशस्कन्धे नवमोऽध्यायः ॥ ९ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ ekādaśaskandhe navamo'dhyāyaḥ .. 9 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ oṃ tatsat śrīkṛṣṇārpaṇamastu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In